Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato yudhiṣṭhiro rājā mārkaṇḍeyaṃ mahādyutim |
papraccha bharataśreṣṭho dharmapraśnaṃ sudurvacam || 1 ||
[Analyze grammar]

śrotumicchāmi bhagavanstrīṇāṃ māhātmyamuttamam |
kathyamānaṃ tvayā vipra sūkṣmaṃ dharmaṃ ca tattvataḥ || 2 ||
[Analyze grammar]

pratyakṣeṇa hi viprarṣe devā dṛśyanti sattama |
sūryācandramasau vāyuḥ pṛthivī vahnireva ca || 3 ||
[Analyze grammar]

pitā mātā ca bhagavangāva eva ca sattama |
yaccānyadeva vihitaṃ taccāpi bhṛgunandana || 4 ||
[Analyze grammar]

manye'haṃ guruvatsarvamekapatnyastathā striyaḥ |
pativratānāṃ śuśrūṣā duṣkarā pratibhāti me || 5 ||
[Analyze grammar]

pativratānāṃ māhātmyaṃ vaktumarhasi naḥ prabho |
nirudhya cendriyagrāmaṃ manaḥ saṃrudhya cānagha |
patiṃ daivatavaccāpi cintayantyaḥ sthitā hi yāḥ || 6 ||
[Analyze grammar]

bhagavanduṣkaraṃ hyetatpratibhāti mama prabho |
mātāpitṛṣu śuśrūṣā strīṇāṃ bhartṛṣu ca dvija || 7 ||
[Analyze grammar]

strīṇāṃ dharmātsughorāddhi nānyaṃ paśyāmi duṣkaram |
sādhvācārāḥ striyo brahmanyatkurvanti sadādṛtāḥ |
duṣkaraṃ bata kurvanti pitaro mātaraśca vai || 8 ||
[Analyze grammar]

ekapatnyaśca yā nāryo yāśca satyaṃ vadantyuta |
kukṣiṇā daśa māsāṃśca garbhaṃ saṃdhārayanti yāḥ |
nāryaḥ kālena saṃbhūya kimadbhutataraṃ tataḥ || 9 ||
[Analyze grammar]

saṃśayaṃ paramaṃ prāpya vedanāmatulāmapi |
prajāyante sutānnāryo duḥkhena mahatā vibho |
puṣṇanti cāpi mahatā snehena dvijasattama || 10 ||
[Analyze grammar]

ye ca krūreṣu sarveṣu vartamānā jugupsitāḥ |
svakarma kurvanti sadā duṣkaraṃ tacca me matam || 11 ||
[Analyze grammar]

kṣatradharmasamācāraṃ tathyaṃ cākhyāhi me dvija |
dharmaḥ sudurlabho vipra nṛśaṃsena durātmanā || 12 ||
[Analyze grammar]

etadicchāmi bhagavanpraśnaṃ praśnavidāṃ vara |
śrotuṃ bhṛgukulaśreṣṭha śuśrūṣe tava suvrata || 13 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
hanta te sarvamākhyāsye praśnametaṃ sudurvacam |
tattvena bharataśreṣṭha gadatastannibodha me || 14 ||
[Analyze grammar]

mātaraṃ sadṛśīṃ tāta pitṝnanye ca manyate |
duṣkaraṃ kurute mātā vivardhayati yā prajāḥ || 15 ||
[Analyze grammar]

tapasā devatejyābhirvandanena titikṣayā |
abhicārairupāyaiśca īhante pitaraḥ sutān || 16 ||
[Analyze grammar]

evaṃ kṛcchreṇa mahatā putraṃ prāpya sudurlabham |
cintayanti sadā vīra kīdṛśo'yaṃ bhaviṣyati || 17 ||
[Analyze grammar]

āśaṃsate ca putreṣu pitā mātā ca bhārata |
yaśaḥ kīrtimathaiśvaryaṃ prajā dharmaṃ tathaiva ca || 18 ||
[Analyze grammar]

tayorāśāṃ tu saphalāṃ yaḥ karoti sa dharmavit |
pitā mātā ca rājendra tuṣyato yasya nityadā |
iha pretya ca tasyātha kīrtirdharmaśca śāśvataḥ || 19 ||
[Analyze grammar]

naiva yajñaḥ striyaḥ kaścinna śrāddhaṃ nopavāsakam |
yā tu bhartari śuśrūṣā tayā svargamupāśnute || 20 ||
[Analyze grammar]

etatprakaraṇaṃ rājannadhikṛtya yudhiṣṭhira |
prativratānāṃ niyataṃ dharmaṃ cāvahitaḥ śṛṇu || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 196

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: