Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
dhundhurnāma mahātejāstayoḥ putro mahādyutiḥ |
sa tapo'tapyata mahanmahāvīryaparākramaḥ || 1 ||
[Analyze grammar]

atiṣṭhadekapādena kṛśo dhamanisaṃtataḥ |
tasmai brahmā dadau prīto varaṃ vavre sa ca prabho || 2 ||
[Analyze grammar]

devadānavayakṣāṇāṃ sarpagandharvarakṣasām |
avadhyo'haṃ bhaveyaṃ vai vara eṣa vṛto mayā || 3 ||
[Analyze grammar]

evaṃ bhavatu gaccheti tamuvāca pitāmahaḥ |
sa evamuktastatpādau mūrdhnā spṛśya jagāma ha || 4 ||
[Analyze grammar]

sa tu dhundhurvaraṃ labdhvā mahāvīryaparākramaḥ |
anusmaranpitṛvadhaṃ tato viṣṇumupādravat || 5 ||
[Analyze grammar]

sa tu devānsagandharvāñjitvā dhundhuramarṣaṇaḥ |
babādha sarvānasakṛddevānviṣṇuṃ ca vai bhṛśam || 6 ||
[Analyze grammar]

samudro vālukāpūrṇa ujjānaka iti smṛtaḥ |
āgamya ca sa duṣṭātmā taṃ deśaṃ bharatarṣabha |
bādhate sma paraṃ śaktyā tamuttaṅkāśramaṃ prabho || 7 ||
[Analyze grammar]

antarbhūmigatastatra vālukāntarhitastadā |
madhukaiṭabhayoḥ putro dhundhurbhīmaparākramaḥ || 8 ||
[Analyze grammar]

śete lokavināśāya tapobalasamāśritaḥ |
uttaṅkasyāśramābhyāśe niḥśvasanpāvakārciṣaḥ || 9 ||
[Analyze grammar]

etasminneva kāle tu sabhṛtyabalavāhanaḥ |
kuvalāśvo narapatiranvito balaśālinām || 10 ||
[Analyze grammar]

sahasrairekaviṃśatyā putrāṇāmarimardanaḥ |
prāyāduttaṅkasahito dhundhostasya niveśanam || 11 ||
[Analyze grammar]

tamāviśattato viṣṇurbhagavāṃstejasā prabhuḥ |
uttaṅkasya niyogena lokānāṃ hitakāmyayā || 12 ||
[Analyze grammar]

tasminprayāte durdharṣe divi śabdo mahānabhūt |
eṣa śrīmānnṛpasuto dhundhumāro bhaviṣyati || 13 ||
[Analyze grammar]

divyaiśca puṣpaistaṃ devāḥ samantātparyavākiran |
devadundubhayaścaiva neduḥ svayamudīritāḥ || 14 ||
[Analyze grammar]

śītaśca vāyuḥ pravavau prayāṇe tasya dhīmataḥ |
vipāṃsulāṃ mahīṃ kurvanvavarṣa ca sureśvaraḥ || 15 ||
[Analyze grammar]

antarikṣe vimānāni devatānāṃ yudhiṣṭhira |
tatraiva samadṛśyanta dhundhuryatra mahāsuraḥ || 16 ||
[Analyze grammar]

kuvalāśvasya dhundhośca yuddhakautūhalānvitāḥ |
devagandharvasahitāḥ samavaikṣanmaharṣayaḥ || 17 ||
[Analyze grammar]

nārāyaṇena kauravya tejasāpyāyitastadā |
sa gato nṛpatiḥ kṣipraṃ putraistaiḥ sarvatodiśam || 18 ||
[Analyze grammar]

arṇavaṃ khānayāmāsa kuvalāśvo mahīpatiḥ |
kuvalāśvasya putraistu tasminvai vālukārṇave || 19 ||
[Analyze grammar]

saptabhirdivasaiḥ khātvā dṛṣṭo dhundhurmahābalaḥ |
āsīdghoraṃ vapustasya vālukāntarhitaṃ mahat |
dīpyamānaṃ yathā sūryastejasā bharatarṣabha || 20 ||
[Analyze grammar]

tato dhundhurmahārāja diśamāśritya paścimām |
supto'bhūdrājaśārdūla kālānalasamadyutiḥ || 21 ||
[Analyze grammar]

kuvalāśvasya putraistu sarvataḥ parivāritaḥ |
abhidrutaḥ śaraistīkṣṇairgadābhirmusalairapi |
paṭṭiśaiḥ parighaiḥ prāsaiḥ khaḍgaiśca vimalaiḥ śitaiḥ || 22 ||
[Analyze grammar]

sa vadhyamānaḥ saṃkruddhaḥ samuttasthau mahābalaḥ |
kruddhaścābhakṣayatteṣāṃ śastrāṇi vividhāni ca || 23 ||
[Analyze grammar]

āsyādvamanpāvakaṃ sa saṃvartakasamaṃ tadā |
tānsarvānnṛpateḥ putrānadahatsvena tejasā || 24 ||
[Analyze grammar]

mukhajenāgninā kruddho lokānudvartayanniva |
kṣaṇena rājaśārdūla pureva kapilaḥ prabhuḥ |
sagarasyātmajānkruddhastadadbhutamivābhavat || 25 ||
[Analyze grammar]

teṣu krodhāgnidagdheṣu tadā bharatasattama |
taṃ prabuddhaṃ mahātmānaṃ kumbhakarṇamivāparam |
āsasāda mahātejāḥ kuvalāśvo mahīpatiḥ || 26 ||
[Analyze grammar]

tasya vāri mahārāja susrāva bahu dehataḥ |
tadāpīyata tattejo rājā vārimayaṃ nṛpa |
yogī yogena vahniṃ ca śamayāmāsa vāriṇā || 27 ||
[Analyze grammar]

brahmāstreṇa tadā rājā daityaṃ krūraparākramam |
dadāha bharataśreṣṭha sarvalokābhayāya vai || 28 ||
[Analyze grammar]

so'streṇa dagdhvā rājarṣiḥ kuvalāśvo mahāsuram |
suraśatrumamitraghnastrilokeśa ivāparaḥ |
dhundhumāra iti khyāto nāmnā samabhavattataḥ || 29 ||
[Analyze grammar]

prītaiśca tridaśaiḥ sarvairmaharṣisahitaistadā |
varaṃ vṛṇīṣvetyuktaḥ sa prāñjaliḥ praṇatastadā |
atīva mudito rājannidaṃ vacanamabravīt || 30 ||
[Analyze grammar]

dadyāṃ vittaṃ dvijāgryebhyaḥ śatrūṇāṃ cāpi durjayaḥ |
sakhyaṃ ca viṣṇunā me syādbhūteṣvadroha eva ca |
dharme ratiśca satataṃ svarge vāsastathākṣayaḥ || 31 ||
[Analyze grammar]

tathāstviti tato devaiḥ prītairuktaḥ sa pārthivaḥ |
ṛṣibhiśca sagandharvairuttaṅkena ca dhīmatā || 32 ||
[Analyze grammar]

sabhājya cainaṃ vividhairāśīrvādaistato nṛpam |
devā maharṣayaścaiva svāni sthānāni bhejire || 33 ||
[Analyze grammar]

tasya putrāstrayaḥ śiṣṭā yudhiṣṭhira tadābhavan |
dṛḍhāśvaḥ kapilāśvaśca candrāśvaścaiva bhārata |
tebhyaḥ paramparā rājannikṣvākūṇāṃ mahātmanām || 34 ||
[Analyze grammar]

evaṃ sa nihatastena kuvalāśvena sattama |
dhundhurdaityo mahāvīryo madhukaiṭabhayoḥ sutaḥ || 35 ||
[Analyze grammar]

kuvalāśvastu nṛpatirdhundhumāra iti smṛtaḥ |
nāmnā ca guṇasaṃyuktastadā prabhṛti so'bhavat || 36 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yanmāṃ tvaṃ paripṛcchasi |
dhaundhumāramupākhyānaṃ prathitaṃ yasya karmaṇā || 37 ||
[Analyze grammar]

idaṃ tu puṇyamākhyānaṃ viṣṇoḥ samanukīrtanam |
śṛṇuyādyaḥ sa dharmātmā putravāṃśca bhavennaraḥ || 38 ||
[Analyze grammar]

āyuṣmāndhṛtimāṃścaiva śrutvā bhavati parvasu |
na ca vyādhibhayaṃ kiṃcitprāpnoti vigatajvaraḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 195

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: