Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
kathaṃ nāgāyutaprāṇo bhīmaseno mahābalaḥ |
bhayamāhārayattīvraṃ tasmādajagarānmune || 1 ||
[Analyze grammar]

paulastyaṃ yo''hvayadyuddhe dhanadaṃ baladarpitaḥ |
nalinyāṃ kadanaṃ kṛtvā varāṇāṃ yakṣarakṣasām || 2 ||
[Analyze grammar]

taṃ śaṃsasi bhayāviṣṭamāpannamarikarṣaṇam |
etadicchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
bahvāścarye vane teṣāṃ vasatāmugradhanvinām |
prāptānāmāśramādrājanrājarṣervṛṣaparvaṇaḥ || 4 ||
[Analyze grammar]

yadṛcchayā dhanuṣpāṇirbaddhakhaḍgo vṛkodaraḥ |
dadarśa tadvanaṃ ramyaṃ devagandharvasevitam || 5 ||
[Analyze grammar]

sa dadarśa śubhāndeśāngirerhimavatastadā |
devarṣisiddhacaritānapsarogaṇasevitān || 6 ||
[Analyze grammar]

cakoraiścakravākaiśca pakṣibhirjīvajīvakaiḥ |
kokilairbhṛṅgarājaiśca tatra tatra vināditān || 7 ||
[Analyze grammar]

nityapuṣpaphalairvṛkṣairhimasaṃsparśakomalaiḥ |
upetānbahulacchāyairmanonayananandanaiḥ || 8 ||
[Analyze grammar]

sa saṃpaśyangirinadīrvaiḍūryamaṇisaṃnibhaiḥ |
salilairhimasaṃsparśairhaṃsakāraṇḍavāyutaiḥ || 9 ||
[Analyze grammar]

vanāni devadārūṇāṃ meghānāmiva vāgurāḥ |
haricandanamiśrāṇi tuṅgakālīyakānyapi || 10 ||
[Analyze grammar]

mṛgayāṃ paridhāvansa sameṣu marudhanvasu |
vidhyanmṛgāñśaraiḥ śuddhaiścacāra sumahābalaḥ || 11 ||
[Analyze grammar]

sa dadarśa mahākāyaṃ bhujaṅgaṃ lomaharṣaṇam |
giridurge samāpannaṃ kāyenāvṛtya kandaram || 12 ||
[Analyze grammar]

parvatābhogavarṣmāṇaṃ bhogaiścandrārkamaṇḍalaiḥ |
citrāṅgamajinaiścitrairharidrāsadṛśacchavim || 13 ||
[Analyze grammar]

guhākāreṇa vaktreṇa caturdaṃṣṭreṇa rājatā |
dīptākṣeṇātitāmreṇa lihantaṃ sṛkkiṇī muhuḥ || 14 ||
[Analyze grammar]

trāsanaṃ sarvabhūtānāṃ kālāntakayamopamam |
niḥśvāsakṣveḍanādena bhartsayantamiva sthitam || 15 ||
[Analyze grammar]

sa bhīmaṃ sahasābhyetya pṛdākuḥ kṣudhito bhṛśam |
jagrāhājagaro grāho bhujayorubhayorbalāt || 16 ||
[Analyze grammar]

tena saṃspṛṣṭamātrasya bhīmasenasya vai tadā |
saṃjñā mumoha sahasā varadānena tasya ha || 17 ||
[Analyze grammar]

daśa nāgasahasrāṇi dhārayanti hi yadbalam |
tadbalaṃ bhīmasenasya bhujayorasamaṃ paraiḥ || 18 ||
[Analyze grammar]

sa tejasvī tathā tena bhujagena vaśīkṛtaḥ |
visphurañśanakairbhīmo na śaśāka viceṣṭitum || 19 ||
[Analyze grammar]

nāgāyutasamaprāṇaḥ siṃhaskandho mahābhujaḥ |
gṛhīto vyajahātsattvaṃ varadānena mohitaḥ || 20 ||
[Analyze grammar]

sa hi prayatnamakarottīvramātmavimokṣaṇe |
na cainamaśakadvīraḥ kathaṃcitpratibādhitum || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 175

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: