Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
sa bhīmasenastejasvī tathā sarpavaśaṃ gataḥ |
cintayāmāsa sarpasya vīryamatyadbhutaṃ mahat || 1 ||
[Analyze grammar]

uvāca ca mahāsarpaṃ kāmayā brūhi pannaga |
kastvaṃ bho bhujagaśreṣṭha kiṃ mayā ca kariṣyasi || 2 ||
[Analyze grammar]

pāṇḍavo bhīmaseno'haṃ dharmarājādanantaraḥ |
nāgāyutasamaprāṇastvayā nītaḥ kathaṃ vaśam || 3 ||
[Analyze grammar]

siṃhāḥ kesariṇo vyāghrā mahiṣā vāraṇāstathā |
samāgatāśca bahuśo nihatāśca mayā mṛdhe || 4 ||
[Analyze grammar]

dānavāśca piśācāśca rākṣasāśca mahābalāḥ |
bhujavegamaśaktā me soḍhuṃ pannagasattama || 5 ||
[Analyze grammar]

kiṃ nu vidyābalaṃ kiṃ vā varadānamatho tava |
udyogamapi kurvāṇo vaśago'smi kṛtastvayā || 6 ||
[Analyze grammar]

asatyo vikramo nṝṇāmiti me niścitā matiḥ |
yathedaṃ me tvayā nāga balaṃ pratihataṃ mahat || 7 ||
[Analyze grammar]

ityevaṃvādinaṃ vīraṃ bhīmamakliṣṭakāriṇam |
bhogena mahatā sarpaḥ samantātparyaveṣṭayat || 8 ||
[Analyze grammar]

nigṛhya taṃ mahābāhuṃ tataḥ sa bhujagastadā |
vimucyāsya bhujau pīnāvidaṃ vacanamabravīt || 9 ||
[Analyze grammar]

diṣṭyā tvaṃ kṣudhitasyādya devairbhakṣo mahābhuja |
diṣṭyā kālasya mahataḥ priyāḥ prāṇā hi dehinām || 10 ||
[Analyze grammar]

yathā tvidaṃ mayā prāptaṃ bhujaṃgatvamariṃdama |
tadavaśyaṃ mayā khyāpyaṃ tavādya śṛṇu sattama || 11 ||
[Analyze grammar]

imāmavasthāṃ saṃprāpto hyahaṃ kopānmanīṣiṇām |
śāpasyāntaṃ pariprepsuḥ sarpasya kathayāmi tat || 12 ||
[Analyze grammar]

nahuṣo nāma rājarṣirvyaktaṃ te śrotramāgataḥ |
tavaiva pūrvaḥ pūrveṣāmāyorvaṃśakaraḥ sutaḥ || 13 ||
[Analyze grammar]

so'haṃ śāpādagastyasya brāhmaṇānavamanya ca |
imāmavasthāmāpannaḥ paśya daivamidaṃ mama || 14 ||
[Analyze grammar]

tvāṃ cedavadhyamāyāntamatīva priyadarśanam |
ahamadyopayokṣyāmi vidhānaṃ paśya yādṛśam || 15 ||
[Analyze grammar]

na hi me mucyate kaścitkathaṃcidgrahaṇaṃ gataḥ |
gajo vā mahiṣo vāpi ṣaṣṭhe kāle narottama || 16 ||
[Analyze grammar]

nāsi kevalasarpeṇa tiryagyoniṣu vartatā |
gṛhītaḥ kauravaśreṣṭha varadānamidaṃ mama || 17 ||
[Analyze grammar]

patatā hi vimānāgrānmayā śakrāsanāddrutam |
kuru śāpāntamityukto bhagavānmunisattamaḥ || 18 ||
[Analyze grammar]

sa māmuvāca tejasvī kṛpayābhipariplutaḥ |
mokṣaste bhavitā rājankasmāccitkālaparyayāt || 19 ||
[Analyze grammar]

tato'smi patito bhūmau na ca māmajahātsmṛtiḥ |
smārtamasti purāṇaṃ me yathaivādhigataṃ tathā || 20 ||
[Analyze grammar]

yastu te vyāhṛtānpraśnānpratibrūyādviśeṣavit |
sa tvāṃ mokṣayitā śāpāditi māmabravīdṛṣiḥ || 21 ||
[Analyze grammar]

gṛhītasya tvayā rājanprāṇino'pi balīyasaḥ |
sattvabhraṃśo'dhikasyāpi sarvasyāśu bhaviṣyati || 22 ||
[Analyze grammar]

iti cāpyahamaśrauṣaṃ vacasteṣāṃ dayāvatām |
mayi saṃjātahārdānāmatha te'ntarhitā dvijāḥ || 23 ||
[Analyze grammar]

so'haṃ paramaduṣkarmā vasāmi niraye'śucau |
sarpayonimimāṃ prāpya kālākāṅkṣī mahādyute || 24 ||
[Analyze grammar]

tamuvāca mahābāhurbhīmaseno bhujaṃgamam |
na te kupye mahāsarpa na cātmānaṃ vigarhaye || 25 ||
[Analyze grammar]

yasmādabhāvī bhāvī vā manuṣyaḥ sukhaduḥkhayoḥ |
āgame yadi vāpāye na tatra glapayenmanaḥ || 26 ||
[Analyze grammar]

daivaṃ puruṣakāreṇa ko nivartitumarhati |
daivameva paraṃ manye puruṣārtho nirarthakaḥ || 27 ||
[Analyze grammar]

paśya daivopaghātāddhi bhujavīryavyapāśrayam |
imāmavasthāṃ saṃprāptamanimittamihādya mām || 28 ||
[Analyze grammar]

kiṃ tu nādyānuśocāmi tathātmānaṃ vināśitam |
yathā tu vipine nyastānbhrātṝnrājyaparicyutān || 29 ||
[Analyze grammar]

himavāṃśca sudurgo'yaṃ yakṣarākṣasasaṃkulaḥ |
māṃ ca te samudīkṣantaḥ prapatiṣyanti vihvalāḥ || 30 ||
[Analyze grammar]

vinaṣṭamatha vā śrutvā bhaviṣyanti nirudyamāḥ |
dharmaśīlā mayā te hi bādhyante rājyagṛddhinā || 31 ||
[Analyze grammar]

atha vā nārjuno dhīmānviṣādamupayāsyati |
sarvāstravidanādhṛṣyo devagandharvarākṣasaiḥ || 32 ||
[Analyze grammar]

samarthaḥ sa mahābāhurekāhnā sumahābalaḥ |
devarājamapi sthānātpracyāvayitumojasā || 33 ||
[Analyze grammar]

kiṃ punardhṛtarāṣṭrasya putraṃ durdyūtadevinam |
vidviṣṭaṃ sarvalokasya dambhalobhaparāyaṇam || 34 ||
[Analyze grammar]

mātaraṃ caiva śocāmi kṛpaṇāṃ putragṛddhinīm |
yāsmākaṃ nityamāśāste mahattvamadhikaṃ paraiḥ || 35 ||
[Analyze grammar]

kathaṃ nu tasyānāthāyā madvināśādbhujaṃgama |
aphalāste bhaviṣyanti mayi sarve manorathāḥ || 36 ||
[Analyze grammar]

nakulaḥ sahadevaśca yamajau guruvartinau |
madbāhubalasaṃstabdhau nityaṃ puruṣamāninau || 37 ||
[Analyze grammar]

nirutsāhau bhaviṣyete bhraṣṭavīryaparākramau |
madvināśātparidyūnāviti me vartate matiḥ || 38 ||
[Analyze grammar]

evaṃvidhaṃ bahu tadā vilalāpa vṛkodaraḥ |
bhujaṃgabhogasaṃruddho nāśakacca viceṣṭitum || 39 ||
[Analyze grammar]

yudhiṣṭhirastu kaunteya babhūvāsvasthacetanaḥ |
aniṣṭadarśanānghorānutpātānparicintayan || 40 ||
[Analyze grammar]

dāruṇaṃ hyaśivaṃ nādaṃ śivā dakṣiṇataḥ sthitā |
dīptāyāṃ diśi vitrastā rauti tasyāśramasya ha || 41 ||
[Analyze grammar]

ekapakṣākṣicaraṇā vartikā ghoradarśanā |
rudhiraṃ vamantī dadṛśe pratyādityamapasvarā || 42 ||
[Analyze grammar]

pravavāvanilo rūkṣaścaṇḍaḥ śarkarakarṣaṇaḥ |
apasavyāni sarvāṇi mṛgapakṣirutāni ca || 43 ||
[Analyze grammar]

pṛṣṭhato vāyasaḥ kṛṣṇo yāhi yāhīti vāśati |
muhurmuhuḥ prasphurati dakṣiṇo'sya bhujastathā || 44 ||
[Analyze grammar]

hṛdayaṃ caraṇaścāpi vāmo'sya parivartate |
savyasyākṣṇo vikāraścāpyaniṣṭaḥ samapadyata || 45 ||
[Analyze grammar]

sa dharmarājo medhāvī śaṅkamāno mahadbhayam |
draupadīṃ paripapraccha kva bhīma iti bhārata || 46 ||
[Analyze grammar]

śaśaṃsa tasmai pāñcālī cirayātaṃ vṛkodaram |
sa pratasthe mahābāhurdhaumyena sahito nṛpaḥ || 47 ||
[Analyze grammar]

draupadyā rakṣaṇaṃ kāryamityuvāca dhanaṃjayam |
nakulaṃ sahadevaṃ ca vyādideśa dvijānprati || 48 ||
[Analyze grammar]

sa tasya padamunnīya tasmādevāśramātprabhuḥ |
dadarśa pṛthivīṃ cihnairbhīmasya paricihnitām || 49 ||
[Analyze grammar]

dhāvatastasya vīrasya mṛgārthe vātaraṃhasaḥ |
ūruvātavinirbhagnāndrumānvyāvarjitānpathi || 50 ||
[Analyze grammar]

sa gatvā taistadā cihnairdadarśa girigahvare |
gṛhītaṃ bhujagendreṇa niśceṣṭamanujaṃ tathā || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 176

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: