Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

arjuna uvāca |
tatastāmavasaṃ prīto rajanīṃ tatra bhārata |
prasādāddevadevasya tryambakasya mahātmanaḥ || 1 ||
[Analyze grammar]

vyuṣito rajanīṃ cāhaṃ kṛtvā pūrvāhṇikakriyām |
apaśyaṃ taṃ dvijaśreṣṭhaṃ dṛṣṭavānasmi yaṃ purā || 2 ||
[Analyze grammar]

tasmai cāhaṃ yathāvṛttaṃ sarvameva nyavedayam |
bhagavantaṃ mahādevaṃ sameto'smīti bhārata || 3 ||
[Analyze grammar]

sa māmuvāca rājendra prīyamāṇo dvijottamaḥ |
dṛṣṭastvayā mahādevo yathā nānyena kenacit || 4 ||
[Analyze grammar]

sametya lokapālaistu sarvairvaivasvatādibhiḥ |
draṣṭāsyanagha devendraṃ sa ca te'strāṇi dāsyati || 5 ||
[Analyze grammar]

evamuktvā sa māṃ rājannāśliṣya ca punaḥ punaḥ |
agacchatsa yathākāmaṃ brāhmaṇaḥ sūryasaṃnibhaḥ || 6 ||
[Analyze grammar]

athāparāhṇe tasyāhnaḥ prāvātpuṇyaḥ samīraṇaḥ |
punarnavamimaṃ lokaṃ kurvanniva sapatnahan || 7 ||
[Analyze grammar]

divyāni caiva mālyāni sugandhīni navāni ca |
śaiśirasya gireḥ pāde prādurāsansamīpataḥ || 8 ||
[Analyze grammar]

vāditrāṇi ca divyāni sughoṣāṇi samantataḥ |
stutayaścendrasaṃyuktā aśrūyanta manoharāḥ || 9 ||
[Analyze grammar]

gaṇāścāpsarasāṃ tatra gandharvāṇāṃ tathaiva ca |
purastāddevadevasya jagurgītāni sarvaśaḥ || 10 ||
[Analyze grammar]

marutāṃ ca gaṇāstatra devayānairupāgaman |
mahendrānucarā ye ca devasadmanivāsinaḥ || 11 ||
[Analyze grammar]

tato marutvānharibhiryuktairvāhaiḥ svalaṃkṛtaiḥ |
śacīsahāyastatrāyātsaha sarvaistadāmaraiḥ || 12 ||
[Analyze grammar]

etasminneva kāle tu kubero naravāhanaḥ |
darśayāmāsa māṃ rājaṃllakṣmyā paramayā yutaḥ || 13 ||
[Analyze grammar]

dakṣiṇasyāṃ diśi yamaṃ pratyapaśyaṃ vyavasthitam |
varuṇaṃ devarājaṃ ca yathāsthānamavasthitam || 14 ||
[Analyze grammar]

te māmūcurmahārāja sāntvayitvā surarṣabhāḥ |
savyasācinsamīkṣasva lokapālānavasthitān || 15 ||
[Analyze grammar]

surakāryārthasiddhyarthaṃ dṛṣṭavānasi śaṃkaram |
asmatto'pi gṛhāṇa tvamastrāṇīti samantataḥ || 16 ||
[Analyze grammar]

tato'haṃ prayato bhūtvā praṇipatya surarṣabhān |
pratyagṛhṇaṃ tadāstrāṇi mahānti vidhivatprabho || 17 ||
[Analyze grammar]

gṛhītāstrastato devairanujñāto'smi bhārata |
atha devā yayuḥ sarve yathāgatamariṃdama || 18 ||
[Analyze grammar]

maghavānapi deveśo rathamāruhya suprabham |
uvāca bhagavānvākyaṃ smayanniva surārihā || 19 ||
[Analyze grammar]

puraivāgamanādasmādvedāhaṃ tvāṃ dhanaṃjaya |
ataḥ paraṃ tvahaṃ vai tvāṃ darśaye bharatarṣabha || 20 ||
[Analyze grammar]

tvayā hi tīrtheṣu purā samāplāvaḥ kṛto'sakṛt |
tapaścedaṃ purā taptaṃ svargaṃ gantāsi pāṇḍava || 21 ||
[Analyze grammar]

bhūyaścaiva tu taptavyaṃ tapaḥ paramadāruṇam |
uvāca bhagavānsarvaṃ tapasaścopapādanam || 22 ||
[Analyze grammar]

mātalirmanniyogāttvāṃ tridivaṃ prāpayiṣyati |
viditastvaṃ hi devānāmṛṣīṇāṃ ca mahātmanām || 23 ||
[Analyze grammar]

tato'hamabruvaṃ śakraṃ prasīda bhagavanmama |
ācāryaṃ varaye tvāhamastrārthaṃ tridaśeśvara || 24 ||
[Analyze grammar]

indra uvāca |
krūraṃ karmāstravittāta kariṣyasi paraṃtapa |
yadarthamastrāṇīpsustvaṃ taṃ kāmaṃ pāṇḍavāpnuhi || 25 ||
[Analyze grammar]

arjuna uvāca |
tato'hamabruvaṃ nāhaṃ divyānyastrāṇi śatruhan |
mānuṣeṣu prayokṣyāmi vināstrapratighātanam || 26 ||
[Analyze grammar]

tāni divyāni me'strāṇi prayaccha vibudhādhipa |
lokāṃścāstrajitānpaścāllabheyaṃ surapuṃgava || 27 ||
[Analyze grammar]

indra uvāca |
parīkṣārthaṃ mayaitatte vākyamuktaṃ dhanaṃjaya |
mamātmajasya vacanaṃ sūpapannamidaṃ tava || 28 ||
[Analyze grammar]

śikṣa me bhavanaṃ gatvā sarvāṇyastrāṇi bhārata |
vāyoragnervasubhyo'tha varuṇātsamarudgaṇāt || 29 ||
[Analyze grammar]

sādhyaṃ paitāmahaṃ caiva gandharvoragarakṣasām |
vaiṣṇavāni ca sarvāṇi nairṛtāni tathaiva ca |
madgatāni ca yānīha sarvāstrāṇi kurūdvaha || 30 ||
[Analyze grammar]

arjuna uvāca |
evamuktvā tu māṃ śakrastatraivāntaradhīyata |
athāpaśyaṃ hariyujaṃ rathamaindramupasthitam |
divyaṃ māyāmayaṃ puṇyaṃ yattaṃ mātalinā nṛpa || 31 ||
[Analyze grammar]

lokapāleṣu yāteṣu māmuvācātha mātaliḥ |
draṣṭumicchati śakrastvāṃ devarājo mahādyute || 32 ||
[Analyze grammar]

saṃsiddhastvaṃ mahābāho kuru kāryamanuttamam |
paśya puṇyakṛtāṃ lokānsaśarīro divaṃ vraja || 33 ||
[Analyze grammar]

ityukto'haṃ mātalinā girimāmantrya śaiśiram |
pradakṣiṇamupāvṛtya samārohaṃ rathottamam || 34 ||
[Analyze grammar]

codayāmāsa sa hayānmanomārutaraṃhasaḥ |
mātalirhayaśāstrajño yathāvadbhūridakṣiṇaḥ || 35 ||
[Analyze grammar]

avaikṣata ca me vaktraṃ sthitasyātha sa sārathiḥ |
tathā bhrānte rathe rājanvismitaścedamabravīt || 36 ||
[Analyze grammar]

atyadbhutamidaṃ me'dya vicitraṃ pratibhāti mām |
yadāsthito rathaṃ divyaṃ padā na calito bhavān || 37 ||
[Analyze grammar]

devarājo'pi hi mayā nityamatropalakṣitaḥ |
vicalanprathamotpāte hayānāṃ bharatarṣabha || 38 ||
[Analyze grammar]

tvaṃ punaḥ sthita evātra rathe bhrānte kurūdvaha |
atiśakramidaṃ sattvaṃ taveti pratibhāti me || 39 ||
[Analyze grammar]

ityuktvākāśamāviśya mātalirvibudhālayān |
darśayāmāsa me rājanvimānāni ca bhārata || 40 ||
[Analyze grammar]

nandanādīni devānāṃ vanāni bahulānyuta |
darśayāmāsa me prītyā mātaliḥ śakrasārathiḥ || 41 ||
[Analyze grammar]

tataḥ śakrasya bhavanamapaśyamamarāvatīm |
divyaiḥ kāmaphalairvṛkṣai ratnaiśca samalaṃkṛtām || 42 ||
[Analyze grammar]

na tāṃ bhāsayate sūryo na śītoṣṇe na ca klamaḥ |
rajaḥ paṅko na ca tamastatrāsti na jarā nṛpa || 43 ||
[Analyze grammar]

na tatra śoko dainyaṃ vā vaivarṇyaṃ copalakṣyate |
divaukasāṃ mahārāja na ca glānirariṃdama || 44 ||
[Analyze grammar]

na krodhalobhau tatrāstāmaśubhaṃ ca viśāṃ pate |
nityatuṣṭāśca hṛṣṭāśca prāṇinaḥ suraveśmani || 45 ||
[Analyze grammar]

nityapuṣpaphalāstatra pādapā haritacchadāḥ |
puṣkariṇyaśca vividhāḥ padmasaugandhikāyutāḥ || 46 ||
[Analyze grammar]

śītastatra vavau vāyuḥ sugandho jīvanaḥ śuciḥ |
sarvaratnavicitrā ca bhūmiḥ puṣpavibhūṣitā || 47 ||
[Analyze grammar]

mṛgadvijāśca bahavo rucirā madhurasvarāḥ |
vimānayāyinaścātra dṛśyante bahavo'marāḥ || 48 ||
[Analyze grammar]

tato'paśyaṃ vasūnrudrānsādhyāṃśca samarudgaṇān |
ādityānaśvinau caiva tānsarvānpratyapūjayam || 49 ||
[Analyze grammar]

te māṃ vīryeṇa yaśasā tejasā ca balena ca |
astraiścāpyanvajānanta saṃgrāmavijayena ca || 50 ||
[Analyze grammar]

praviśya tāṃ purīṃ ramyāṃ devagandharvasevitām |
devarājaṃ sahasrākṣamupātiṣṭhaṃ kṛtāñjaliḥ || 51 ||
[Analyze grammar]

dadāvardhāsanaṃ prītaḥ śakro me dadatāṃ varaḥ |
bahumānācca gātrāṇi pasparśa mama vāsavaḥ || 52 ||
[Analyze grammar]

tatrāhaṃ devagandharvaiḥ sahito bhūridakṣiṇa |
astrārthamavasaṃ svarge kurvāṇo'strāṇi bhārata || 53 ||
[Analyze grammar]

viśvāvasośca me putraścitraseno'bhavatsakhā |
sa ca gāndharvamakhilaṃ grāhayāmāsa māṃ nṛpa || 54 ||
[Analyze grammar]

tato'hamavasaṃ rājangṛhītāstraḥ supūjitaḥ |
sukhaṃ śakrasya bhavane sarvakāmasamanvitaḥ || 55 ||
[Analyze grammar]

śṛṇvanvai gītaśabdaṃ ca tūryaśabdaṃ ca puṣkalam |
paśyaṃścāpsarasaḥ śreṣṭhā nṛtyamānāḥ paraṃtapa || 56 ||
[Analyze grammar]

tatsarvamanavajñāya tathyaṃ vijjñāya bhārata |
atyarthaṃ pratigṛhyāhamastreṣveva vyavasthitaḥ || 57 ||
[Analyze grammar]

tato'tuṣyatsahasrākṣastena kāmena me vibhuḥ |
evaṃ me vasato rājanneṣa kālo'tyagāddivi || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 164

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: