Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
yathāgataṃ gate śakre bhrātṛbhiḥ saha saṃgataḥ |
kṛṣṇayā caiva bībhatsurdharmaputramapūjayat || 1 ||
[Analyze grammar]

abhivādayamānaṃ tu mūrdhnyupāghrāya pāṇḍavam |
harṣagadgadayā vācā prahṛṣṭo'rjunamabravīt || 2 ||
[Analyze grammar]

kathamarjuna kālo'yaṃ svarge vyatigatastava |
kathaṃ cāstrāṇyavāptāni devarājaśca toṣitaḥ || 3 ||
[Analyze grammar]

samyagvā te gṛhītāni kaccidastrāṇi bhārata |
kaccitsurādhipaḥ prīto rudraścāstrāṇyadāttava || 4 ||
[Analyze grammar]

yathā dṛṣṭaśca te śakro bhagavānvā pinākadhṛk |
yathā cāstrāṇyavāptāni yathā cārādhitaśca te || 5 ||
[Analyze grammar]

yathoktavāṃstvāṃ bhagavāñśatakraturariṃdama |
kṛtapriyastvayāsmīti tacca te kiṃ priyaṃ kṛtam |
etadicchāmyahaṃ śrotuṃ vistareṇa mahādyute || 6 ||
[Analyze grammar]

yathā tuṣṭo mahādevo devarājaśca te'nagha |
yaccāpi vajrapāṇeste priyaṃ kṛtamariṃdama |
etadākhyāhi me sarvamakhilena dhanaṃjaya || 7 ||
[Analyze grammar]

arjuna uvāca |
śṛṇu hanta mahārāja vidhinā yena dṛṣṭavān |
śatakratumahaṃ devaṃ bhagavantaṃ ca śaṃkaram || 8 ||
[Analyze grammar]

vidyāmadhītya tāṃ rājaṃstvayoktāmarimardana |
bhavatā ca samādiṣṭastapase prasthito vanam || 9 ||
[Analyze grammar]

bhṛgutuṅgamatho gatvā kāmyakādāsthitastapaḥ |
ekarātroṣitaḥ kaṃcidapaśyaṃ brāhmaṇaṃ pathi || 10 ||
[Analyze grammar]

sa māmapṛcchatkaunteya kvāsi gantā bravīhi me |
tasmā avitathaṃ sarvamabruvaṃ kurunandana || 11 ||
[Analyze grammar]

sa tathyaṃ mama tacchrutvā brāhmaṇo rājasattama |
apūjayata māṃ rājanprītimāṃścābhavanmayi || 12 ||
[Analyze grammar]

tato māmabravītprītastapa ātiṣṭha bhārata |
tapasvī nacireṇa tvaṃ drakṣyase vibudhādhipam || 13 ||
[Analyze grammar]

tato'haṃ vacanāttasya girimāruhya śaiśiram |
tapo'tapyaṃ mahārāja māsaṃ mūlaphalāśanaḥ || 14 ||
[Analyze grammar]

dvitīyaścāpi me māso jalaṃ bhakṣayato gataḥ |
nirāhārastṛtīye'tha māse pāṇḍavanandana || 15 ||
[Analyze grammar]

ūrdhvabāhuścaturthaṃ tu māsamasmi sthitastadā |
na ca me hīyate prāṇastadadbhutamivābhavat || 16 ||
[Analyze grammar]

caturthe samabhikrānte prathame divase gate |
varāhasaṃsthitaṃ bhūtaṃ matsamīpamupāgamat || 17 ||
[Analyze grammar]

nighnanprothena pṛthivīṃ vilikhaṃścaraṇairapi |
saṃmārjañjaṭhareṇorvīṃ vivartaṃśca muhurmuhuḥ || 18 ||
[Analyze grammar]

anu tasyāparaṃ bhūtaṃ mahatkairātasaṃsthitam |
dhanurbāṇāsimatprāptaṃ strīgaṇānugataṃ tadā || 19 ||
[Analyze grammar]

tato'haṃ dhanurādāya tathākṣayyau maheṣudhī |
atāḍayaṃ śareṇātha tadbhūtaṃ lomaharṣaṇam || 20 ||
[Analyze grammar]

yugapattatkirātaśca vikṛṣya balavaddhanuḥ |
abhyājaghne dṛḍhataraṃ kampayanniva me manaḥ || 21 ||
[Analyze grammar]

sa tu māmabravīdrājanmama pūrvaparigrahaḥ |
mṛgayādharmamutsṛjya kimarthaṃ tāḍitastvayā || 22 ||
[Analyze grammar]

eṣa te niśitairbāṇairdarpaṃ hanmi sthiro bhava |
sa varṣmavānmahākāyastato māmabhyadhāvata || 23 ||
[Analyze grammar]

tato girimivātyarthamāvṛṇonmāṃ mahāśaraiḥ |
taṃ cāhaṃ śaravarṣeṇa mahatā samavākiram || 24 ||
[Analyze grammar]

tataḥ śarairdīptamukhaiḥ patritairanumantritaiḥ |
pratyavidhyamahaṃ taṃ tu vajrairiva śiloccayam || 25 ||
[Analyze grammar]

tasya tacchatadhā rūpamabhavacca sahasradhā |
tāni cāsya śarīrāṇi śarairahamatāḍayam || 26 ||
[Analyze grammar]

punastāni śarīrāṇi ekībhūtāni bhārata |
adṛśyanta mahārāja tānyahaṃ vyadhamaṃ punaḥ || 27 ||
[Analyze grammar]

aṇurbṛhacchirā bhūtvā bṛhaccāṇuśirāḥ punaḥ |
ekībhūtastadā rājanso'bhyavartata māṃ yudhi || 28 ||
[Analyze grammar]

yadābhibhavituṃ bāṇairnaiva śaknomi taṃ raṇe |
tato'hamastramātiṣṭhaṃ vāyavyaṃ bharatarṣabha || 29 ||
[Analyze grammar]

na cainamaśakaṃ hantuṃ tadadbhutamivābhavat |
tasminpratihate cāstre vismayo me mahānabhūt || 30 ||
[Analyze grammar]

bhūyaścaiva mahārāja saviśeṣamahaṃ tataḥ |
astrapūgena mahatā raṇe bhūtamavākiram || 31 ||
[Analyze grammar]

sthūṇākarṇamayojālaṃ śaravarṣaṃ śarolbaṇam |
śailāstramaśmavarṣaṃ ca samāsthāyāhamabhyayām |
jagrāsa prahasaṃstāni sarvāṇyastrāṇi me'nagha || 32 ||
[Analyze grammar]

teṣu sarveṣu śānteṣu brahmāstramahamādiśam |
tataḥ prajvalitairbāṇaiḥ sarvataḥ sopacīyata |
upacīyamānaśca mayā mahāstreṇa vyavardhata || 33 ||
[Analyze grammar]

tataḥ saṃtāpito loko matprasūtena tejasā |
kṣaṇena hi diśaḥ khaṃ ca sarvato'bhividīpitam || 34 ||
[Analyze grammar]

tadapyastraṃ mahātejāḥ kṣaṇenaiva vyaśātayat |
brahmāstre tu hate rājanbhayaṃ māṃ mahadāviśat || 35 ||
[Analyze grammar]

tato'haṃ dhanurādāya tathākṣayyau maheṣudhī |
sahasābhyahanaṃ bhūtaṃ tānyapyastrāṇyabhakṣayat || 36 ||
[Analyze grammar]

hateṣvastreṣu sarveṣu bhakṣiteṣvāyudheṣu ca |
mama tasya ca bhūtasya bāhuyuddhamavartata || 37 ||
[Analyze grammar]

vyāyāmaṃ muṣṭibhiḥ kṛtvā talairapi samāhatau |
apātayacca tadbhūtaṃ niśceṣṭo hyagamaṃ mahīm || 38 ||
[Analyze grammar]

tataḥ prahasya tadbhūtaṃ tatraivāntaradhīyata |
saha strībhirmahārāja paśyato me'dbhutopamam || 39 ||
[Analyze grammar]

evaṃ kṛtvā sa bhagavāṃstato'nyadrūpamātmanaḥ |
divyameva mahārāja vasāno'dbhutamambaram || 40 ||
[Analyze grammar]

hitvā kirātarūpaṃ ca bhagavāṃstridaśeśvaraḥ |
svarūpaṃ divyamāsthāya tasthau tatra maheśvaraḥ || 41 ||
[Analyze grammar]

adṛśyata tataḥ sākṣādbhagavāngovṛṣadhvajaḥ |
umāsahāyo haridṛgbahurūpaḥ pinākadhṛk || 42 ||
[Analyze grammar]

sa māmabhyetya samare tathaivābhimukhaṃ sthitam |
śūlapāṇirathovāca tuṣṭo'smīti paraṃtapa || 43 ||
[Analyze grammar]

tatastaddhanurādāya tūṇau cākṣayyasāyakau |
prādānmamaiva bhagavānvarayasveti cābravīt || 44 ||
[Analyze grammar]

tuṣṭo'smi tava kaunteya brūhi kiṃ karavāṇi te |
yatte manogataṃ vīra tadbrūhi vitarāmyaham |
amaratvamapāhāya brūhi yatte manogatam || 45 ||
[Analyze grammar]

tataḥ prāñjalirevāhamastreṣu gatamānasaḥ |
praṇamya śirasā śarvaṃ tato vacanamādade || 46 ||
[Analyze grammar]

bhagavānme prasannaścedīpsito'yaṃ varo mama |
astrāṇīcchāmyahaṃ jñātuṃ yāni deveṣu kānicit |
dadānītyeva bhagavānabravīttryambakaśca mām || 47 ||
[Analyze grammar]

raudramastraṃ madīyaṃ tvāmupasthāsyati pāṇḍava |
pradadau ca mama prītaḥ so'straṃ pāśupataṃ prabhuḥ || 48 ||
[Analyze grammar]

uvāca ca mahādevo dattvā me'straṃ sanātanam |
na prayojyaṃ bhavedetanmānuṣeṣu kathaṃcana || 49 ||
[Analyze grammar]

pīḍyamānena balavatprayojyaṃ te dhanaṃjaya |
astrāṇāṃ pratighāte ca sarvathaiva prayojayeḥ || 50 ||
[Analyze grammar]

tadapratihataṃ divyaṃ sarvāstrapratiṣedhanam |
mūrtimanme sthitaṃ pārśve prasanne govṛṣadhvaje || 51 ||
[Analyze grammar]

utsādanamamitrāṇāṃ parasenānikartanam |
durāsadaṃ duṣprahasaṃ suradānavarākṣasaiḥ || 52 ||
[Analyze grammar]

anujñātastvahaṃ tena tatraiva samupāviśam |
prekṣataścaiva me devastatraivāntaradhīyata || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 163

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: