Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

arjuna uvāca |
kṛtāstramabhiviśvastamatha māṃ harivāhanaḥ |
saṃspṛśya mūrdhni pāṇibhyāmidaṃ vacanamabravīt || 1 ||
[Analyze grammar]

na tvamadya yudhā jetuṃ śakyaḥ suragaṇairapi |
kiṃ punarmānuṣe loke mānuṣairakṛtātmabhiḥ |
aprameyo'pradhṛṣyaśca yuddheṣvapratimastathā || 2 ||
[Analyze grammar]

athābravītpunardevaḥ saṃprahṛṣṭatanūruhaḥ |
astrayuddhe samo vīra na te kaścidbhaviṣyati || 3 ||
[Analyze grammar]

apramattaḥ sadā dakṣaḥ satyavādī jitendriyaḥ |
brahmaṇyaścāstraviccāsi śūraścāsi kurūdvaha || 4 ||
[Analyze grammar]

astrāṇi samavāptāni tvayā daśa ca pañca ca |
pañcabhirvidhibhiḥ pārtha na tvayā vidyate samaḥ || 5 ||
[Analyze grammar]

prayogamupasaṃhāramāvṛttiṃ ca dhanaṃjaya |
prāyaścittaṃ ca vettha tvaṃ pratighātaṃ ca sarvaśaḥ || 6 ||
[Analyze grammar]

tava gurvarthakālo'yamupapannaḥ paraṃtapa |
pratijānīṣva taṃ kartumato vetsyāmyahaṃ param || 7 ||
[Analyze grammar]

tato'hamabruvaṃ rājandevarājamidaṃ vacaḥ |
viṣahyaṃ cenmayā kartuṃ kṛtameva nibodha tat || 8 ||
[Analyze grammar]

tato māmabravīdrājanprahasya balavṛtrahā |
nāviṣahyaṃ tavādyāsti triṣu lokeṣu kiṃcana || 9 ||
[Analyze grammar]

nivātakavacā nāma dānavā mama śatravaḥ |
samudrakukṣimāśritya durge prativasantyuta || 10 ||
[Analyze grammar]

tisraḥ koṭyaḥ samākhyātāstulyarūpabalaprabhāḥ |
tāṃstatra jahi kaunteya gurvarthaste bhaviṣyati || 11 ||
[Analyze grammar]

tato mātalisaṃyuktaṃ mayūrasamaromabhiḥ |
hayairupetaṃ prādānme rathaṃ divyaṃ mahāprabham || 12 ||
[Analyze grammar]

babandha caiva me mūrdhni kirīṭamidamuttamam |
svarūpasadṛśaṃ caiva prādādaṅgavibhūṣaṇam || 13 ||
[Analyze grammar]

abhedyaṃ kavacaṃ cedaṃ sparśarūpavaduttamam |
ajarāṃ jyāmimāṃ cāpi gāṇḍīve samayojayat || 14 ||
[Analyze grammar]

tataḥ prāyāmahaṃ tena syandanena virājatā |
yenājayaddevapatirbaliṃ vairocaniṃ purā || 15 ||
[Analyze grammar]

tato devāḥ sarva eva tena ghoṣeṇa bodhitaḥ |
manvānā devarājaṃ māṃ samājagmurviśāṃ pate |
dṛṣṭvā ca māmapṛcchanta kiṃ kariṣyasi phalguna || 16 ||
[Analyze grammar]

tānabruvaṃ yathābhūtamidaṃ kartāsmi saṃyuge |
nivātakavacānāṃ tu prasthitaṃ māṃ vadhaiṣiṇam |
nibodhata mahābhāgāḥ śivaṃ cāśāsta me'naghāḥ || 17 ||
[Analyze grammar]

tuṣṭuvurmāṃ prasannāste yathā devaṃ puraṃdaram |
rathenānena maghavā jitavāñśambaraṃ yudhi |
namuciṃ balavṛtrau ca prahlādanarakāvapi || 18 ||
[Analyze grammar]

bahūni ca sahasrāṇi prayutānyarbudāni ca |
rathenānena daityānāṃ jitavānmaghavānyudhi || 19 ||
[Analyze grammar]

tvamapyetena kaunteya nivātakavacānraṇe |
vijetā yudhi vikramya pureva maghavānvaśī || 20 ||
[Analyze grammar]

ayaṃ ca śaṅkhapravaro yena jetāsi dānavān |
anena vijitā lokāḥ śakreṇāpi mahātmanā || 21 ||
[Analyze grammar]

pradīyamānaṃ devaistu devadattaṃ jalodbhavam |
pratyagṛhṇaṃ jayāyainaṃ stūyamānastadāmaraiḥ || 22 ||
[Analyze grammar]

sa śaṅkhī kavacī bāṇī pragṛhītaśarāsanaḥ |
dānavālayamatyugraṃ prayāto'smi yuyutsayā || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 165

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: