Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ saṃhṛtya vipulaṃ tadvapuḥ kāmavardhitam |
bhīmasenaṃ punardorbhyāṃ paryaṣvajata vānaraḥ || 1 ||
[Analyze grammar]

pariṣvaktasya tasyāśu bhrātrā bhīmasya bhārata |
śramo nāśamupāgacchatsarvaṃ cāsītpradakṣiṇam || 2 ||
[Analyze grammar]

tataḥ punarathovāca paryaśrunayano hariḥ |
bhīmamābhāṣya sauhārdādbāṣpagadgadayā girā || 3 ||
[Analyze grammar]

gaccha vīra svamāvāsaṃ smartavyo'smi kathāntare |
ihasthaśca kuruśreṣṭha na nivedyo'smi kasyacit || 4 ||
[Analyze grammar]

dhanadasyālayāccāpi visṛṣṭānāṃ mahābala |
deśakāla ihāyātuṃ devagandharvayoṣitām || 5 ||
[Analyze grammar]

mamāpi saphalaṃ cakṣuḥ smāritaścāsmi rāghavam |
mānuṣaṃ gātrasaṃsparśaṃ gatvā bhīma tvayā saha || 6 ||
[Analyze grammar]

tadasmaddarśanaṃ vīra kaunteyāmoghamastu te |
bhrātṛtvaṃ tvaṃ puraskṛtya varaṃ varaya bhārata || 7 ||
[Analyze grammar]

yadi tāvanmayā kṣudrā gatvā vāraṇasāhvayam |
dhārtarāṣṭrā nihantavyā yāvadetatkaromyaham || 8 ||
[Analyze grammar]

śilayā nagaraṃ vā tanmarditavyaṃ mayā yadi |
yāvadadya karomyetatkāmaṃ tava mahābala || 9 ||
[Analyze grammar]

bhīmasenastu tadvākyaṃ śrutvā tasya mahātmanaḥ |
pratyuvāca hanūmantaṃ prahṛṣṭenāntarātmanā || 10 ||
[Analyze grammar]

kṛtameva tvayā sarvaṃ mama vānarapuṃgava |
svasti te'stu mahābāho kṣāmaye tvāṃ prasīda me || 11 ||
[Analyze grammar]

sanāthāḥ pāṇḍavāḥ sarve tvayā nāthena vīryavan |
tavaiva tejasā sarvānvijeṣyāmo vayaṃ ripūn || 12 ||
[Analyze grammar]

evamuktastu hanumānbhīmasenamabhāṣata |
bhrātṛtvātsauhṛdāccāpi kariṣyāmi tava priyam || 13 ||
[Analyze grammar]

camūṃ vigāhya śatrūṇāṃ śaraśaktisamākulām |
yadā siṃharavaṃ vīra kariṣyasi mahābala |
tadāhaṃ bṛṃhayiṣyāmi svaraveṇa ravaṃ tava || 14 ||
[Analyze grammar]

vijayasya dhvajasthaśca nādānmokṣyāmi dāruṇān |
śatrūṇāṃ te prāṇaharānityuktvāntaradhīyata || 15 ||
[Analyze grammar]

gate tasminharivare bhīmo'pi balināṃ varaḥ |
tena mārgeṇa vipulaṃ vyacaradgandhamādanam || 16 ||
[Analyze grammar]

anusmaranvapustasya śriyaṃ cāpratimāṃ bhuvi |
māhātmyamanubhāvaṃ ca smarandāśaratheryayau || 17 ||
[Analyze grammar]

sa tāni ramaṇīyāni vanānyupavanāni ca |
viloḍayāmāsa tadā saugandhikavanepsayā || 18 ||
[Analyze grammar]

phullapadmavicitrāṇi puṣpitāni vanāni ca |
mattavāraṇayūthāni paṅkaklinnāni bhārata |
varṣatāmiva meghānāṃ vṛndāni dadṛśe tadā || 19 ||
[Analyze grammar]

hariṇaiścañcalāpāṅgairhariṇīsahitairvane |
saśaṣpakavalaiḥ śrīmānpathi dṛṣṭo drutaṃ yayau || 20 ||
[Analyze grammar]

mahiṣaiśca varāhaiśca śārdūlaiśca niṣevitam |
vyapetabhīrgiriṃ śauryādbhīmaseno vyagāhata || 21 ||
[Analyze grammar]

kusumānataśākhaiśca tāmrapallavakomalaiḥ |
yācyamāna ivāraṇye drumairmārutakampitaiḥ || 22 ||
[Analyze grammar]

kṛtapadmāñjalipuṭā mattaṣaṭpadasevitāḥ |
priyatīrthavanā mārge padminīḥ samatikraman || 23 ||
[Analyze grammar]

sajjamānamanodṛṣṭiḥ phulleṣu girisānuṣu |
draupadīvākyapātheyo bhīmaḥ śīghrataraṃ yayau || 24 ||
[Analyze grammar]

parivṛtte'hani tataḥ prakīrṇahariṇe vane |
kāñcanairvimalaiḥ padmairdadarśa vipulāṃ nadīm || 25 ||
[Analyze grammar]

mattakāraṇḍavayutāṃ cakravākopaśobhitām |
racitāmiva tasyādrermālāṃ vimalapaṅkajām || 26 ||
[Analyze grammar]

tasyāṃ nadyāṃ mahāsattvaḥ saugandhikavanaṃ mahat |
apaśyatprītijananaṃ bālārkasadṛśadyuti || 27 ||
[Analyze grammar]

taddṛṣṭvā labdhakāmaḥ sa manasā pāṇḍunandanaḥ |
vanavāsaparikliṣṭāṃ jagāma manasā priyām || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 150

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: