Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīma uvāca |
pūrvarūpamadṛṣṭvā te na yāsyāmi kathaṃcana |
yadi te'hamanugrāhyo darśayātmānamātmanā || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktastu bhīmena smitaṃ kṛtvā plavaṃgamaḥ |
tadrūpaṃ darśayāmāsa yadvai sāgaralaṅghane || 2 ||
[Analyze grammar]

bhrātuḥ priyamabhīpsanvai cakāra sumahadvapuḥ |
dehastasya tato'tīva vardhatyāyāmavistaraiḥ || 3 ||
[Analyze grammar]

tadrūpaṃ kadalīṣaṇḍaṃ chādayannamitadyutiḥ |
gireścocchrayamāgamya tasthau tatra sa vānaraḥ || 4 ||
[Analyze grammar]

samucchritamahākāyo dvitīya iva parvataḥ |
tāmrekṣaṇastīkṣṇadaṃṣṭro bhṛkuṭīkṛtalocanaḥ |
dīrghalāṅgūlamāvidhya diśo vyāpya sthitaḥ kapiḥ || 5 ||
[Analyze grammar]

tadrūpaṃ mahadālakṣya bhrātuḥ kauravanandanaḥ |
visismiye tadā bhīmo jahṛṣe ca punaḥ punaḥ || 6 ||
[Analyze grammar]

tamarkamiva tejobhiḥ sauvarṇamiva parvatam |
pradīptamiva cākāśaṃ dṛṣṭvā bhīmo nyamīlayat || 7 ||
[Analyze grammar]

ābabhāṣe ca hanumānbhīmasenaṃ smayanniva |
etāvadiha śaktastvaṃ rūpaṃ draṣṭuṃ mamānagha || 8 ||
[Analyze grammar]

vardhe'haṃ cāpyato bhūyo yāvanme manasepsitam |
bhīma śatruṣu cātyarthaṃ vardhate mūrtirojasā || 9 ||
[Analyze grammar]

tadadbhutaṃ mahāraudraṃ vindhyamandarasaṃnibham |
dṛṣṭvā hanūmato varṣma saṃbhrāntaḥ pavanātmajaḥ || 10 ||
[Analyze grammar]

pratyuvāca tato bhīmaḥ saṃprahṛṣṭatanūruhaḥ |
kṛtāñjaliradīnātmā hanūmantamavasthitam || 11 ||
[Analyze grammar]

dṛṣṭaṃ pramāṇaṃ vipulaṃ śarīrasyāsya te vibho |
saṃharasva mahāvīrya svayamātmānamātmanā || 12 ||
[Analyze grammar]

na hi śaknomi tvāṃ draṣṭuṃ divākaramivoditam |
aprameyamanādhṛṣyaṃ mainākamiva parvatam || 13 ||
[Analyze grammar]

vismayaścaiva me vīra sumahānmanaso'dya vai |
yadrāmastvayi pārśvasthe svayaṃ rāvaṇamabhyagāt || 14 ||
[Analyze grammar]

tvameva śaktastāṃ laṅkāṃ sayodhāṃ sahavāhanām |
svabāhubalamāśritya vināśayitumojasā || 15 ||
[Analyze grammar]

na hi te kiṃcidaprāpyaṃ mārutātmaja vidyate |
tava naikasya paryāpto rāvaṇaḥ sagaṇo yudhi || 16 ||
[Analyze grammar]

evamuktastu bhīmena hanūmānplavagarṣabhaḥ |
pratyuvāca tato vākyaṃ snigdhagambhīrayā girā || 17 ||
[Analyze grammar]

evametanmahābāho yathā vadasi bhārata |
bhīmasena na paryāpto mamāsau rākṣasādhamaḥ || 18 ||
[Analyze grammar]

mayā tu tasminnihate rāvaṇe lokakaṇṭake |
kīrtirnaśyedrāghavasya tata etadupekṣitam || 19 ||
[Analyze grammar]

tena vīreṇa hatvā tu sagaṇaṃ rākṣasādhipam |
ānītā svapuraṃ sītā loke kīrtiśca sthāpitā || 20 ||
[Analyze grammar]

tadgaccha vipulaprajña bhrātuḥ priyahite rataḥ |
ariṣṭaṃ kṣemamadhvānaṃ vāyunā parirakṣitaḥ || 21 ||
[Analyze grammar]

eṣa panthāḥ kuruśreṣṭha saugandhikavanāya te |
drakṣyase dhanadodyānaṃ rakṣitaṃ yakṣarākṣasaiḥ || 22 ||
[Analyze grammar]

na ca te tarasā kāryaḥ kusumāvacayaḥ svayam |
daivatāni hi mānyāni puruṣeṇa viśeṣataḥ || 23 ||
[Analyze grammar]

balihomanamaskārairmantraiśca bharatarṣabha |
daivatāni prasādaṃ hi bhaktyā kurvanti bhārata || 24 ||
[Analyze grammar]

mā tāta sāhasaṃ kārṣīḥ svadharmamanupālaya |
svadharmasthaḥ paraṃ dharmaṃ budhyasvāgamayasva ca || 25 ||
[Analyze grammar]

na hi dharmamavijñāya vṛddhānanupasevya ca |
dharmo vai vedituṃ śakyo bṛhaspatisamairapi || 26 ||
[Analyze grammar]

adharmo yatra dharmākhyo dharmaścādharmasaṃjñitaḥ |
vijñātavyo vibhāgena yatra muhyantyabuddhayaḥ || 27 ||
[Analyze grammar]

ācārasaṃbhavo dharmo dharmādvedāḥ samutthitāḥ |
vedairyajñāḥ samutpannā yajñairdevāḥ pratiṣṭhitāḥ || 28 ||
[Analyze grammar]

vedācāravidhānoktairyajñairdhāryanti devatāḥ |
bṛhaspatyuśanoktaiśca nayairdhāryanti mānavāḥ || 29 ||
[Analyze grammar]

paṇyākaravaṇijyābhiḥ kṛṣyātho yonipoṣaṇaiḥ |
vārtayā dhāryate sarvaṃ dharmairetairdvijātibhiḥ || 30 ||
[Analyze grammar]

trayī vārtā daṇḍanītistisro vidyā vijānatām |
tābhiḥ samyakprayuktābhirlokayātrā vidhīyate || 31 ||
[Analyze grammar]

sā ceddharmakriyā na syāttrayīdharmamṛte bhuvi |
daṇḍanītimṛte cāpi nirmaryādamidaṃ bhavet || 32 ||
[Analyze grammar]

vārtādharme hyavartantyo vinaśyeyurimāḥ prajāḥ |
supravṛttaistribhirhyetairdharmaiḥ sūyanti vai prajāḥ || 33 ||
[Analyze grammar]

dvijānāmamṛtaṃ dharmo hyekaścaivaikavarṇikaḥ |
yajñādhyayanadānāni trayaḥ sādhāraṇāḥ smṛtāḥ || 34 ||
[Analyze grammar]

yājanādhyāpane cobhe brāhmaṇānāṃ pratigrahaḥ |
pālanaṃ kṣatriyāṇāṃ vai vaiśyadharmaśca poṣaṇam || 35 ||
[Analyze grammar]

śuśrūṣā tu dvijātīnāṃ śūdrāṇāṃ dharma ucyate |
bhaikṣahomavratairhīnāstathaiva guruvāsinām || 36 ||
[Analyze grammar]

kṣatradharmo'tra kaunteya tava dharmābhirakṣaṇam |
svadharmaṃ pratipadyasva vinīto niyatendriyaḥ || 37 ||
[Analyze grammar]

vṛddhaiḥ saṃmantrya sadbhiśca buddhimadbhiḥ śrutānvitaiḥ |
susthitaḥ śāsti daṇḍena vyasanī paribhūyate || 38 ||
[Analyze grammar]

nigrahānugrahaiḥ samyagyadā rājā pravartate |
tadā bhavati lokasya maryādā suvyavasthitā || 39 ||
[Analyze grammar]

tasmāddeśe ca durge ca śatrumitrabaleṣu ca |
nityaṃ cāreṇa boddhavyaṃ sthānaṃ vṛddhiḥ kṣayastathā || 40 ||
[Analyze grammar]

rājñāmupāyāścatvāro buddhimantraḥ parākramaḥ |
nigrahānugrahau caiva dākṣyaṃ tatkāryasādhanam || 41 ||
[Analyze grammar]

sāmnā dānena bhedena daṇḍenopekṣaṇena ca |
sādhanīyāni kāryāṇi samāsavyāsayogataḥ || 42 ||
[Analyze grammar]

mantramūlā nayāḥ sarve cārāśca bharatarṣabha |
sumantritairnayaiḥ siddhistadvidaiḥ saha mantrayet || 43 ||
[Analyze grammar]

striyā mūḍhena lubdhena bālena laghunā tathā |
na mantrayeta guhyāni yeṣu conmādalakṣaṇam || 44 ||
[Analyze grammar]

mantrayetsaha vidvadbhiḥ śaktaiḥ karmāṇi kārayet |
snigdhaiśca nītivinyāsānmūrkhānsarvatra varjayet || 45 ||
[Analyze grammar]

dhārmikāndharmakāryeṣu arthakāryeṣu paṇḍitān |
strīṣu klībānniyuñjīta krūrānkrūreṣu karmasu || 46 ||
[Analyze grammar]

svebhyaścaiva parebhyaśca kāryākāryasamudbhavā |
buddhiḥ karmasu vijñeyā ripūṇāṃ ca balābalam || 47 ||
[Analyze grammar]

buddhyā supratipanneṣu kuryātsādhuparigraham |
nigrahaṃ cāpyaśiṣṭeṣu nirmaryādeṣu kārayet || 48 ||
[Analyze grammar]

nigrahe pragrahe samyagyadā rājā pravartate |
tadā bhavati lokasya maryādā suvyavasthitā || 49 ||
[Analyze grammar]

eṣa te vihitaḥ pārtha ghoro dharmo duranvayaḥ |
taṃ svadharmavibhāgena vinayastho'nupālaya || 50 ||
[Analyze grammar]

tapodharmadamejyābhirviprā yānti yathā divam |
dānātithyakriyādharmairyānti vaiśyāśca sadgatim || 51 ||
[Analyze grammar]

kṣatraṃ yāti tathā svargaṃ bhuvi nigrahapālanaiḥ |
samyakpraṇīya daṇḍaṃ hi kāmadveṣavivarjitāḥ |
alubdhā vigatakrodhāḥ satāṃ yānti salokatām || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 149

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: