Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
uśīrabījaṃ mainākaṃ giriṃ śvetaṃ ca bhārata |
samatīto'si kaunteya kālaśailaṃ ca pārthiva || 1 ||
[Analyze grammar]

eṣā gaṅgā saptavidhā rājate bharatarṣabha |
sthānaṃ virajasaṃ ramyaṃ yatrāgnirnityamidhyate || 2 ||
[Analyze grammar]

etadvai mānuṣeṇādya na śakyaṃ draṣṭumapyuta |
samādhiṃ kurutāvyagrāstīrthānyetāni drakṣyatha || 3 ||
[Analyze grammar]

śvetaṃ giriṃ pravekṣyāmo mandaraṃ caiva parvatam |
yatra māṇicaro yakṣaḥ kuberaścāpi yakṣarāṭ || 4 ||
[Analyze grammar]

aṣṭāśītisahasrāṇi gandharvāḥ śīghracāriṇaḥ |
tathā kiṃpuruṣā rājanyakṣāścaiva caturguṇāḥ || 5 ||
[Analyze grammar]

anekarūpasaṃsthānā nānāpraharaṇāśca te |
yakṣendraṃ manujaśreṣṭha māṇibhadramupāsate || 6 ||
[Analyze grammar]

teṣāmṛddhiratīvāgryā gatau vāyusamāśca te |
sthānātpracyāvayeyurye devarājamapi dhruvam || 7 ||
[Analyze grammar]

taistāta balibhirguptā yātudhānaiśca rakṣitāḥ |
durgamāḥ parvatāḥ pārtha samādhiṃ paramaṃ kuru || 8 ||
[Analyze grammar]

kuberasacivāścānye raudrā maitrāśca rākṣasāḥ |
taiḥ sameṣyāma kaunteya yatto vikramaṇe bhava || 9 ||
[Analyze grammar]

kailāsaḥ parvato rājanṣaḍyojanaśatānyuta |
yatra devāḥ samāyānti viśālā yatra bhārata || 10 ||
[Analyze grammar]

asaṃkhyeyāstu kaunteya yakṣarākṣasakiṃnarāḥ |
nāgāḥ suparṇā gandharvāḥ kuberasadanaṃ prati || 11 ||
[Analyze grammar]

tānvigāhasva pārthādya tapasā ca damena ca |
rakṣyamāṇo mayā rājanbhīmasenabalena ca || 12 ||
[Analyze grammar]

svasti te varuṇo rājā yamaśca samitiṃjayaḥ |
gaṅgā ca yamunā caiva parvataśca dadhātu te || 13 ||
[Analyze grammar]

indrasya jāmbūnadaparvatāgre śṛṇomi ghoṣaṃ tava devi gaṅge |
gopāyayemaṃ subhage giribhyaḥ sarvājamīḍhāpacitaṃ narendram |
bhavasva śarma pravivikṣato'sya śailānimāñśailasute nṛpasya || 14 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
apūrvo'yaṃ saṃbhramo lomaśasya kṛṣṇāṃ sarve rakṣata mā pramādam |
deśo hyayaṃ durgatamo mato'sya tasmātparaṃ śaucamihācaradhvam || 15 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato'bravīdbhīmamudāravīryaṃ kṛṣṇāṃ yattaḥ pālaya bhīmasena |
śūnye'rjune'saṃnihite ca tāta tvameva kṛṣṇāṃ bhajase'sukheṣu || 16 ||
[Analyze grammar]

tato mahātmā yamajau sametya mūrdhanyupāghrāya vimṛjya gātre |
uvāca tau bāṣpakalaṃ sa rājā mā bhaiṣṭamāgacchatamapramattau || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 140

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: