Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
antarhitāni bhūtāni rakṣāṃsi balavanti ca |
agninā tapasā caiva śakyaṃ gantuṃ vṛkodara || 1 ||
[Analyze grammar]

saṃnivartaya kaunteya kṣutpipāse balānvayāt |
tato balaṃ ca dākṣyaṃ ca saṃśrayasva kurūdvaha || 2 ||
[Analyze grammar]

ṛṣestvayā śrutaṃ vākyaṃ kailāsaṃ parvataṃ prati |
buddhyā prapaśya kaunteya kathaṃ kṛṣṇā gamiṣyati || 3 ||
[Analyze grammar]

atha vā sahadevena dhaumyena ca sahābhibho |
sūdaiḥ paurogavaiścaiva sarvaiśca paricārakaiḥ || 4 ||
[Analyze grammar]

rathairaśvaiśca ye cānye viprāḥ kleśāsahāḥ pathi |
sarvaistvaṃ sahito bhīma nivartasvāyatekṣaṇa || 5 ||
[Analyze grammar]

trayo vayaṃ gamiṣyāmo laghvāhārā yatavratāḥ |
ahaṃ ca nakulaścaiva lomaśaśca mahātapāḥ || 6 ||
[Analyze grammar]

mamāgamanamākāṅkṣangaṅgādvāre samāhitaḥ |
vaseha draupadīṃ rakṣanyāvadāgamanaṃ mama || 7 ||
[Analyze grammar]

bhīma uvāca |
rājaputrī śrameṇārtā duḥkhārtā caiva bhārata |
vrajatyeva hi kalyāṇī śvetavāhadidṛkṣayā || 8 ||
[Analyze grammar]

tava cāpyaratistīvrā vardhate tamapaśyataḥ |
kiṃ punaḥ sahadevaṃ ca māṃ ca kṛṣṇāṃ ca bhārata || 9 ||
[Analyze grammar]

rathāḥ kāmaṃ nivartantāṃ sarve ca paricārakāḥ |
sūdāḥ paurogavāścaiva manyate yatra no bhavān || 10 ||
[Analyze grammar]

na hyahaṃ hātumicchāmi bhavantamiha karhicit |
śaile'sminrākṣasākīrṇe durgeṣu viṣameṣu ca || 11 ||
[Analyze grammar]

iyaṃ cāpi mahābhāgā rājaputrī yatavratā |
tvāmṛte puruṣavyāghra notsahedvinivartitum || 12 ||
[Analyze grammar]

tathaiva sahadevo'yaṃ satataṃ tvāmanuvrataḥ |
na jātu vinivarteta matajño hyahamasya vai || 13 ||
[Analyze grammar]

api cātra mahārāja savyasācididṛkṣayā |
sarve lālasabhūtāḥ sma tasmādyāsyāmahe saha || 14 ||
[Analyze grammar]

yadyaśakyo rathairgantuṃ śailo'yaṃ bahukandaraḥ |
padbhireva gamiṣyāmo mā rājanvimanā bhava || 15 ||
[Analyze grammar]

ahaṃ vahiṣye pāñcālīṃ yatra yatra na śakṣyati |
iti me vartate buddhirmā rājanvimanā bhava || 16 ||
[Analyze grammar]

sukumārau tathā vīrau mādrīnandikarāvubhau |
durge saṃtārayiṣyāmi yadyaśaktau bhaviṣyataḥ || 17 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
evaṃ te bhāṣamāṇasya balaṃ bhīmābhivardhatām |
yastvamutsahase voḍhuṃ draupadīṃ vipule'dhvani || 18 ||
[Analyze grammar]

yamajau cāpi bhadraṃ te naitadanyatra vidyate |
balaṃ ca te yaśaścaiva dharmaḥ kīrtiśca vardhatām || 19 ||
[Analyze grammar]

yastvamutsahase netuṃ bhrātarau saha kṛṣṇayā |
mā te glānirmahābāho mā ca te'stu parābhavaḥ || 20 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ kṛṣṇābravīdvākyaṃ prahasantī manoramā |
gamiṣyāmi na saṃtāpaḥ kāryo māṃ prati bhārata || 21 ||
[Analyze grammar]

lomaśa uvāca |
tapasā śakyate gantuṃ parvato gandhamādanaḥ |
tapasā caiva kaunteya sarve yokṣyāmahe vayam || 22 ||
[Analyze grammar]

nakulaḥ sahadevaśca bhīmasenaśca pārthiva |
ahaṃ ca tvaṃ ca kaunteya drakṣyāmaḥ śvetavāhanam || 23 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ saṃbhāṣamāṇāste subāhorviṣayaṃ mahat |
dadṛśurmuditā rājanprabhūtagajavājimat || 24 ||
[Analyze grammar]

kirātataṅgaṇākīrṇaṃ kuṇindaśatasaṃkulam |
himavatyamarairjuṣṭaṃ bahvāścaryasamākulam || 25 ||
[Analyze grammar]

subāhuścāpi tāndṛṣṭvā pūjayā pratyagṛhṇata |
viṣayānte kuṇindānāmīśvaraḥ prītipūrvakam || 26 ||
[Analyze grammar]

tatra te pūjitāstena sarva eva sukhoṣitāḥ |
pratasthurvimale sūrye himavantaṃ giriṃ prati || 27 ||
[Analyze grammar]

indrasenamukhāṃścaiva bhṛtyānpaurogavāṃstathā |
sūdāṃśca paribarhaṃ ca draupadyāḥ sarvaśo nṛpa || 28 ||
[Analyze grammar]

rājñaḥ kuṇindādhipateḥ paridāya mahārathāḥ |
padbhireva mahāvīryā yayuḥ kauravanandanāḥ || 29 ||
[Analyze grammar]

te śanaiḥ prādravansarve kṛṣṇayā saha pāṇḍavāḥ |
tasmāddeśātsusaṃhṛṣṭā draṣṭukāmā dhanaṃjayam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 141

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: