Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
etasminneva kāle tu bṛhaddyumno mahīpatiḥ |
satramāste mahābhāgo raibhyayājyaḥ pratāpavān || 1 ||
[Analyze grammar]

tena raibhyasya vai putrāvarvāvasuparāvasū |
vṛtau sahāyau satrārthe bṛhaddyumnena dhīmatā || 2 ||
[Analyze grammar]

tatra tau samanujñātau pitrā kaunteya jagmatuḥ |
āśrame tvabhavadraibhyo bhāryā caiva parāvasoḥ || 3 ||
[Analyze grammar]

athāvalokako'gacchadgṛhānekaḥ parāvasuḥ |
kṛṣṇājinena saṃvītaṃ dadarśa pitaraṃ vane || 4 ||
[Analyze grammar]

jaghanyarātre nidrāndhaḥ sāvaśeṣe tamasyapi |
carantaṃ gahane'raṇye mene sa pitaraṃ mṛgam || 5 ||
[Analyze grammar]

mṛgaṃ tu manyamānena pitā vai tena hiṃsitaḥ |
akāmayānena tadā śarīratrāṇamicchatā || 6 ||
[Analyze grammar]

sa tasya pretakāryāṇi kṛtvā sarvāṇi bhārata |
punarāgamya tatsatramabravīdbhrātaraṃ vacaḥ || 7 ||
[Analyze grammar]

idaṃ karma na śaktastvaṃ voḍhumekaḥ kathaṃcana |
mayā tu hiṃsitastāto manyamānena taṃ mṛgam || 8 ||
[Analyze grammar]

so'smadarthe vrataṃ sādhu cara tvaṃ brahmahiṃsanam |
samartho hyahamekākī karma kartumidaṃ mune || 9 ||
[Analyze grammar]

arvāvasuruvāca |
karotu vai bhavānsatraṃ bṛhaddyumnasya dhīmataḥ |
brahmahatyāṃ cariṣye'haṃ tvadarthaṃ niyatendriyaḥ || 10 ||
[Analyze grammar]

lomaśa uvāca |
sa tasyā brahmahatyāyāḥ pāraṃ gatvā yudhiṣṭhira |
arvāvasustadā satramājagāma punarmuniḥ || 11 ||
[Analyze grammar]

tataḥ parāvasurdṛṣṭvā bhrātaraṃ samupasthitam |
bṛhaddyumnamuvācedaṃ vacanaṃ pariṣadgatam || 12 ||
[Analyze grammar]

eṣa te brahmahā yajñaṃ mā draṣṭuṃ praviśediti |
brahmahā prekṣitenāpi pīḍayettvāṃ na saṃśayaḥ || 13 ||
[Analyze grammar]

preṣyairutsāryamāṇastu rājannarvāvasustadā |
na mayā brahmahatyeyaṃ kṛtetyāha punaḥ punaḥ || 14 ||
[Analyze grammar]

ucyamāno'sakṛtpreṣyairbrahmahanniti bhārata |
naiva sa pratijānāti brahmahatyāṃ svayaṃ kṛtām |
mama bhrātrā kṛtamidaṃ mayā tu parirakṣitam || 15 ||
[Analyze grammar]

prītāstasyābhavandevāḥ karmaṇārvāvasornṛpa |
taṃ te pravarayāmāsurnirāsuśca parāvasum || 16 ||
[Analyze grammar]

tato devā varaṃ tasmai daduragnipurogamāḥ |
sa cāpi varayāmāsa piturutthānamātmanaḥ || 17 ||
[Analyze grammar]

anāgastvaṃ tathā bhrātuḥ pituścāsmaraṇaṃ vadhe |
bharadvājasya cotthānaṃ yavakrītasya cobhayoḥ || 18 ||
[Analyze grammar]

tataḥ prādurbabhūvuste sarva eva yudhiṣṭhira |
athābravīdyavakrīto devānagnipurogamān || 19 ||
[Analyze grammar]

samadhītaṃ mayā brahma vratāni caritāni ca |
kathaṃ nu raibhyaḥ śakto māmadhīyānaṃ tapasvinam |
tathāyuktena vidhinā nihantumamarottamāḥ || 20 ||
[Analyze grammar]

devā ūcuḥ |
maivaṃ kṛthā yavakrīta yathā vadasi vai mune |
ṛte gurumadhītā hi sukhaṃ vedāstvayā purā || 21 ||
[Analyze grammar]

anena tu gurūnduḥkhāttoṣayitvā svakarmaṇā |
kālena mahatā kleśādbrahmādhigatamuttamam || 22 ||
[Analyze grammar]

lomaśa uvāca |
yavakrītamathoktvaivaṃ devāḥ sāgnipurogamāḥ |
saṃjīvayitvā tānsarvānpunarjagmustriviṣṭapam || 23 ||
[Analyze grammar]

āśramastasya puṇyo'yaṃ sadāpuṣpaphaladrumaḥ |
atroṣya rājaśārdūla sarvapāpaiḥ pramokṣyase || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 139

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: