Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
caṅkramyamāṇaḥ sa tadā yavakrīrakutobhayaḥ |
jagāma mādhave māsi raibhyāśramapadaṃ prati || 1 ||
[Analyze grammar]

sa dadarśāśrame puṇye puṣpitadrumabhūṣite |
vicarantīṃ snuṣāṃ tasya kiṃnarīmiva bhārata || 2 ||
[Analyze grammar]

yavakrīstāmuvācedamupatiṣṭhasva māmiti |
nirlajjo lajjayā yuktāṃ kāmena hṛtacetanaḥ || 3 ||
[Analyze grammar]

sā tasya śīlamājñāya tasmācchāpācca bibhyatī |
tejasvitāṃ ca raibhyasya tathetyuktvā jagāma sā || 4 ||
[Analyze grammar]

tata ekāntamunnīya majjayāmāsa bhārata |
ājagāma tadā raibhyaḥ svamāśramamariṃdama || 5 ||
[Analyze grammar]

rudantīṃ ca snuṣāṃ dṛṣṭvā bhāryāmārtāṃ parāvasoḥ |
sāntvayañślakṣṇayā vācā paryapṛcchadyudhiṣṭhira || 6 ||
[Analyze grammar]

sā tasmai sarvamācaṣṭa yavakrībhāṣitaṃ śubhā |
pratyuktaṃ ca yavakrītaṃ prekṣāpūrvaṃ tadātmanā || 7 ||
[Analyze grammar]

śṛṇvānasyaiva raibhyasya yavakrītaviceṣṭitam |
dahanniva tadā cetaḥ krodhaḥ samabhavanmahān || 8 ||
[Analyze grammar]

sa tadā manyunāviṣṭastapasvī bhṛśakopanaḥ |
avalupya jaṭāmekāṃ juhāvāgnau susaṃskṛte || 9 ||
[Analyze grammar]

tataḥ samabhavannārī tasyā rūpeṇa saṃmitā |
avalupyāparāṃ cātha juhāvāgnau jaṭāṃ punaḥ || 10 ||
[Analyze grammar]

tataḥ samabhavadrakṣo ghorākṣaṃ bhīmadarśanam |
abrūtāṃ tau tadā raibhyaṃ kiṃ kāryaṃ karavāmahe || 11 ||
[Analyze grammar]

tāvabravīdṛṣiḥ kruddho yavakrīrvadhyatāmiti |
jagmatustau tathetyuktvā yavakrītajighāṃsayā || 12 ||
[Analyze grammar]

tatastaṃ samupāsthāya kṛtyā sṛṣṭā mahātmanā |
kamaṇḍaluṃ jahārāsya mohayitvā tu bhārata || 13 ||
[Analyze grammar]

ucchiṣṭaṃ tu yavakrītamapakṛṣṭakamaṇḍalum |
tata udyataśūlaḥ sa rākṣasaḥ samupādravat || 14 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya śūlahastaṃ jighāṃsayā |
yavakrīḥ sahasotthāya prādravadyena vai saraḥ || 15 ||
[Analyze grammar]

jalahīnaṃ saro dṛṣṭvā yavakrīstvaritaḥ punaḥ |
jagāma saritaḥ sarvāstāścāpyāsanviśoṣitāḥ || 16 ||
[Analyze grammar]

sa kālyamāno ghoreṇa śūlahastena rakṣasā |
agnihotraṃ piturbhītaḥ sahasā samupādravat || 17 ||
[Analyze grammar]

sa vai praviśamānastu śūdreṇāndhena rakṣiṇā |
nigṛhīto balāddvāri so'vātiṣṭhata pārthiva || 18 ||
[Analyze grammar]

nigṛhītaṃ tu śūdreṇa yavakrītaṃ sa rākṣasaḥ |
tāḍayāmāsa śūlena sa bhinnahṛdayo'patat || 19 ||
[Analyze grammar]

yavakrītaṃ sa hatvā tu rākṣaso raibhyamāgamat |
anujñātastu raibhyeṇa tayā nāryā sahācarat || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 137

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: