Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
bharadvājastu kaunteya kṛtvā svādhyāyamāhnikam |
samitkalāpamādāya praviveśa svamāśramam || 1 ||
[Analyze grammar]

taṃ sma dṛṣṭvā purā sarve pratyuttiṣṭhanti pāvakāḥ |
na tvenamupatiṣṭhanti hataputraṃ tadāgnayaḥ || 2 ||
[Analyze grammar]

vaikṛtaṃ tvagnihotre sa lakṣayitvā mahātapāḥ |
tamandhaṃ śūdramāsīnaṃ gṛhapālamathābravīt || 3 ||
[Analyze grammar]

kiṃ nu me nāgnayaḥ śūdra pratinandanti darśanam |
tvaṃ cāpi na yathāpūrvaṃ kaccitkṣemamihāśrame || 4 ||
[Analyze grammar]

kaccinna raibhyaṃ putro me gatavānalpacetanaḥ |
etadācakṣva me śīghraṃ na hi me śudhyate manaḥ || 5 ||
[Analyze grammar]

śūdra uvāca |
raibhyaṃ gato nūnamasau sutaste mandacetanaḥ |
tathā hi nihataḥ śete rākṣasena balīyasā || 6 ||
[Analyze grammar]

prakālyamānastenāyaṃ śūlahastena rakṣasā |
agnyāgāraṃ prati dvāri mayā dorbhyāṃ nivāritaḥ || 7 ||
[Analyze grammar]

tataḥ sa nihato hyatra jalakāmo'śucirdhruvam |
saṃbhāvito hi tūrṇena śūlahastena rakṣasā || 8 ||
[Analyze grammar]

lomaśa uvāca |
bharadvājastu śūdrasya tacchrutvā vipriyaṃ vacaḥ |
gatāsuṃ putramādāya vilalāpa suduḥkhitaḥ || 9 ||
[Analyze grammar]

brāhmaṇānāṃ kilārthāya nanu tvaṃ taptavāṃstapaḥ |
dvijānāmanadhītā vai vedāḥ saṃpratibhāntviti || 10 ||
[Analyze grammar]

tathā kalyāṇaśīlastvaṃ brāhmaṇeṣu mahātmasu |
anāgāḥ sarvabhūteṣu karkaśatvamupeyivān || 11 ||
[Analyze grammar]

pratiṣiddho mayā tāta raibhyāvasathadarśanāt |
gatavāneva taṃ kṣudraṃ kālāntakayamopamam || 12 ||
[Analyze grammar]

yaḥ sa jānanmahātejā vṛddhasyaikaṃ mamātmajam |
gatavāneva kopasya vaśaṃ paramadurmatiḥ || 13 ||
[Analyze grammar]

putraśokamanuprāpya eṣa raibhyasya karmaṇā |
tyakṣyāmi tvāmṛte putra prāṇāniṣṭatamānbhuvi || 14 ||
[Analyze grammar]

yathāhaṃ putraśokena dehaṃ tyakṣyāmi kilbiṣī |
tathā jyeṣṭhaḥ suto raibhyaṃ hiṃsyācchīghramanāgasam || 15 ||
[Analyze grammar]

sukhino vai narā yeṣāṃ jātyā putro na vidyate |
te putraśokamaprāpya vicaranti yathāsukham || 16 ||
[Analyze grammar]

ye tu putrakṛtācchokādbhṛśaṃ vyākulacetasaḥ |
śapantīṣṭānsakhīnārtāstebhyaḥ pāpataro nu kaḥ || 17 ||
[Analyze grammar]

parāsuśca suto dṛṣṭaḥ śaptaśceṣṭaḥ sakhā mayā |
īdṛśīmāpadaṃ ko nu dvitīyo'nubhaviṣyati || 18 ||
[Analyze grammar]

vilapyaivaṃ bahuvidhaṃ bharadvājo'dahatsutam |
susamiddhaṃ tataḥ paścātpraviveśa hutāśanam || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 138

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: