Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

somaka uvāca |
brahmanyadyadyathā kāryaṃ tattatkuru tathā tathā |
putrakāmatayā sarvaṃ kariṣyāmi vacastava || 1 ||
[Analyze grammar]

lomaśa uvāca |
tataḥ sa yājayāmāsa somakaṃ tena jantunā |
mātarastu balātputramapākarṣuḥ kṛpānvitāḥ || 2 ||
[Analyze grammar]

hā hatāḥ smeti vāśantyastīvraśokasamanvitāḥ |
taṃ mātaraḥ pratyakarṣangṛhītvā dakṣiṇe kare |
savye pāṇau gṛhītvā tu yājako'pi sma karṣati || 3 ||
[Analyze grammar]

kurarīṇāmivārtānāmapākṛṣya tu taṃ sutam |
viśasya cainaṃ vidhinā vapāmasya juhāva saḥ || 4 ||
[Analyze grammar]

vapāyāṃ hūyamānāyāṃ gandhamāghrāya mātaraḥ |
ārtā nipetuḥ sahasā pṛthivyāṃ kurunandana |
sarvāśca garbhānalabhaṃstatastāḥ pārthivāṅganāḥ || 5 ||
[Analyze grammar]

tato daśasu māseṣu somakasya viśāṃ pate |
jajñe putraśataṃ pūrṇaṃ tāsu sarvāsu bhārata || 6 ||
[Analyze grammar]

janturjyeṣṭhaḥ samabhavajjanitryāmeva bhārata |
sa tāsāmiṣṭa evāsīnna tathānye nijāḥ sutāḥ || 7 ||
[Analyze grammar]

tacca lakṣaṇamasyāsītsauvarṇaṃ pārśva uttare |
tasminputraśate cāgryaḥ sa babhūva guṇairyutaḥ || 8 ||
[Analyze grammar]

tataḥ sa lokamagamatsomakasya guruḥ param |
atha kāle vyatīte tu somako'pyagamatparam || 9 ||
[Analyze grammar]

atha taṃ narake ghore pacyamānaṃ dadarśa saḥ |
tamapṛcchatkimarthaṃ tvaṃ narake pacyase dvija || 10 ||
[Analyze grammar]

tamabravīdguruḥ so'tha pacyamāno'gninā bhṛśam |
tvaṃ mayā yājito rājaṃstasyedaṃ karmaṇaḥ phalam || 11 ||
[Analyze grammar]

etacchrutvā sa rājarṣirdharmarājānamabravīt |
ahamatra pravekṣyāmi mucyatāṃ mama yājakaḥ |
matkṛte hi mahābhāgaḥ pacyate narakāgninā || 12 ||
[Analyze grammar]

dharma uvāca |
nānyaḥ kartuḥ phalaṃ rājannupabhuṅkte kadācana |
imāni tava dṛśyante phalāni dadatāṃ vara || 13 ||
[Analyze grammar]

somaka uvāca |
puṇyānna kāmaye lokānṛte'haṃ brahmavādinam |
icchāmyahamanenaiva saha vastuṃ surālaye || 14 ||
[Analyze grammar]

narake vā dharmarāja karmaṇāsya samo hyaham |
puṇyāpuṇyaphalaṃ deva samamastvāvayoridam || 15 ||
[Analyze grammar]

dharma uvāca |
yadyevamīpsitaṃ rājanbhuṅkṣvāsya sahitaḥ phalam |
tulyakālaṃ sahānena paścātprāpsyasi sadgatim || 16 ||
[Analyze grammar]

lomaśa uvāca |
sa cakāra tathā sarvaṃ rājā rājīvalocanaḥ |
punaśca lebhe lokānsvānkarmaṇā nirjitāñśubhān |
saha tenaiva vipreṇa guruṇā sa gurupriyaḥ || 17 ||
[Analyze grammar]

eṣa tasyāśramaḥ puṇyo ya eṣo'gre virājate |
kṣānta uṣyātra ṣaḍrātraṃ prāpnoti sugatiṃ naraḥ || 18 ||
[Analyze grammar]

etasminnapi rājendra vatsyāmo vigatajvarāḥ |
ṣaḍrātraṃ niyatātmānaḥ sajjībhava kurūdvaha || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 128

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: