Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kathaṃvīryaḥ sa rājābhūtsomako vadatāṃ vara |
karmāṇyasya prabhāvaṃ ca śrotumicchāmi tattvataḥ || 1 ||
[Analyze grammar]

lomaśa uvāca |
yudhiṣṭhirāsīnnṛpatiḥ somako nāma dhārmikaḥ |
tasya bhāryāśataṃ rājansadṛśīnāmabhūttadā || 2 ||
[Analyze grammar]

sa vai yatnena mahatā tāsu putraṃ mahīpatiḥ |
kaṃcinnāsādayāmāsa kālena mahatā api || 3 ||
[Analyze grammar]

kadācittasya vṛddhasya yatamānasya yatnataḥ |
janturnāma sutastasminstrīśate samajāyata || 4 ||
[Analyze grammar]

taṃ jātaṃ mātaraḥ sarvāḥ parivārya samāsate |
satataṃ pṛṣṭhataḥ kṛtvā kāmabhogānviśāṃ pate || 5 ||
[Analyze grammar]

tataḥ pipīlikā jantuṃ kadācidadaśatsphiji |
sa daṣṭo vyanadadrājaṃstena duḥkhena bālakaḥ || 6 ||
[Analyze grammar]

tatastā mātaraḥ sarvāḥ prākrośanbhṛśaduḥkhitāḥ |
parivārya jantuṃ sahitāḥ sa śabdastumulo'bhavat || 7 ||
[Analyze grammar]

tamārtanādaṃ sahasā śuśrāva sa mahīpatiḥ |
amātyapariṣanmadhye upaviṣṭaḥ sahartvijaiḥ || 8 ||
[Analyze grammar]

tataḥ prasthāpayāmāsa kimetaditi pārthivaḥ |
tasmai kṣattā yathāvṛttamācacakṣe sutaṃ prati || 9 ||
[Analyze grammar]

tvaramāṇaḥ sa cotthāya somakaḥ saha mantribhiḥ |
praviśyāntaḥpuraṃ putramāśvāsayadariṃdamaḥ || 10 ||
[Analyze grammar]

sāntvayitvā tu taṃ putraṃ niṣkramyāntaḥpurānnṛpaḥ |
ṛtvijaiḥ sahito rājansahāmātya upāviśat || 11 ||
[Analyze grammar]

somaka uvāca |
dhigastvihaikaputratvamaputratvaṃ varaṃ bhavet |
nityāturatvādbhūtānāṃ śoka evaikaputratā || 12 ||
[Analyze grammar]

idaṃ bhāryāśataṃ brahmanparīkṣyopacitaṃ prabho |
putrārthinā mayā voḍhaṃ na cāsāṃ vidyate prajā || 13 ||
[Analyze grammar]

ekaḥ kathaṃcidutpannaḥ putro janturayaṃ mama |
yatamānasya sarvāsu kiṃ nu duḥkhamataḥ param || 14 ||
[Analyze grammar]

vayaśca samatītaṃ me sabhāryasya dvijottama |
āsāṃ prāṇāḥ samāyattā mama cātraikaputrake || 15 ||
[Analyze grammar]

syānnu karma tathā yuktaṃ yena putraśataṃ bhavet |
mahatā laghunā vāpi karmaṇā duṣkareṇa vā || 16 ||
[Analyze grammar]

ṛtviguvāca |
asti vai tādṛśaṃ karma yena putraśataṃ bhavet |
yadi śaknoṣi tatkartumatha vakṣyāmi somaka || 17 ||
[Analyze grammar]

somaka uvāca |
kāryaṃ vā yadi vākāryaṃ yena putraśataṃ bhavet |
kṛtameva hi tadviddhi bhagavānprabravītu me || 18 ||
[Analyze grammar]

ṛtviguvāca |
yajasva jantunā rājaṃstvaṃ mayā vitate kratau |
tataḥ putraśataṃ śrīmadbhaviṣyatyacireṇa te || 19 ||
[Analyze grammar]

vapāyāṃ hūyamānāyāṃ dhūmamāghrāya mātaraḥ |
tatastāḥ sumahāvīryāñjanayiṣyanti te sutān || 20 ||
[Analyze grammar]

tasyāmeva tu te janturbhavitā punarātmajaḥ |
uttare cāsya sauvarṇaṃ lakṣma pārśve bhaviṣyati || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 127

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: