Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
māndhātā rājaśārdūlastriṣu lokeṣu viśrutaḥ |
kathaṃ jāto mahābrahmanyauvanāśvo nṛpottamaḥ |
kathaṃ caitāṃ parāṃ kāṣṭhāṃ prāptavānamitadyutiḥ || 1 ||
[Analyze grammar]

yasya lokāstrayo vaśyā viṣṇoriva mahātmanaḥ |
etadicchāmyahaṃ śrotuṃ caritaṃ tasya dhīmataḥ || 2 ||
[Analyze grammar]

yathā māndhātṛśabdaśca tasya śakrasamadyuteḥ |
janma cāprativīryasya kuśalo hyasi bhāṣitum || 3 ||
[Analyze grammar]

lomaśa uvāca |
śṛṇuṣvāvahito rājanrājñastasya mahātmanaḥ |
yathā māndhātṛśabdo vai lokeṣu parigīyate || 4 ||
[Analyze grammar]

ikṣvākuvaṃśaprabhavo yuvanāśvo mahīpatiḥ |
so'yajatpṛthivīpāla kratubhirbhūridakṣiṇaiḥ || 5 ||
[Analyze grammar]

aśvamedhasahasraṃ ca prāpya dharmabhṛtāṃ varaḥ |
anyaiśca kratubhirmukhyairvividhairāptadakṣiṇaiḥ || 6 ||
[Analyze grammar]

anapatyastu rājarṣiḥ sa mahātmā dṛḍhavrataḥ |
mantriṣvādhāya tadrājyaṃ vananityo babhūva ha || 7 ||
[Analyze grammar]

śāstradṛṣṭena vidhinā saṃyojyātmānamātmanā |
pipāsāśuṣkahṛdayaḥ praviveśāśramaṃ bhṛgoḥ || 8 ||
[Analyze grammar]

tāmeva rātriṃ rājendra mahātmā bhṛgunandanaḥ |
iṣṭiṃ cakāra saudyumnermaharṣiḥ putrakāraṇāt || 9 ||
[Analyze grammar]

saṃbhṛto mantrapūtena vāriṇā kalaśo mahān |
tatrātiṣṭhata rājendra pūrvameva samāhitaḥ |
yatprāśya prasavettasya patnī śakrasamaṃ sutam || 10 ||
[Analyze grammar]

taṃ nyasya vedyāṃ kalaśaṃ suṣupuste maharṣayaḥ |
rātrijāgaraṇaśrāntāḥ saudyumniḥ samatītya tān || 11 ||
[Analyze grammar]

śuṣkakaṇṭhaḥ pipāsārtaḥ pānīyārthī bhṛśaṃ nṛpaḥ |
taṃ praviśyāśramaṃ śrāntaḥ pānīyaṃ so'bhyayācata || 12 ||
[Analyze grammar]

tasya śrāntasya śuṣkeṇa kaṇṭhena krośatastadā |
nāśrauṣītkaścana tadā śakuneriva vāśitam || 13 ||
[Analyze grammar]

tatastaṃ kalaśaṃ dṛṣṭvā jalapūrṇaṃ sa pārthivaḥ |
abhyadravata vegena pītvā cāmbho vyavāsṛjat || 14 ||
[Analyze grammar]

sa pītvā śītalaṃ toyaṃ pipāsārto mahīpatiḥ |
nirvāṇamagamaddhīmānsusukhī cābhavattadā || 15 ||
[Analyze grammar]

tataste pratyabudhyanta ṛṣayaḥ sanarādhipāḥ |
nistoyaṃ taṃ ca kalaśaṃ dadṛśuḥ sarva eva te || 16 ||
[Analyze grammar]

kasya karmedamiti ca paryapṛcchansamāgatāḥ |
yuvanāśvo mayetyeva satyaṃ samabhipadyata || 17 ||
[Analyze grammar]

na yuktamiti taṃ prāha bhagavānbhārgavastadā |
sutārthaṃ sthāpitā hyāpastapasā caiva saṃbhṛtāḥ || 18 ||
[Analyze grammar]

mayā hyatrāhitaṃ brahma tapa āsthāya dāruṇam |
putrārthaṃ tava rājarṣe mahābalaparākrama || 19 ||
[Analyze grammar]

mahābalo mahāvīryastapobalasamanvitaḥ |
yaḥ śakramapi vīryeṇa gamayedyamasādanam || 20 ||
[Analyze grammar]

anena vidhinā rājanmayaitadupapāditam |
abbhakṣaṇaṃ tvayā rājannayuktaṃ kṛtamadya vai || 21 ||
[Analyze grammar]

na tvadya śakyamasmābhiretatkartumato'nyathā |
nūnaṃ daivakṛtaṃ hyetadyadevaṃ kṛtavānasi || 22 ||
[Analyze grammar]

pipāsitena yāḥ pītā vidhimantrapuraskṛtāḥ |
āpastvayā mahārāja mattapovīryasaṃbhṛtāḥ |
tābhyastvamātmanā putramevaṃvīryaṃ janiṣyasi || 23 ||
[Analyze grammar]

vidhāsyāmo vayaṃ tatra taveṣṭiṃ paramādbhutām |
yathā śakrasamaṃ putraṃ janayiṣyasi vīryavān || 24 ||
[Analyze grammar]

tato varṣaśate pūrṇe tasya rājño mahātmanaḥ |
vāmaṃ pārśvaṃ vinirbhidya sutaḥ sūrya ivāparaḥ || 25 ||
[Analyze grammar]

niścakrāma mahātejā na ca taṃ mṛtyurāviśat |
yuvanāśvaṃ narapatiṃ tadadbhutamivābhavat || 26 ||
[Analyze grammar]

tataḥ śakro mahātejāstaṃ didṛkṣurupāgamat |
pradeśinīṃ tato'syāsye śakraḥ samabhisaṃdadhe || 27 ||
[Analyze grammar]

māmayaṃ dhāsyatītyevaṃ paribhāṣṭaḥ sa vajriṇā |
māndhāteti ca nāmāsya cakruḥ sendrā divaukasaḥ || 28 ||
[Analyze grammar]

pradeśinīṃ śakradattāmāsvādya sa śiśustadā |
avardhata mahīpāla kiṣkūṇāṃ ca trayodaśa || 29 ||
[Analyze grammar]

vedāstaṃ sadhanurvedā divyānyastrāṇi ceśvaram |
upatasthurmahārāja dhyātamātrāṇi sarvaśaḥ || 30 ||
[Analyze grammar]

dhanurājagavaṃ nāma śarāḥ śṛṅgodbhavāśca ye |
abhedyaṃ kavacaṃ caiva sadyastamupasaṃśrayan || 31 ||
[Analyze grammar]

so'bhiṣikto maghavatā svayaṃ śakreṇa bhārata |
dharmeṇa vyajayallokāṃstrīnviṣṇuriva vikramaiḥ || 32 ||
[Analyze grammar]

tasyāpratihataṃ cakraṃ prāvartata mahātmanaḥ |
ratnāni caiva rājarṣiṃ svayamevopatasthire || 33 ||
[Analyze grammar]

tasyeyaṃ vasusaṃpūrṇā vasudhā vasudhādhipa |
teneṣṭaṃ vividhairyajñairbahubhiḥ svāptadakṣiṇaiḥ || 34 ||
[Analyze grammar]

citacaityo mahātejā dharmaṃ prāpya ca puṣkalam |
śakrasyārdhāsanaṃ rājaṃllabdhavānamitadyutiḥ || 35 ||
[Analyze grammar]

ekāhnā pṛthivī tena dharmanityena dhīmatā |
nirjitā śāsanādeva saratnākarapattanā || 36 ||
[Analyze grammar]

tasya cityairmahārāja kratūnāṃ dakṣiṇāvatām |
caturantā mahī vyāptā nāsītkiṃcidanāvṛtam || 37 ||
[Analyze grammar]

tena padmasahasrāṇi gavāṃ daśa mahātmanā |
brāhmaṇebhyo mahārāja dattānīti pracakṣate || 38 ||
[Analyze grammar]

tena dvādaśavārṣikyāmanāvṛṣṭyāṃ mahātmanā |
vṛṣṭaṃ sasyavivṛddhyarthaṃ miṣato vajrapāṇinaḥ || 39 ||
[Analyze grammar]

tena somakulotpanno gāndhārādhipatirmahān |
garjanniva mahāmeghaḥ pramathya nihataḥ śaraiḥ || 40 ||
[Analyze grammar]

prajāścaturvidhāstena jitā rājanmahātmanā |
tenātmatapasā lokāḥ sthāpitāścāpi tejasā || 41 ||
[Analyze grammar]

tasyaitaddevayajanaṃ sthānamādityavarcasaḥ |
paśya puṇyatame deśe kurukṣetrasya madhyataḥ || 42 ||
[Analyze grammar]

etatte sarvamākhyātaṃ māndhātuścaritaṃ mahat |
janma cāgryaṃ mahīpāla yanmāṃ tvaṃ paripṛcchasi || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 126

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: