Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

akṛtavraṇa uvāca |
sa vedādhyayane yukto jamadagnirmahātapāḥ |
tapastepe tato devānniyamādvaśamānayat || 1 ||
[Analyze grammar]

sa prasenajitaṃ rājannadhigamya narādhipam |
reṇukāṃ varayāmāsa sa ca tasmai dadau nṛpaḥ || 2 ||
[Analyze grammar]

reṇukāṃ tvatha saṃprāpya bhāryāṃ bhārgavanandanaḥ |
āśramasthastayā sārdhaṃ tapastepe'nukūlayā || 3 ||
[Analyze grammar]

tasyāḥ kumārāścatvāro jajñire rāmapañcamāḥ |
sarveṣāmajaghanyastu rāma āsījjaghanyajaḥ || 4 ||
[Analyze grammar]

phalāhāreṣu sarveṣu gateṣvatha suteṣu vai |
reṇukā snātumagamatkadācinniyatavratā || 5 ||
[Analyze grammar]

sā tu citrarathaṃ nāma mārttikāvatakaṃ nṛpam |
dadarśa reṇukā rājannāgacchantī yadṛcchayā || 6 ||
[Analyze grammar]

krīḍantaṃ salile dṛṣṭvā sabhāryaṃ padmamālinam |
ṛddhimantaṃ tatastasya spṛhayāmāsa reṇukā || 7 ||
[Analyze grammar]

vyabhicārāttu sā tasmātklinnāmbhasi vicetanā |
praviveśāśramaṃ trastā tāṃ vai bhartānvabudhyata || 8 ||
[Analyze grammar]

sa tāṃ dṛṣṭvā cyutāṃ dhairyādbrāhmyā lakṣmyā vivarjitām |
dhikśabdena mahātejā garhayāmāsa vīryavān || 9 ||
[Analyze grammar]

tato jyeṣṭho jāmadagnyo rumaṇvānnāma nāmataḥ |
ājagāma suṣeṇaśca vasurviśvāvasustathā || 10 ||
[Analyze grammar]

tānānupūrvyādbhagavānvadhe māturacodayat |
na ca te jātasaṃmohāḥ kiṃcidūcurvicetasaḥ || 11 ||
[Analyze grammar]

tataḥ śaśāpa tānkopātte śaptāścetanāṃ jahuḥ |
mṛgapakṣisadharmāṇaḥ kṣipramāsañjaḍopamāḥ || 12 ||
[Analyze grammar]

tato rāmo'bhyagātpaścādāśramaṃ paravīrahā |
tamuvāca mahāmanyurjamadagnirmahātapāḥ || 13 ||
[Analyze grammar]

jahīmāṃ mātaraṃ pāpāṃ mā ca putra vyathāṃ kṛthāḥ |
tata ādāya paraśuṃ rāmo mātuḥ śiro'harat || 14 ||
[Analyze grammar]

tatastasya mahārāja jamadagnermahātmanaḥ |
kopo agacchatsahasā prasannaścābravīdidam || 15 ||
[Analyze grammar]

mamedaṃ vacanāttāta kṛtaṃ te karma duṣkaram |
vṛṇīṣva kāmāndharmajña yāvato vāñchase hṛdā || 16 ||
[Analyze grammar]

sa vavre māturutthānamasmṛtiṃ ca vadhasya vai |
pāpena tena cāsparśaṃ bhrātṝṇāṃ prakṛtiṃ tathā || 17 ||
[Analyze grammar]

apratidvandvatāṃ yuddhe dīrghamāyuśca bhārata |
dadau ca sarvānkāmāṃstāñjamadagnirmahātapāḥ || 18 ||
[Analyze grammar]

kadācittu tathaivāsya viniṣkrāntāḥ sutāḥ prabho |
athānūpapatirvīraḥ kārtavīryo'bhyavartata || 19 ||
[Analyze grammar]

tamāśramapadaṃ prāptamṛṣerbhāryā samarcayat |
sa yuddhamadasaṃmatto nābhyanandattathārcanam || 20 ||
[Analyze grammar]

pramathya cāśramāttasmāddhomadhenvāstadā balāt |
jahāra vatsaṃ krośantyā babhañja ca mahādrumān || 21 ||
[Analyze grammar]

āgatāya ca rāmāya tadācaṣṭa pitā svayam |
gāṃ ca rorūyatīṃ dṛṣṭvā kopo rāmaṃ samāviśat || 22 ||
[Analyze grammar]

sa manyuvaśamāpannaḥ kārtavīryamupādravat |
tasyātha yudhi vikramya bhārgavaḥ paravīrahā || 23 ||
[Analyze grammar]

ciccheda niśitairbhallairbāhūnparighasaṃnibhān |
sahasrasaṃmitānrājanpragṛhya ruciraṃ dhanuḥ || 24 ||
[Analyze grammar]

arjunasyātha dāyādā rāmeṇa kṛtamanyavaḥ |
āśramasthaṃ vinā rāmaṃ jamadagnimupādravan || 25 ||
[Analyze grammar]

te taṃ jaghnurmahāvīryamayudhyantaṃ tapasvinam |
asakṛdrāma rāmeti vikrośantamanāthavat || 26 ||
[Analyze grammar]

kārtavīryasya putrāstu jamadagniṃ yudhiṣṭhira |
ghātayitvā śarairjagmuryathāgatamariṃdamāḥ || 27 ||
[Analyze grammar]

apakrānteṣu caiteṣu jamadagnau tathāgate |
samitpāṇirupāgacchadāśramaṃ bhṛgunandanaḥ || 28 ||
[Analyze grammar]

sa dṛṣṭvā pitaraṃ vīrastathā mṛtyuvaśaṃ gatam |
anarhantaṃ tathābhūtaṃ vilalāpa suduḥkhitaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 116

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: