Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ saṃprasthito rājā kaunteyo bhūridakṣiṇaḥ |
agastyāśramamāsādya durjayāyāmuvāsa ha || 1 ||
[Analyze grammar]

tatra vai lomaśaṃ rājā papraccha vadatāṃ varaḥ |
agastyeneha vātāpiḥ kimarthamupaśāmitaḥ || 2 ||
[Analyze grammar]

āsīdvā kiṃprabhāvaśca sa daityo mānavāntakaḥ |
kimarthaṃ codgato manyuragastyasya mahātmanaḥ || 3 ||
[Analyze grammar]

lomaśa uvāca |
ilvalo nāma daiteya āsītkauravanandana |
maṇimatyāṃ puri purā vātāpistasya cānujaḥ || 4 ||
[Analyze grammar]

sa brāhmaṇaṃ tapoyuktamuvāca ditinandanaḥ |
putraṃ me bhagavānekamindratulyaṃ prayacchatu || 5 ||
[Analyze grammar]

tasmai sa brāhmaṇo nādātputraṃ vāsavasaṃmitam |
cukrodha so'surastasya brāhmaṇasya tato bhṛśam || 6 ||
[Analyze grammar]

samāhvayati yaṃ vācā gataṃ vaivasvatakṣayam |
sa punardehamāsthāya jīvansma pratidṛśyate || 7 ||
[Analyze grammar]

tato vātāpimasuraṃ chāgaṃ kṛtvā susaṃskṛtam |
taṃ brāhmaṇaṃ bhojayitvā punareva samāhvayat || 8 ||
[Analyze grammar]

tasya pārśvaṃ vinirbhidya brāhmaṇasya mahāsuraḥ |
vātāpiḥ prahasanrājanniścakrāma viśāṃ pate || 9 ||
[Analyze grammar]

evaṃ sa brāhmaṇānrājanbhojayitvā punaḥ punaḥ |
hiṃsayāmāsa daiteya ilvalo duṣṭacetanaḥ || 10 ||
[Analyze grammar]

agastyaścāpi bhagavānetasminkāla eva tu |
pitṝndadarśa garte vai lambamānānadhomukhān || 11 ||
[Analyze grammar]

so'pṛcchallambamānāṃstānbhavanta iha kiṃparāḥ |
saṃtānahetoriti te tamūcurbrahmavādinaḥ || 12 ||
[Analyze grammar]

te tasmai kathayāmāsurvayaṃ te pitaraḥ svakāḥ |
gartametamanuprāptā lambāmaḥ prasavārthinaḥ || 13 ||
[Analyze grammar]

yadi no janayethāstvamagastyāpatyamuttamam |
syānno'smānnirayānmokṣastvaṃ ca putrāpnuyā gatim || 14 ||
[Analyze grammar]

sa tānuvāca tejasvī satyadharmaparāyaṇaḥ |
kariṣye pitaraḥ kāmaṃ vyetu vo mānaso jvaraḥ || 15 ||
[Analyze grammar]

tataḥ prasavasaṃtānaṃ cintayanbhagavānṛṣiḥ |
ātmanaḥ prasavasyārthe nāpaśyatsadṛśīṃ striyam || 16 ||
[Analyze grammar]

sa tasya tasya sattvasya tattadaṅgamanuttamam |
saṃbhṛtya tatsamairaṅgairnirmame striyamuttamām || 17 ||
[Analyze grammar]

sa tāṃ vidarbharājāya putrakāmāya tāmyate |
nirmitāmātmano'rthāya muniḥ prādānmahātapāḥ || 18 ||
[Analyze grammar]

sā tatra jajñe subhagā vidyutsaudāminī yathā |
vibhrājamānā vapusā vyavardhata śubhānanā || 19 ||
[Analyze grammar]

jātamātrāṃ ca tāṃ dṛṣṭvā vaidarbhaḥ pṛthivīpatiḥ |
praharṣeṇa dvijātibhyo nyavedayata bhārata || 20 ||
[Analyze grammar]

abhyanandanta tāṃ sarve brāhmaṇā vasudhādhipa |
lopāmudreti tasyāśca cakrire nāma te dvijāḥ || 21 ||
[Analyze grammar]

vavṛdhe sā mahārāja bibhratī rūpamuttamam |
apsvivotpalinī śīghramagneriva śikhā śubhā || 22 ||
[Analyze grammar]

tāṃ yauvanasthāṃ rājendra śataṃ kanyāḥ svalaṃkṛtāḥ |
dāśīśataṃ ca kalyāṇīmupatasthurvaśānugāḥ || 23 ||
[Analyze grammar]

sā sma dāsīśatavṛtā madhye kanyāśatasya ca |
āste tejasvinī kanyā rohiṇīva divi prabho || 24 ||
[Analyze grammar]

yauvanasthāmapi ca tāṃ śīlācārasamanvitām |
na vavre puruṣaḥ kaścidbhayāttasya mahātmanaḥ || 25 ||
[Analyze grammar]

sā tu satyavatī kanyā rūpeṇāpsaraso'pyati |
toṣayāmāsa pitaraṃ śīlena svajanaṃ tathā || 26 ||
[Analyze grammar]

vaidarbhīṃ tu tathāyuktāṃ yuvatīṃ prekṣya vai pitā |
manasā cintayāmāsa kasmai dadyāṃ sutāmiti || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 94

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: