Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
te tathā sahitā vīrā vasantastatra tatra ha |
krameṇa pṛthivīpāla naimiṣāraṇyamāgatāḥ || 1 ||
[Analyze grammar]

tatastīrtheṣu puṇyeṣu gomatyāḥ pāṇḍavā nṛpa |
kṛtābhiṣekāḥ pradadurgāśca vittaṃ ca bhārata || 2 ||
[Analyze grammar]

tatra devānpitṝnviprāṃstarpayitvā punaḥ punaḥ |
kanyātīrthe'śvatīrthe ca gavāṃ tīrthe ca kauravāḥ || 3 ||
[Analyze grammar]

vālakoṭyāṃ vṛṣaprasthe girāvuṣya ca pāṇḍavāḥ |
bāhudāyāṃ mahīpāla cakruḥ sarve'bhiṣecanam || 4 ||
[Analyze grammar]

prayāge devayajane devānāṃ pṛthivīpate |
ūṣurāplutya gātrāṇi tapaścātasthuruttamam || 5 ||
[Analyze grammar]

gaṅgāyamunayoścaiva saṃgame satyasaṃgarāḥ |
vipāpmāno mahātmāno viprebhyaḥ pradadurvasu || 6 ||
[Analyze grammar]

tapasvijanajuṣṭāṃ ca tato vedīṃ prajāpateḥ |
jagmuḥ pāṇḍusutā rājanbrāhmaṇaiḥ saha bhārata || 7 ||
[Analyze grammar]

tatra te nyavasanvīrāstapaścātasthuruttamam |
saṃtarpayantaḥ satataṃ vanyena haviṣā dvijān || 8 ||
[Analyze grammar]

tato mahīdharaṃ jagmurdharmajñenābhisatkṛtam |
rājarṣiṇā puṇyakṛtā gayenānupamadyute || 9 ||
[Analyze grammar]

saro gayaśiro yatra puṇyā caiva mahānadī |
ṛṣijuṣṭaṃ supuṇyaṃ tattīrthaṃ brahmasarottamam || 10 ||
[Analyze grammar]

agastyo bhagavānyatra gato vaivasvataṃ prati |
uvāsa ca svayaṃ yatra dharmo rājansanātanaḥ || 11 ||
[Analyze grammar]

sarvāsāṃ saritāṃ caiva samudbhedo viśāṃ pate |
yatra saṃnihito nityaṃ mahādevaḥ pinākadhṛk || 12 ||
[Analyze grammar]

tatra te pāṇḍavā vīrāścāturmāsyaistadejire |
ṛṣiyajñena mahatā yatrākṣayavaṭo mahān || 13 ||
[Analyze grammar]

brāhmaṇāstatra śataśaḥ samājagmustapodhanāḥ |
cāturmāsyenāyajanta ārṣeṇa vidhinā tadā || 14 ||
[Analyze grammar]

tatra vidyātaponityā brāhmaṇā vedapāragāḥ |
kathāḥ pracakrire puṇyāḥ sadasisthā mahātmanām || 15 ||
[Analyze grammar]

tatra vidyāvratasnātaḥ kaumāraṃ vratamāsthitaḥ |
śamaṭho'kathayadrājannāmūrtarayasaṃ gayam || 16 ||
[Analyze grammar]

amūrtarayasaḥ putro gayo rājarṣisattamaḥ |
puṇyāni yasya karmāṇi tāni me śṛṇu bhārata || 17 ||
[Analyze grammar]

yasya yajño babhūveha bahvanno bahudakṣiṇaḥ |
yatrānnaparvatā rājañśataśo'tha sahasraśaḥ || 18 ||
[Analyze grammar]

ghṛtakulyāśca dadhnaśca nadyo bahuśatāstathā |
vyañjanānāṃ pravāhāśca mahārhāṇāṃ sahasraśaḥ || 19 ||
[Analyze grammar]

ahanyahani cāpyetadyācatāṃ saṃpradīyate |
anyattu brāhmaṇā rājanbhuñjate'nnaṃ susaṃskṛtam || 20 ||
[Analyze grammar]

tatra vai dakṣiṇākāle brahmaghoṣo divaṃ gataḥ |
na sma prajñāyate kiṃcidbrahmaśabdena bhārata || 21 ||
[Analyze grammar]

puṇyena caratā rājanbhūrdiśaḥ khaṃ nabhastathā |
āpūrṇamāsīcchabdena tadapyāsīnmahādbhutam || 22 ||
[Analyze grammar]

tatra sma gāthā gāyanti manuṣyā bharatarṣabha |
annapānaiḥ śubhaistṛptā deśe deśe suvarcasaḥ || 23 ||
[Analyze grammar]

gayasya yajñe ke tvadya prāṇino bhoktumīpsavaḥ |
yatra bhojanaśiṣṭasya parvatāḥ pañcaviṃśatiḥ || 24 ||
[Analyze grammar]

na sma pūrve janāścakrurna kariṣyanti cāpare |
gayo yadakarodyajñe rājarṣiramitadyutiḥ || 25 ||
[Analyze grammar]

kathaṃ nu devā haviṣā gayena paritarpitāḥ |
punaḥ śakṣyantyupādātumanyairdattāni kānicit || 26 ||
[Analyze grammar]

evaṃvidhāḥ subahavastasya yajñe mahātmanaḥ |
babhūvurasya sarasaḥ samīpe kurunandana || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 93

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: