Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
yadā tvamanyatāgastyo gārhasthye tāṃ kṣamāmiti |
tadābhigamya provāca vaidarbhaṃ pṛthivīpatim || 1 ||
[Analyze grammar]

rājanniveśe buddhirme vartate putrakāraṇāt |
varaye tvāṃ mahīpāla lopāmudrāṃ prayaccha me || 2 ||
[Analyze grammar]

evamuktaḥ sa muninā mahīpālo vicetanaḥ |
pratyākhyānāya cāśaktaḥ pradātumapi naicchata || 3 ||
[Analyze grammar]

tataḥ sa bhāryāmabhyetya provāca pṛthivīpatiḥ |
maharṣirvīryavāneṣa kruddhaḥ śāpāgninā dahet || 4 ||
[Analyze grammar]

taṃ tathā duḥkhitaṃ dṛṣṭvā sabhāryaṃ pṛthivīpatim |
lopāmudrābhigamyedaṃ kāle vacanamabravīt || 5 ||
[Analyze grammar]

na matkṛte mahīpāla pīḍāmabhyetumarhasi |
prayaccha māmagastyāya trāhyātmānaṃ mayā pitaḥ || 6 ||
[Analyze grammar]

duhiturvacanādrājā so'gastyāya mahātmane |
lopāmudrāṃ tataḥ prādādvidhipūrvaṃ viśāṃ pate || 7 ||
[Analyze grammar]

prāpya bhāryāmagastyastu lopāmudrāmabhāṣata |
mahārhāṇyutsṛjaitāni vāsāṃsyābharaṇāni ca || 8 ||
[Analyze grammar]

tataḥ sā darśanīyāni mahārhāṇi tanūni ca |
samutsasarja rambhorūrvasanānyāyatekṣaṇā || 9 ||
[Analyze grammar]

tataścīrāṇi jagrāha valkalānyajināni ca |
samānavratacaryā ca babhūvāyatalocanā || 10 ||
[Analyze grammar]

gaṅgādvāramathāgamya bhagavānṛṣisattamaḥ |
ugramātiṣṭhata tapaḥ saha patnyānukūlayā || 11 ||
[Analyze grammar]

sā prītyā bahumānācca patiṃ paryacarattadā |
agastyaśca parāṃ prītiṃ bhāryāyāmakarotprabhuḥ || 12 ||
[Analyze grammar]

tato bahutithe kāle lopāmudrāṃ viśāṃ pate |
tapasā dyotitāṃ snātāṃ dadarśa bhagavānṛṣiḥ || 13 ||
[Analyze grammar]

sa tasyāḥ paricāreṇa śaucena ca damena ca |
śriyā rūpeṇa ca prīto maithunāyājuhāva tām || 14 ||
[Analyze grammar]

tataḥ sā prāñjalirbhūtvā lajjamāneva bhāminī |
tadā sapraṇayaṃ vākyaṃ bhagavantamathābravīt || 15 ||
[Analyze grammar]

asaṃśayaṃ prajāhetorbhāryāṃ patiravindata |
yā tu tvayi mama prītistāmṛṣe kartumarhasi || 16 ||
[Analyze grammar]

yathā piturgṛhe vipra prāsāde śayanaṃ mama |
tathāvidhe tvaṃ śayane māmupaitumihārhasi || 17 ||
[Analyze grammar]

icchāmi tvāṃ sragviṇaṃ ca bhūṣaṇaiśca vibhūṣitam |
upasartuṃ yathākāmaṃ divyābharaṇabhūṣitā || 18 ||
[Analyze grammar]

agastya uvāca |
na vai dhanāni vidyante lopāmudre tathā mama |
yathāvidhāni kalyāṇi pitustava sumadhyame || 19 ||
[Analyze grammar]

lopāmudrovāca |
īśo'si tapasā sarvaṃ samāhartumiheśvara |
kṣaṇena jīvaloke yadvasu kiṃcana vidyate || 20 ||
[Analyze grammar]

agastya uvāca |
evametadyathāttha tvaṃ tapovyayakaraṃ tu me |
yathā tu me na naśyeta tapastanmāṃ pracodaya || 21 ||
[Analyze grammar]

lopāmudrovāca |
alpāvaśiṣṭaḥ kālo'yamṛtau mama tapodhana |
na cānyathāhamicchāmi tvāmupaituṃ kathaṃcana || 22 ||
[Analyze grammar]

na cāpi dharmamicchāmi viloptuṃ te tapodhana |
etattu me yathākāmaṃ saṃpādayitumarhasi || 23 ||
[Analyze grammar]

agastya uvāca |
yadyeṣa kāmaḥ subhage tava buddhyā viniścitaḥ |
hanta gacchāmyahaṃ bhadre cara kāmamiha sthitā || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 95

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: