Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ prayāntaṃ kaunteyaṃ brāhmaṇā vanavāsinaḥ |
abhigamya tadā rājannidaṃ vacanamabruvan || 1 ||
[Analyze grammar]

rājaṃstīrthāni gantāsi puṇyāni bhrātṛbhiḥ saha |
devarṣiṇā ca sahito lomaśena mahātmanā || 2 ||
[Analyze grammar]

asmānapi mahārāja netumarhasi pāṇḍava |
asmābhirhi na śakyāni tvadṛte tāni kaurava || 3 ||
[Analyze grammar]

śvāpadairupasṛṣṭāni durgāṇi viṣamāṇi ca |
agamyāni narairalpaistīrthāni manujeśvara || 4 ||
[Analyze grammar]

bhavanto bhrātaraḥ śūrā dhanurdharavarāḥ sadā |
bhavadbhiḥ pālitāḥ śūrairgacchema vayamapyuta || 5 ||
[Analyze grammar]

bhavatprasādāddhi vayaṃ prāpnuyāma phalaṃ śubham |
tīrthānāṃ pṛthivīpāla vratānāṃ ca viśāṃ pate || 6 ||
[Analyze grammar]

tava vīryaparitrātāḥ śuddhāstīrthapariplutāḥ |
bhavema dhūtapāpmānastīrthasaṃdarśanānnṛpa || 7 ||
[Analyze grammar]

bhavānapi narendrasya kārtavīryasya bhārata |
aṣṭakasya ca rājarṣerlomapādasya caiva ha || 8 ||
[Analyze grammar]

bharatasya ca vīrasya sārvabhaumasya pārthiva |
dhruvaṃ prāpsyasi duṣprāpāṃllokāṃstīrthapariplutaḥ || 9 ||
[Analyze grammar]

prabhāsādīni tīrthāni mahendrādīṃśca parvatān |
gaṅgādyāḥ saritaścaiva plakṣādīṃśca vanaspatīn |
tvayā saha mahīpāla draṣṭumicchāmahe vayam || 10 ||
[Analyze grammar]

yadi te brāhmaṇeṣvasti kācitprītirjanādhipa |
kuru kṣipraṃ vaco'smākaṃ tataḥ śreyo'bhipatsyase || 11 ||
[Analyze grammar]

tīrthāni hi mahābāho tapovighnakaraiḥ sadā |
anukīrṇāni rakṣobhistebhyo nastrātumarhasi || 12 ||
[Analyze grammar]

tīrthānyuktāni dhaumyena nāradena ca dhīmatā |
yānyuvāca ca devarṣirlomaśaḥ sumahātapāḥ || 13 ||
[Analyze grammar]

vidhivattāni sarvāṇi paryaṭasva narādhipa |
dhūtapāpmā sahāsmābhirlomaśena ca pālitaḥ || 14 ||
[Analyze grammar]

sa tathā pūjyamānastairharṣādaśrupariplutaḥ |
bhīmasenādibhirvīrairbhrātṛbhiḥ parivāritaḥ |
bāḍhamityabravītsarvāṃstānṛṣīnpāṇḍavarṣabhaḥ || 15 ||
[Analyze grammar]

lomaśaṃ samanujñāpya dhaumyaṃ caiva purohitam |
tataḥ sa pāṇḍavaśreṣṭho bhrātṛbhiḥ sahito vaśī |
draupadyā cānavadyāṅgyā gamanāya mano dadhe || 16 ||
[Analyze grammar]

atha vyāso mahābhāgastathā nāradaparvatau |
kāmyake pāṇḍavaṃ draṣṭuṃ samājagmurmanīṣiṇaḥ || 17 ||
[Analyze grammar]

teṣāṃ yudhiṣṭhiro rājā pūjāṃ cakre yathāvidhi |
satkṛtāste mahābhāgā yudhiṣṭhiramathābruvan || 18 ||
[Analyze grammar]

yudhiṣṭhira yamau bhīma manasā kurutārjavam |
manasā kṛtaśaucā vai śuddhāstīrthāni gacchata || 19 ||
[Analyze grammar]

śarīraniyamaṃ hyāhurbrāhmaṇā mānuṣaṃ vratam |
manoviśuddhāṃ buddhiṃ ca daivamāhurvrataṃ dvijāḥ || 20 ||
[Analyze grammar]

mano hyaduṣṭaṃ śūrāṇāṃ paryāptaṃ vai narādhipa |
maitrīṃ buddhiṃ samāsthāya śuddhāstīrthāni gacchata || 21 ||
[Analyze grammar]

te yūyaṃ mānasaiḥ śuddhāḥ śarīraniyamavrataiḥ |
daivaṃ vrataṃ samāsthāya yathoktaṃ phalamāpsyatha || 22 ||
[Analyze grammar]

te tatheti pratijñāya kṛṣṇayā saha pāṇḍavāḥ |
kṛtasvastyayanāḥ sarve munibhirdivyamānuṣaiḥ || 23 ||
[Analyze grammar]

lomaśasyopasaṃgṛhya pādau dvaipāyanasya ca |
nāradasya ca rājendra devarṣeḥ parvatasya ca || 24 ||
[Analyze grammar]

dhaumyena sahitā vīrāstathānyairvanavāsibhiḥ |
mārgaśīrṣyāmatītāyāṃ puṣyeṇa prayayustataḥ || 25 ||
[Analyze grammar]

kaṭhināni samādāya cīrājinajaṭādharāḥ |
abhedyaiḥ kavacairyuktāstīrthānyanvacaraṃstadā || 26 ||
[Analyze grammar]

indrasenādibhirbhṛtyai rathaiḥ paricaturdaśaiḥ |
mahānasavyāpṛtaiśca tathānyaiḥ paricārakaiḥ || 27 ||
[Analyze grammar]

sāyudhā baddhanistriṃśāstūṇavantaḥ samārgaṇāḥ |
prāṅmukhāḥ prayayurvīrāḥ pāṇḍavā janamejaya || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 91

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: