Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
dhanaṃjayena cāpyuktaṃ yattacchṛṇu yudhiṣṭhira |
yudhiṣṭhiraṃ bhrātaraṃ me yojayerdharmyayā śriyā || 1 ||
[Analyze grammar]

tvaṃ hi dharmānparānvettha tapāṃsi ca tapodhana |
śrīmatāṃ cāpi jānāsi rājñāṃ dharmaṃ sanātanam || 2 ||
[Analyze grammar]

sa bhavānyatparaṃ veda pāvanaṃ puruṣānprati |
tena saṃyojayethāstvaṃ tīrthapuṇyena pāṇḍavam || 3 ||
[Analyze grammar]

yathā tīrthāni gaccheta gāśca dadyātsa pārthivaḥ |
tathā sarvātmanā kāryamiti māṃ vijayo'bravīt || 4 ||
[Analyze grammar]

bhavatā cānugupto'sau carettīrthāni sarvaśaḥ |
rakṣobhyo rakṣitavyaśca durgeṣu viṣameṣu ca || 5 ||
[Analyze grammar]

dadhīca iva devendraṃ yathā cāpyaṅgirā ravim |
tathā rakṣasva kaunteyaṃ rākṣasebhyo dvijottama || 6 ||
[Analyze grammar]

yātudhānā hi bahavo rākṣasāḥ parvatopamāḥ |
tvayābhiguptānkaunteyānnātivarteyurantikāt || 7 ||
[Analyze grammar]

so'hamindrasya vacanānniyogādarjunasya ca |
rakṣamāṇo bhayebhyastvāṃ cariṣyāmi tvayā saha || 8 ||
[Analyze grammar]

dvistīrthāni mayā pūrvaṃ dṛṣṭāni kurunandana |
idaṃ tṛtīyaṃ drakṣyāmi tānyeva bhavatā saha || 9 ||
[Analyze grammar]

iyaṃ rājarṣibhiryātā puṇyakṛdbhiryudhiṣṭhira |
manvādibhirmahārāja tīrthayātrā bhayāpahā || 10 ||
[Analyze grammar]

nānṛjurnākṛtātmā ca nāvaidyo na ca pāpakṛt |
snāti tīrtheṣu kauravya na ca vakramatirnaraḥ || 11 ||
[Analyze grammar]

tvaṃ tu dharmamatirnityaṃ dharmajñaḥ satyasaṃgaraḥ |
vimuktaḥ sarvapāpebhyo bhūya eva bhaviṣyasi || 12 ||
[Analyze grammar]

yathā bhagīratho rājā rājānaśca gayādayaḥ |
yathā yayātiḥ kaunteya tathā tvamapi pāṇḍava || 13 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
na harṣātsaṃprapaśyāmi vākyasyāsyottaraṃ kvacit |
smareddhi devarājo yaṃ kiṃ nāmābhyadhikaṃ tataḥ || 14 ||
[Analyze grammar]

bhavatā saṃgamo yasya bhrātā yasya dhanaṃjayaḥ |
vāsavaḥ smarate yasya ko nāmābhyadhikastataḥ || 15 ||
[Analyze grammar]

yacca māṃ bhagavānāha tīrthānāṃ darśanaṃ prati |
dhaumyasya vacanādeṣā buddhiḥ pūrvaṃ kṛtaiva me || 16 ||
[Analyze grammar]

tadyadā manyase brahmangamanaṃ tīrthadarśane |
tadaiva gantāsmi dṛḍhameṣa me niścayaḥ paraḥ || 17 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
gamane kṛtabuddhiṃ taṃ pāṇḍavaṃ lomaśo'bravīt |
laghurbhava mahārāja laghuḥ svairaṃ gamiṣyasi || 18 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
bikṣābhujo nivartantāṃ brāhmaṇā yatayaśca ye |
ye cāpyanugatāḥ paurā rājabhaktipuraskṛtāḥ || 19 ||
[Analyze grammar]

dhṛtarāṣṭraṃ mahārājamabhigacchantu caiva te |
sa dāsyati yathākālamucitā yasya yā bhṛtiḥ || 20 ||
[Analyze grammar]

sa cedyathocitāṃ vṛttiṃ na dadyānmanujeśvaraḥ |
asmatpriyahitārthāya pāñcālyo vaḥ pradāsyati || 21 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato bhūyiṣṭhaśaḥ paurā gurubhārasamāhitāḥ |
viprāśca yatayo yuktā jagmurnāgapuraṃ prati || 22 ||
[Analyze grammar]

tānsarvāndharmarājasya premṇā rājāmbikāsutaḥ |
pratijagrāha vidhivaddhanaiśca samatarpayat || 23 ||
[Analyze grammar]

tataḥ kuntīsuto rājā laghubhirbrāhmaṇaiḥ saha |
lomaśena ca suprītastrirātraṃ kāmyake'vasat || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 90

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: