Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
na vai nirguṇamātmānaṃ manye devarṣisattama |
tathāsmi duḥkhasaṃtapto yathā nānyo mahīpatiḥ || 1 ||
[Analyze grammar]

parāṃśca nirguṇānmanye na ca dharmaratānapi |
te ca lomaśa loke'sminnṛdhyante kena ketunā || 2 ||
[Analyze grammar]

lomaśa uvāca |
nātra duḥkhaṃ tvayā rājankāryaṃ pārtha kathaṃcana |
yadadharmeṇa vardherannadharmarucayo janāḥ || 3 ||
[Analyze grammar]

vardhatyadharmeṇa narastato bhadrāṇi paśyati |
tataḥ sapatnāñjayati samūlastu vinaśyati || 4 ||
[Analyze grammar]

mayā hi dṛṣṭā daiteyā dānavāśca mahīpate |
vardhamānā hyadharmeṇa kṣayaṃ copagatāḥ punaḥ || 5 ||
[Analyze grammar]

purā devayuge caiva dṛṣṭaṃ sarvaṃ mayā vibho |
arocayansurā dharmaṃ dharmaṃ tatyajire'surāḥ || 6 ||
[Analyze grammar]

tīrthāni devā viviśurnāviśanbhāratāsurāḥ |
tānadharmakṛto darpaḥ pūrvameva samāviśat || 7 ||
[Analyze grammar]

darpānmānaḥ samabhavanmānātkrodho vyajāyata |
krodhādahrīstato'lajjā vṛttaṃ teṣāṃ tato'naśat || 8 ||
[Analyze grammar]

tānalajjāngatahrīkānhīnavṛttānvṛthāvratān |
kṣamā lakṣmīśca dharmaśca nacirātprajahustataḥ |
lakṣmīstu devānagamadalakṣmīrasurānnṛpa || 9 ||
[Analyze grammar]

tānalakṣmīsamāviṣṭāndarpopahatacetasaḥ |
daiteyāndānavāṃścaiva kalirapyāviśattataḥ || 10 ||
[Analyze grammar]

tānalakṣmīsamāviṣṭāndānavānkalinā tathā |
darpābhibhūtānkaunteya kriyāhīnānacetasaḥ || 11 ||
[Analyze grammar]

mānābhibhūtānacirādvināśaḥ pratyapadyata |
niryaśasyāstato daityāḥ kṛtsnaśo vilayaṃ gatāḥ || 12 ||
[Analyze grammar]

devāstu sāgarāṃścaiva saritaśca sarāṃsi ca |
abhyagacchandharmaśīlāḥ puṇyānyāyatanāni ca || 13 ||
[Analyze grammar]

tapobhiḥ kratubhirdānairāśīrvādaiśca pāṇḍava |
prajahuḥ sarvapāpāni śreyaśca pratipedire || 14 ||
[Analyze grammar]

evaṃ hi dānavantaśca kriyāvantaśca sarvaśaḥ |
tīrthānyagacchanvibudhāstenāpurbhūtimuttamām || 15 ||
[Analyze grammar]

tathā tvamapi rājendra snātvā tīrtheṣu sānujaḥ |
punarvetsyasi tāṃ lakṣmīmeṣa panthāḥ sanātanaḥ || 16 ||
[Analyze grammar]

yathaiva hi nṛgo rājā śibirauśīnaro yathā |
bhagīratho vasumanā gayaḥ pūruḥ purūravāḥ || 17 ||
[Analyze grammar]

caramāṇāstapo nityaṃ sparśanādambhasaśca te |
tīrthābhigamanātpūtā darśanācca mahātmanām || 18 ||
[Analyze grammar]

alabhanta yaśaḥ puṇyaṃ dhanāni ca viśāṃ pate |
tathā tvamapi rājendra labdhāsi vipulāṃ śriyam || 19 ||
[Analyze grammar]

yathā cekṣvākuracaratsaputrajanabāndhavaḥ |
mucukundo'tha māndhātā maruttaśca mahīpatiḥ || 20 ||
[Analyze grammar]

kīrtiṃ puṇyāmavindanta yathā devāstapobalāt |
devarṣayaśca kārtsnyena tathā tvamapi vetsyase || 21 ||
[Analyze grammar]

dhārtarāṣṭrāstu darpeṇa mohena ca vaśīkṛtāḥ |
nacirādvinaśiṣyanti daityā iva na saṃśayaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 92

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: