Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhaumya uvāca |
avantiṣu pratīcyāṃ vai kīrtayiṣyāmi te diśi |
yāni tatra pavitrāṇi puṇyānyāyatanāni ca || 1 ||
[Analyze grammar]

priyaṅgvāmravanopetā vānīravanamālinī |
pratyaksrotā nadī puṇyā narmadā tatra bhārata || 2 ||
[Analyze grammar]

niketaḥ khyāyate puṇyo yatra viśravaso muneḥ |
jajñe dhanapatiryatra kubero naravāhanaḥ || 3 ||
[Analyze grammar]

vaiḍūryaśikharo nāma puṇyo girivaraḥ śubhaḥ |
divyapuṣpaphalāstatra pādapā haritacchadāḥ || 4 ||
[Analyze grammar]

tasya śailasya śikhare sarastatra ca dhīmataḥ |
praphullanalinaṃ rājandevagandharvasevitam || 5 ||
[Analyze grammar]

bahvāścaryaṃ mahārāja dṛśyate tatra parvate |
puṇye svargopame divye nityaṃ devarṣisevite || 6 ||
[Analyze grammar]

hradinī puṇyatīrthā ca rājarṣestatra vai sarit |
viśvāmitranadī pārā puṇyā parapuraṃjaya || 7 ||
[Analyze grammar]

yasyāstīre satāṃ madhye yayātirnahuṣātmajaḥ |
papāta sa punarlokāṃllebhe dharmānsanātanān || 8 ||
[Analyze grammar]

tatra puṇyahradastāta mainākaścaiva parvataḥ |
bahumūlaphalo vīra asito nāma parvataḥ || 9 ||
[Analyze grammar]

āśramaḥ kakṣasenasya puṇyastatra yudhiṣṭhira |
cyavanasyāśramaścaiva khyātaḥ sarvatra pāṇḍava |
tatrālpenaiva sidhyanti mānavāstapasā vibho || 10 ||
[Analyze grammar]

jambūmārgo mahārāja ṛṣīṇāṃ bhāvitātmanām |
āśramaḥ śāmyatāṃ śreṣṭha mṛgadvijagaṇāyutaḥ || 11 ||
[Analyze grammar]

tataḥ puṇyatamā rājansatataṃ tāpasāyutā |
ketumālā ca medhyā ca gaṅgāraṇyaṃ ca bhūmipa |
khyātaṃ ca saindhavāraṇyaṃ puṇyaṃ dvijaniṣevitam || 12 ||
[Analyze grammar]

pitāmahasaraḥ puṇyaṃ puṣkaraṃ nāma bhārata |
vaikhānasānāṃ siddhānāmṛṣīṇāmāśramaḥ priyaḥ || 13 ||
[Analyze grammar]

apyatra saṃstavārthāya prajāpatiratho jagau |
puṣkareṣu kuruśreṣṭha gāthāṃ sukṛtināṃ vara || 14 ||
[Analyze grammar]

manasāpyabhikāmasya puṣkarāṇi manasvinaḥ |
pāpāṇi vipraṇaśyanti nākapṛṣṭhe ca modate || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 87

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: