Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhaumya uvāca |
dakṣiṇasyāṃ tu puṇyāni śṛṇu tīrthāni bhārata |
vistareṇa yathābuddhi kīrtyamānāni bhārata || 1 ||
[Analyze grammar]

yasyāmākhyāyate puṇyā diśi godāvarī nadī |
bahvārāmā bahujalā tāpasācaritā śubhā || 2 ||
[Analyze grammar]

veṇṇā bhīmarathī cobhe nadyau pāpabhayāpahe |
mṛgadvijasamākīrṇe tāpasālayabhūṣite || 3 ||
[Analyze grammar]

rājarṣestatra ca sarinnṛgasya bharatarṣabha |
ramyatīrthā bahujalā payoṣṇī dvijasevitā || 4 ||
[Analyze grammar]

api cātra mahāyogī mārkaṇḍeyo mahātapāḥ |
anuvaṃśyāṃ jagau gāthāṃ nṛgasya dharaṇīpateḥ || 5 ||
[Analyze grammar]

nṛgasya yajamānasya pratyakṣamiti naḥ śrutam |
amādyadindraḥ somena dakṣiṇābhirdvijātayaḥ || 6 ||
[Analyze grammar]

māṭharasya vanaṃ puṇyaṃ bahumūlaphalaṃ śivam |
yūpaśca bharataśreṣṭha varuṇasrotase girau || 7 ||
[Analyze grammar]

praveṇyuttarapārśve tu puṇye kaṇvāśrame tathā |
tāpasānāmaraṇyāni kīrtitāni yathāśruti || 8 ||
[Analyze grammar]

vedī śūrpārake tāta jamadagnermahātmanaḥ |
ramyā pāṣāṇatīrthā ca puraścandrā ca bhārata || 9 ||
[Analyze grammar]

aśokatīrthaṃ martyeṣu kaunteya bahulāśramam |
agastyatīrthaṃ pāṇḍyeṣu vāruṇaṃ ca yudhiṣṭhira || 10 ||
[Analyze grammar]

kumāryaḥ kathitāḥ puṇyāḥ pāṇḍyeṣveva nararṣabha |
tāmraparṇīṃ tu kaunteya kīrtayiṣyāmi tāṃ śṛṇu || 11 ||
[Analyze grammar]

yatra devaistapastaptaṃ mahadicchadbhirāśrame |
gokarṇamiti vikhyātaṃ triṣu lokeṣu bhārata || 12 ||
[Analyze grammar]

śītatoyo bahujalaḥ puṇyastāta śivaśca saḥ |
hradaḥ paramaduṣprāpo mānuṣairakṛtātmabhiḥ || 13 ||
[Analyze grammar]

tatraiva tṛṇasomāgneḥ saṃpannaphalamūlavān |
āśramo'gastyaśiṣyasya puṇyo devasabhe girau || 14 ||
[Analyze grammar]

vaiḍūryaparvatastatra śrīmānmaṇimayaḥ śivaḥ |
agastyasyāśramaścaiva bahumūlaphalodakaḥ || 15 ||
[Analyze grammar]

surāṣṭreṣvapi vakṣyāmi puṇyānyāyatanāni ca |
āśramānsaritaḥ śailānsarāṃsi ca narādhipa || 16 ||
[Analyze grammar]

camasonmajjanaṃ viprāstatrāpi kathayantyuta |
prabhāsaṃ codadhau tīrthaṃ tridaśānāṃ yudhiṣṭhira || 17 ||
[Analyze grammar]

tatra piṇḍārakaṃ nāma tāpasācaritaṃ śubham |
ujjayantaśca śikharī kṣipraṃ siddhikaro mahān || 18 ||
[Analyze grammar]

tatra devarṣivaryeṇa nāradenānukīrtitaḥ |
purāṇaḥ śrūyate ślokastaṃ nibodha yudhiṣṭhira || 19 ||
[Analyze grammar]

puṇye girau surāṣṭreṣu mṛgapakṣiniṣevite |
ujjayante sma taptāṅgo nākapṛṣṭhe mahīyate || 20 ||
[Analyze grammar]

puṇyā dvāravatī tatra yatrāste madhusūdanaḥ |
sākṣāddevaḥ purāṇo'sau sa hi dharmaḥ sanātanaḥ || 21 ||
[Analyze grammar]

ye ca vedavido viprā ye cādhyātmavido janāḥ |
te vadanti mahātmānaṃ kṛṣṇaṃ dharmaṃ sanātanam || 22 ||
[Analyze grammar]

pavitrāṇāṃ hi govindaḥ pavitraṃ paramucyate |
puṇyānāmapi puṇyo'sau maṅgalānāṃ ca maṅgalam || 23 ||
[Analyze grammar]

trailokyaṃ puṇḍarīkākṣo devadevaḥ sanātanaḥ |
āste hariracintyātmā tatraiva madhusūdanaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 86

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: