Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhaumya uvāca |
udīcyāṃ rājaśārdūla diśi puṇyāni yāni vai |
tāni te kīrtayiṣyāmi puṇyānyāyatanāni ca || 1 ||
[Analyze grammar]

sarasvatī puṇyavahā hradinī vanamālinī |
samudragā mahāvegā yamunā yatra pāṇḍava || 2 ||
[Analyze grammar]

tatra puṇyatamaṃ tīrthaṃ plakṣāvataraṇaṃ śivam |
yatra sārasvatairiṣṭvā gacchantyavabhṛthaṃ dvijāḥ || 3 ||
[Analyze grammar]

puṇyaṃ cākhyāyate divyaṃ śivamagniśiro'nagha |
sahadevo'yajadyatra śamyākṣepeṇa bhārata || 4 ||
[Analyze grammar]

etasminneva cārtheyamindragītā yudhiṣṭhira |
gāthā carati loke'smingīyamānā dvijātibhiḥ || 5 ||
[Analyze grammar]

agnayaḥ sahadevena ye citā yamunāmanu |
śataṃ śatasahasrāṇi sahasraśatadakṣiṇāḥ || 6 ||
[Analyze grammar]

tatraiva bharato rājā cakravartī mahāyaśāḥ |
viṃśatiṃ sapta cāṣṭau ca hayamedhānupāharat || 7 ||
[Analyze grammar]

kāmakṛdyo dvijātīnāṃ śrutastāta mayā purā |
atyantamāśramaḥ puṇyaḥ sarakastasya viśrutaḥ || 8 ||
[Analyze grammar]

sarasvatī nadī sadbhiḥ satataṃ pārtha pūjitā |
vālakhilyairmahārāja yatreṣṭamṛṣibhiḥ purā || 9 ||
[Analyze grammar]

dṛṣadvatī puṇyatamā tatra khyātā yudhiṣṭhira |
tatra vaivarṇyavarṇau ca supuṇyau manujādhipa || 10 ||
[Analyze grammar]

vedajñau vedaviditau vidyāvedavidāvubhau |
yajantau kratubhirnityaṃ puṇyairbharatasattama || 11 ||
[Analyze grammar]

sametya bahuśo devāḥ sendrāḥ savaruṇāḥ purā |
viśākhayūpe'tapyanta tasmātpuṇyatamaḥ sa vai || 12 ||
[Analyze grammar]

ṛṣirmahānmahābhāgo jamadagnirmahāyaśāḥ |
palāśakeṣu puṇyeṣu ramyeṣvayajatābhibhūḥ || 13 ||
[Analyze grammar]

yatra sarvāḥ saricchreṣṭhāḥ sākṣāttamṛṣisattamam |
svaṃ svaṃ toyamupādāya parivāryopatasthire || 14 ||
[Analyze grammar]

api cātra mahārāja svayaṃ viśvāvasurjagau |
imaṃ ślokaṃ tadā vīra prekṣya vīryaṃ mahātmanaḥ || 15 ||
[Analyze grammar]

yajamānasya vai devāñjamadagnermahātmanaḥ |
āgamya saritaḥ sarvā madhunā samatarpayan || 16 ||
[Analyze grammar]

gandharvayakṣarakṣobhirapsarobhiśca śobhitam |
kirātakiṃnarāvāsaṃ śailaṃ śikhariṇāṃ varam || 17 ||
[Analyze grammar]

bibheda tarasā gaṅgā gaṅgādvāre yudhiṣṭhira |
puṇyaṃ tatkhyāyate rājanbrahmarṣigaṇasevitam || 18 ||
[Analyze grammar]

sanatkumāraḥ kauravya puṇyaṃ kanakhalaṃ tathā |
parvataśca pururnāma yatra jātaḥ purūravāḥ || 19 ||
[Analyze grammar]

bhṛguryatra tapastepe maharṣigaṇasevitaḥ |
sa rājannāśramaḥ khyāto bhṛgutuṅgo mahāgiriḥ || 20 ||
[Analyze grammar]

yacca bhūtaṃ bhaviṣyacca bhavacca puruṣarṣabha |
nārāyaṇaḥ prabhurviṣṇuḥ śāśvataḥ puruṣottamaḥ || 21 ||
[Analyze grammar]

tasyātiyaśasaḥ puṇyāṃ viśālāṃ badarīmanu |
āśramaḥ khyāyate puṇyastriṣu lokeṣu viśrutaḥ || 22 ||
[Analyze grammar]

uṣṇatoyavahā gaṅgā śītatoyavahāparā |
suvarṇasikatā rājanviśālāṃ badarīmanu || 23 ||
[Analyze grammar]

ṛṣayo yatra devāśca mahābhāgā mahaujasaḥ |
prāpya nityaṃ namasyanti devaṃ nārāyaṇaṃ vibhum || 24 ||
[Analyze grammar]

yatra nārāyaṇo devaḥ paramātmā sanātanaḥ |
tatra kṛtsnaṃ jagatpārtha tīrthānyāyatanāni ca || 25 ||
[Analyze grammar]

tatpuṇyaṃ tatparaṃ brahma tattīrthaṃ tattapovanam |
tatra devarṣayaḥ siddhāḥ sarve caiva tapodhanāḥ || 26 ||
[Analyze grammar]

ādidevo mahāyogī yatrāste madhusūdanaḥ |
puṇyānāmapi tatpuṇyaṃ tatra te saṃśayo'stu mā || 27 ||
[Analyze grammar]

etāni rājanpuṇyāni pṛthivyāṃ pṛthivīpate |
kīrtitāni naraśreṣṭha tīrthānyāyatanāni ca || 28 ||
[Analyze grammar]

etāni vasubhiḥ sādhyairādityairmarudaśvibhiḥ |
ṛṣibhirbrahmakalpaiśca sevitāni mahātmabhiḥ || 29 ||
[Analyze grammar]

caranetāni kaunteya sahito brāhmaṇarṣabhaiḥ |
bhrātṛbhiśca mahābhāgairutkaṇṭhāṃ vijahiṣyasi || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 88

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: