Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
bhagavankāmyakātpārthe gate me prapitāmahe |
pāṇḍavāḥ kimakurvanta tamṛte savyasācinam || 1 ||
[Analyze grammar]

sa hi teṣāṃ maheṣvāso gatirāsīdanīkajit |
ādityānāṃ yathā viṣṇustathaiva pratibhāti me || 2 ||
[Analyze grammar]

tenendrasamavīryeṇa saṃgrāmeṣvanivartinā |
vinābhūtā vane vīrāḥ kathamāsanpitāmahāḥ || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
gate tu kāmyakāttāta pāṇḍave savyasācini |
babhūvuḥ kauraveyāste duḥkhaśokaparāyaṇāḥ || 4 ||
[Analyze grammar]

ākṣiptasūtrā maṇayaśchinnapakṣā iva dvijāḥ |
aprītamanasaḥ sarve babhūvuratha pāṇḍavāḥ || 5 ||
[Analyze grammar]

vanaṃ ca tadabhūttena hīnamakliṣṭakarmaṇā |
kubereṇa yathā hīnaṃ vanaṃ caitrarathaṃ tathā || 6 ||
[Analyze grammar]

tamṛte puruṣavyāghraṃ pāṇḍavā janamejaya |
mudamaprāpnuvanto vai kāmyake nyavasaṃstadā || 7 ||
[Analyze grammar]

brāhmaṇārthe parākrāntāḥ śuddhairbāṇairmahārathāḥ |
nighnanto bharataśreṣṭha medhyānbahuvidhānmṛgān || 8 ||
[Analyze grammar]

nityaṃ hi puruṣavyāghrā vanyāhāramariṃdamāḥ |
viprasṛtya samāhṛtya brāhmaṇebhyo nyavedayan || 9 ||
[Analyze grammar]

evaṃ te nyavasaṃstatra sotkaṇṭhāḥ puruṣarṣabhāḥ |
ahṛṣṭamanasaḥ sarve gate rājandhanaṃjaye || 10 ||
[Analyze grammar]

atha viproṣitaṃ vīraṃ pāñcālī madhyamaṃ patim |
smarantī pāṇḍavaśreṣṭhamidaṃ vacanamabravīt || 11 ||
[Analyze grammar]

yo'rjunenārjunastulyo dvibāhurbahubāhunā |
tamṛte pāṇḍavaśreṣṭhaṃ vanaṃ na pratibhāti me |
śūnyāmiva ca paśyāmi tatra tatra mahīmimām || 12 ||
[Analyze grammar]

bahvāścaryamidaṃ cāpi vanaṃ kusumitadrumam |
na tathā ramaṇīyaṃ me tamṛte savyasācinam || 13 ||
[Analyze grammar]

nīlāmbudasamaprakhyaṃ mattamātaṅgavikramam |
tamṛte puṇḍarīkākṣaṃ kāmyakaṃ nātibhāti me || 14 ||
[Analyze grammar]

yasya sma dhanuṣo ghoṣaḥ śrūyate'śaninisvanaḥ |
na labhe śarma taṃ rājansmarantī savyasācinam || 15 ||
[Analyze grammar]

tathā lālapyamānāṃ tāṃ niśamya paravīrahā |
bhīmaseno mahārāja draupadīmidamabravīt || 16 ||
[Analyze grammar]

manaḥprītikaraṃ bhadre yadbravīṣi sumadhyame |
tanme prīṇāti hṛdayamamṛtaprāśanopamam || 17 ||
[Analyze grammar]

yasya dīrghau samau pīnau bhujau parighasaṃnibhau |
maurvīkṛtakiṇau vṛttau khaḍgāyudhagadādharau || 18 ||
[Analyze grammar]

niṣkāṅgadakṛtāpīḍau pañcaśīrṣāvivoragau |
tamṛte puruṣavyāghraṃ naṣṭasūryamidaṃ vanam || 19 ||
[Analyze grammar]

yamāśritya mahābāhuṃ pāñcālāḥ kuravastathā |
surāṇāmapi yattānāṃ pṛtanāsu na bibhyati || 20 ||
[Analyze grammar]

yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ |
manyāmahe jitānājau parānprāptāṃ ca medinīm || 21 ||
[Analyze grammar]

tamṛte phalgunaṃ vīraṃ na labhe kāmyake dhṛtim |
śūnyāmiva ca paśyāmi tatra tatra mahīmimām || 22 ||
[Analyze grammar]

nakula uvāca |
ya udīcīṃ diśaṃ gatvā jitvā yudhi mahābalān |
gandharvamukhyāñśataśo hayāṃllebhe sa vāsaviḥ || 23 ||
[Analyze grammar]

rājaṃstittirikalmāṣāñśrīmānanilaraṃhasaḥ |
prādādbhrātre priyaḥ premṇā rājasūye mahākratau || 24 ||
[Analyze grammar]

tamṛte bhīmadhanvānaṃ bhīmādavarajaṃ vane |
kāmaye kāmyake vāsaṃ nedānīmamaropamam || 25 ||
[Analyze grammar]

sahadeva uvāca |
yo dhanāni ca kanyāśca yudhi jitvā mahārathān |
ājahāra purā rājñe rājasūye mahākratau || 26 ||
[Analyze grammar]

yaḥ sametānmṛdhe jitvā yādavānamitadyutiḥ |
subhadrāmājahāraiko vāsudevasya saṃmate || 27 ||
[Analyze grammar]

tasya jiṣṇorbṛsīṃ dṛṣṭvā śūnyāmupaniveśane |
hṛdayaṃ me mahārāja na śāmyati kadācana || 28 ||
[Analyze grammar]

vanādasmādvivāsaṃ tu rocaye'hamariṃdama |
na hi nastamṛte vīraṃ ramaṇīyamidaṃ vanam || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 79

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: