Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

damayantyuvāca |
gaccha keśini jānīhi ka eṣa rathavāhakaḥ |
upaviṣṭo rathopasthe vikṛto hrasvabāhukaḥ || 1 ||
[Analyze grammar]

abhyetya kuśalaṃ bhadre mṛdupūrvaṃ samāhitā |
pṛcchethāḥ puruṣaṃ hyenaṃ yathātattvamanindite || 2 ||
[Analyze grammar]

atra me mahatī śaṅkā bhavedeṣa nalo nṛpaḥ |
tathā ca me manastuṣṭirhṛdayasya ca nirvṛtiḥ || 3 ||
[Analyze grammar]

brūyāścainaṃ kathānte tvaṃ parṇādavacanaṃ yathā |
prativākyaṃ ca suśroṇi budhyethāstvamanindite || 4 ||
[Analyze grammar]

bṛhadaśva uvāca |
evaṃ samāhitā gatvā dūtī bāhukamabravīt |
damayantyapi kalyāṇī prāsādasthānvavaikṣata || 5 ||
[Analyze grammar]

keśinyuvāca |
svāgataṃ te manuṣyendra kuśalaṃ te bravīmyaham |
damayantyā vacaḥ sādhu nibodha puruṣarṣabha || 6 ||
[Analyze grammar]

kadā vai prasthitā yūyaṃ kimarthamiha cāgatāḥ |
tattvaṃ brūhi yathānyāyaṃ vaidarbhī śrotumicchati || 7 ||
[Analyze grammar]

bāhuka uvāca |
śrutaḥ svayaṃvaro rājñā kausalyena yaśasvinā |
dvitīyo damayantyā vai śvobhūta iti bhāmini || 8 ||
[Analyze grammar]

śrutvā taṃ prasthito rājā śatayojanayāyibhiḥ |
hayairvātajavairmukhyairahamasya ca sārathiḥ || 9 ||
[Analyze grammar]

keśinyuvāca |
atha yo'sau tṛtīyo vaḥ sa kutaḥ kasya vā punaḥ |
tvaṃ ca kasya kathaṃ cedaṃ tvayi karma samāhitam || 10 ||
[Analyze grammar]

bāhuka uvāca |
puṇyaślokasya vai sūto vārṣṇeya iti viśrutaḥ |
sa nale vidrute bhadre bhāṅgasvarimupasthitaḥ || 11 ||
[Analyze grammar]

ahamapyaśvakuśalaḥ sūdatve ca suniṣṭhitaḥ |
ṛtuparṇena sārathye bhojane ca vṛtaḥ svayam || 12 ||
[Analyze grammar]

keśinyuvāca |
atha jānāti vārṣṇeyaḥ kva nu rājā nalo gataḥ |
kathaṃcittvayi vaitena kathitaṃ syāttu bāhuka || 13 ||
[Analyze grammar]

bāhuka uvāca |
ihaiva putrau nikṣipya nalasyāśubhakarmaṇaḥ |
gatastato yathākāmaṃ naiṣa jānāti naiṣadham || 14 ||
[Analyze grammar]

na cānyaḥ puruṣaḥ kaścinnalaṃ vetti yaśasvini |
gūḍhaścarati loke'sminnaṣṭarūpo mahīpatiḥ || 15 ||
[Analyze grammar]

ātmaiva hi nalaṃ vetti yā cāsya tadanantarā |
na hi vai tāni liṅgāni nalaṃ śaṃsanti karhicit || 16 ||
[Analyze grammar]

keśinyuvāca |
yo'sāvayodhyāṃ prathamaṃ gatavānbrāhmaṇastadā |
imāni nārīvākyāni kathayānaḥ punaḥ punaḥ || 17 ||
[Analyze grammar]

kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama |
utsṛjya vipine suptāmanuraktāṃ priyāṃ priya || 18 ||
[Analyze grammar]

sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī |
dahyamānā divārātraṃ vastrārdhenābhisaṃvṛtā || 19 ||
[Analyze grammar]

tasyā rudantyāḥ satataṃ tena duḥkhena pārthiva |
prasādaṃ kuru vai vīra prativākyaṃ prayaccha ca || 20 ||
[Analyze grammar]

tasyāstatpriyamākhyānaṃ prabravīhi mahāmate |
tadeva vākyaṃ vaidarbhī śrotumicchatyaninditā || 21 ||
[Analyze grammar]

etacchrutvā prativacastasya dattaṃ tvayā kila |
yatpurā tatpunastvatto vaidarbhī śrotumicchati || 22 ||
[Analyze grammar]

bṛhadaśva uvāca |
evamuktasya keśinyā nalasya kurunandana |
hṛdayaṃ vyathitaṃ cāsīdaśrupūrṇe ca locane || 23 ||
[Analyze grammar]

sa nigṛhyātmano duḥkhaṃ dahyamāno mahīpatiḥ |
bāṣpasaṃdigdhayā vācā punarevedamabravīt || 24 ||
[Analyze grammar]

vaiṣamyamapi saṃprāptā gopāyanti kulastriyaḥ |
ātmānamātmanā satyo jitasvargā na saṃśayaḥ || 25 ||
[Analyze grammar]

rahitā bhartṛbhiścaiva na krudhyanti kadācana |
prāṇāṃścāritrakavacā dhārayantīha satstriyaḥ || 26 ||
[Analyze grammar]

prāṇayātrāṃ pariprepsoḥ śakunairhṛtavāsasaḥ |
ādhibhirdahyamānasya śyāmā na kroddhumarhati || 27 ||
[Analyze grammar]

satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam |
bhraṣṭarājyaṃ śriyā hīnaṃ kṣudhitaṃ vyasanāplutam || 28 ||
[Analyze grammar]

evaṃ bruvāṇastadvākyaṃ nalaḥ paramaduḥkhitaḥ |
na bāṣpamaśakatsoḍhuṃ praruroda ca bhārata || 29 ||
[Analyze grammar]

tataḥ sā keśinī gatvā damayantyai nyavedayat |
tatsarvaṃ kathitaṃ caiva vikāraṃ caiva tasya tam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 72

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: