Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
tato vidarbhānsaṃprāptaṃ sāyāhne satyavikramam |
ṛtuparṇaṃ janā rājñe bhīmāya pratyavedayan || 1 ||
[Analyze grammar]

sa bhīmavacanādrājā kuṇḍinaṃ prāviśatpuram |
nādayanrathaghoṣeṇa sarvāḥ sopadiśo daśa || 2 ||
[Analyze grammar]

tatastaṃ rathanirghoṣaṃ nalāśvāstatra śuśruvuḥ |
śrutvā ca samahṛṣyanta pureva nalasaṃnidhau || 3 ||
[Analyze grammar]

damayantī ca śuśrāva rathaghoṣaṃ nalasya tam |
yathā meghasya nadato gambhīraṃ jaladāgame || 4 ||
[Analyze grammar]

nalena saṃgṛhīteṣu pureva nalavājiṣu |
sadṛśaṃ rathanirghoṣaṃ mene bhaimī tathā hayāḥ || 5 ||
[Analyze grammar]

prāsādasthāśca śikhinaḥ śālāsthāścaiva vāraṇāḥ |
hayāśca śuśruvustatra rathaghoṣaṃ mahīpateḥ || 6 ||
[Analyze grammar]

te śrutvā rathanirghoṣaṃ vāraṇāḥ śikhinastathā |
praṇedurunmukhā rājanmeghodayamivekṣya ha || 7 ||
[Analyze grammar]

damayantyuvāca |
yathāsau rathanirghoṣaḥ pūrayanniva medinīm |
mama hlādayate ceto nala eṣa mahīpatiḥ || 8 ||
[Analyze grammar]

adya candrābhavaktraṃ taṃ na paśyāmi nalaṃ yadi |
asaṃkhyeyaguṇaṃ vīraṃ vinaśiṣyāmyasaṃśayam || 9 ||
[Analyze grammar]

yadi vai tasya vīrasya bāhvornādyāhamantaram |
praviśāmi sukhasparśaṃ vinaśiṣyāmyasaṃśayam || 10 ||
[Analyze grammar]

yadi māṃ meghanirghoṣo nopagacchati naiṣadhaḥ |
adya cāmīkaraprakhyo vinaśiṣyāmyasaṃśayam || 11 ||
[Analyze grammar]

yadi māṃ siṃhavikrānto mattavāraṇavāraṇaḥ |
nābhigacchati rājendro vinaśiṣyāmyasaṃśayam || 12 ||
[Analyze grammar]

na smarāmyanṛtaṃ kiṃcinna smarāmyanupākṛtam |
na ca paryuṣitaṃ vākyaṃ svaireṣvapi mahātmanaḥ || 13 ||
[Analyze grammar]

prabhuḥ kṣamāvānvīraśca mṛdurdānto jitendriyaḥ |
raho'nīcānuvartī ca klībavanmama naiṣadhaḥ || 14 ||
[Analyze grammar]

guṇāṃstasya smarantyā me tatparāyā divāniśam |
hṛdayaṃ dīryata idaṃ śokātpriyavinākṛtam || 15 ||
[Analyze grammar]

bṛhadaśva uvāca |
evaṃ vilapamānā sā naṣṭasaṃjñeva bhārata |
āruroha mahadveśma puṇyaślokadidṛkṣayā || 16 ||
[Analyze grammar]

tato madhyamakakṣāyāṃ dadarśa rathamāsthitam |
ṛtuparṇaṃ mahīpālaṃ sahavārṣṇeyabāhukam || 17 ||
[Analyze grammar]

tato'vatīrya vārṣṇeyo bāhukaśca rathottamāt |
hayāṃstānavamucyātha sthāpayāmāsatū ratham || 18 ||
[Analyze grammar]

so'vatīrya rathopasthādṛtuparṇo narādhipaḥ |
upatasthe mahārāja bhīmaṃ bhīmaparākramam || 19 ||
[Analyze grammar]

taṃ bhīmaḥ pratijagrāha pūjayā parayā tataḥ |
akasmātsahasā prāptaṃ strīmantraṃ na sma vindati || 20 ||
[Analyze grammar]

kiṃ kāryaṃ svāgataṃ te'stu rājñā pṛṣṭaśca bhārata |
nābhijajñe sa nṛpatirduhitrarthe samāgatam || 21 ||
[Analyze grammar]

ṛtuparṇo'pi rājā sa dhīmānsatyaparākramaḥ |
rājānaṃ rājaputraṃ vā na sma paśyati kaṃcana |
naiva svayaṃvarakathāṃ na ca viprasamāgamam || 22 ||
[Analyze grammar]

tato vigaṇayanrājā manasā kosalādhipaḥ |
āgato'smītyuvācainaṃ bhavantamabhivādakaḥ || 23 ||
[Analyze grammar]

rājāpi ca smayanbhīmo manasābhivicintayat |
adhikaṃ yojanaśataṃ tasyāgamanakāraṇam || 24 ||
[Analyze grammar]

grāmānbahūnatikramya nādhyagacchadyathātatham |
alpakāryaṃ vinirdiṣṭaṃ tasyāgamanakāraṇam || 25 ||
[Analyze grammar]

naitadevaṃ sa nṛpatistaṃ satkṛtya vyasarjayat |
viśrāmyatāmiti vadanklānto'sīti punaḥ punaḥ || 26 ||
[Analyze grammar]

sa satkṛtaḥ prahṛṣṭātmā prītaḥ prītena pārthivaḥ |
rājapreṣyairanugato diṣṭaṃ veśma samāviśat || 27 ||
[Analyze grammar]

ṛtuparṇe gate rājanvārṣṇeyasahite nṛpe |
bāhuko rathamāsthāya rathaśālāmupāgamat || 28 ||
[Analyze grammar]

sa mocayitvā tānaśvānparicārya ca śāstrataḥ |
svayaṃ caitānsamāśvāsya rathopastha upāviśat || 29 ||
[Analyze grammar]

damayantī tu śokārtā dṛṣṭvā bhāṅgasvariṃ nṛpam |
sūtaputraṃ ca vārṣṇeyaṃ bāhukaṃ ca tathāvidham || 30 ||
[Analyze grammar]

cintayāmāsa vaidarbhī kasyaiṣa rathanisvanaḥ |
nalasyeva mahānāsīnna ca paśyāmi naiṣadham || 31 ||
[Analyze grammar]

vārṣṇeyena bhavennūnaṃ vidyā saivopaśikṣitā |
tenāsya rathanirghoṣo nalasyeva mahānabhūt || 32 ||
[Analyze grammar]

āhosvidṛtuparṇo'pi yathā rājā nalastathā |
tato'yaṃ rathanirghoṣo naiṣadhasyeva lakṣyate || 33 ||
[Analyze grammar]

evaṃ vitarkayitvā tu damayantī viśāṃ pate |
dūtīṃ prasthāpayāmāsa naiṣadhānveṣaṇe nṛpa || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 71

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: