Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
utsṛjya damayantīṃ tu nalo rājā viśāṃ pate |
dadarśa dāvaṃ dahyantaṃ mahāntaṃ gahane vane || 1 ||
[Analyze grammar]

tatra śuśrāva madhye'gnau śabdaṃ bhūtasya kasyacit |
abhidhāva naletyuccaiḥ puṇyaśloketi cāsakṛt || 2 ||
[Analyze grammar]

mā bhairiti nalaścoktvā madhyamagneḥ praviśya tam |
dadarśa nāgarājānaṃ śayānaṃ kuṇḍalīkṛtam || 3 ||
[Analyze grammar]

sa nāgaḥ prāñjalirbhūtvā vepamāno nalaṃ tadā |
uvāca viddhi māṃ rājannāgaṃ karkoṭakaṃ nṛpa || 4 ||
[Analyze grammar]

mayā pralabdho brahmarṣiranāgāḥ sumahātapāḥ |
tena manyuparītena śapto'smi manujādhipa || 5 ||
[Analyze grammar]

tasya śāpānna śaknomi padādvicalituṃ padam |
upadekṣyāmi te śreyastrātumarhati māṃ bhavān || 6 ||
[Analyze grammar]

sakhā ca te bhaviṣyāmi matsamo nāsti pannagaḥ |
laghuśca te bhaviṣyāmi śīghramādāya gaccha mām || 7 ||
[Analyze grammar]

evamuktvā sa nāgendro babhūvāṅguṣṭhamātrakaḥ |
taṃ gṛhītvā nalaḥ prāyāduddeśaṃ dāvavarjitam || 8 ||
[Analyze grammar]

ākāśadeśamāsādya vimuktaṃ kṛṣṇavartmanā |
utsraṣṭukāmaṃ taṃ nāgaḥ punaḥ karkoṭako'bravīt || 9 ||
[Analyze grammar]

padāni gaṇayangaccha svāni naiṣadha kānicit |
tatra te'haṃ mahārāja śreyo dhāsyāmi yatparam || 10 ||
[Analyze grammar]

tataḥ saṃkhyātumārabdhamadaśaddaśame pade |
tasya daṣṭasya tadrūpaṃ kṣipramantaradhīyata || 11 ||
[Analyze grammar]

sa dṛṣṭvā vismitastasthāvātmānaṃ vikṛtaṃ nalaḥ |
svarūpadhāriṇaṃ nāgaṃ dadarśa ca mahīpatiḥ || 12 ||
[Analyze grammar]

tataḥ karkoṭako nāgaḥ sāntvayannalamabravīt |
mayā te'ntarhitaṃ rūpaṃ na tvā vidyurjanā iti || 13 ||
[Analyze grammar]

yatkṛte cāsi vikṛto duḥkhena mahatā nala |
viṣeṇa sa madīyena tvayi duḥkhaṃ nivatsyati || 14 ||
[Analyze grammar]

viṣeṇa saṃvṛtairgātrairyāvattvāṃ na vimokṣyati |
tāvattvayi mahārāja duḥkhaṃ vai sa nivatsyati || 15 ||
[Analyze grammar]

anāgā yena nikṛtastvamanarho janādhipa |
krodhādasūyayitvā taṃ rakṣā me bhavataḥ kṛtā || 16 ||
[Analyze grammar]

na te bhayaṃ naravyāghra daṃṣṭribhyaḥ śatruto'pi vā |
brahmavidbhyaśca bhavitā matprasādānnarādhipa || 17 ||
[Analyze grammar]

rājanviṣanimittā ca na te pīḍā bhaviṣyati |
saṃgrāmeṣu ca rājendra śaśvajjayamavāpsyasi || 18 ||
[Analyze grammar]

gaccha rājannitaḥ sūto bāhuko'hamiti bruvan |
samīpamṛtuparṇasya sa hi vedākṣanaipuṇam |
ayodhyāṃ nagarīṃ ramyāmadyaiva niṣadheśvara || 19 ||
[Analyze grammar]

sa te'kṣahṛdayaṃ dātā rājāśvahṛdayena vai |
ikṣvākukulajaḥ śrīmānmitraṃ caiva bhaviṣyati || 20 ||
[Analyze grammar]

bhaviṣyasi yadākṣajñaḥ śreyasā yokṣyase tadā |
sameṣyasi ca dāraistvaṃ mā sma śoke manaḥ kṛthāḥ |
rājyena tanayābhyāṃ ca satyametadbravīmi te || 21 ||
[Analyze grammar]

svarūpaṃ ca yadā draṣṭumicchethāstvaṃ narādhipa |
saṃsmartavyastadā te'haṃ vāsaścedaṃ nivāsayeḥ || 22 ||
[Analyze grammar]

anena vāsasācchannaḥ svarūpaṃ pratipatsyase |
ityuktvā pradadāvasmai divyaṃ vāsoyugaṃ tadā || 23 ||
[Analyze grammar]

evaṃ nalaṃ samādiśya vāso dattvā ca kaurava |
nāgarājastato rājaṃstatraivāntaradhīyata || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 63

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: