Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
tasminnantarhite nāge prayayau naiṣadho nalaḥ |
ṛtuparṇasya nagaraṃ prāviśaddaśame'hani || 1 ||
[Analyze grammar]

sa rājānamupātiṣṭhadbāhuko'hamiti bruvan |
aśvānāṃ vāhane yuktaḥ pṛthivyāṃ nāsti matsamaḥ || 2 ||
[Analyze grammar]

arthakṛcchreṣu caivāhaṃ praṣṭavyo naipuṇeṣu ca |
annasaṃskāramapi ca jānāmyanyairviśeṣataḥ || 3 ||
[Analyze grammar]

yāni śilpāni loke'sminyaccāpyanyatsuduṣkaram |
sarvaṃ yatiṣye tatkartumṛtuparṇa bharasva mām || 4 ||
[Analyze grammar]

ṛtuparṇa uvāca |
vasa bāhuka bhadraṃ te sarvametatkariṣyasi |
śīghrayāne sadā buddhirdhīyate me viśeṣataḥ || 5 ||
[Analyze grammar]

sa tvamātiṣṭha yogaṃ taṃ yena śīghrā hayā mama |
bhaveyuraśvādhyakṣo'si vetanaṃ te śataṃ śatāḥ || 6 ||
[Analyze grammar]

tvāmupasthāsyataścemau nityaṃ vārṣṇeyajīvalau |
etābhyāṃ raṃsyase sārdhaṃ vasa vai mayi bāhuka || 7 ||
[Analyze grammar]

bṛhadaśva uvāca |
evamukto nalastena nyavasattatra pūjitaḥ |
ṛtuparṇasya nagare sahavārṣṇeyajīvalaḥ || 8 ||
[Analyze grammar]

sa tatra nivasanrājā vaidarbhīmanucintayan |
sāyaṃ sāyaṃ sadā cemaṃ ślokamekaṃ jagāda ha || 9 ||
[Analyze grammar]

kva nu sā kṣutpipāsārtā śrāntā śete tapasvinī |
smarantī tasya mandasya kaṃ vā sādyopatiṣṭhati || 10 ||
[Analyze grammar]

evaṃ bruvantaṃ rājānaṃ niśāyāṃ jīvalo'bravīt |
kāmenāṃ śocase nityaṃ śrotumicchāmi bāhuka || 11 ||
[Analyze grammar]

tamuvāca nalo rājā mandaprajñasya kasyacit |
āsīdbahumatā nārī tasyā dṛḍhataraṃ ca saḥ || 12 ||
[Analyze grammar]

sa vai kenacidarthena tayā mando vyayujyata |
viprayuktaśca mandātmā bhramatyasukhapīḍitaḥ || 13 ||
[Analyze grammar]

dahyamānaḥ sa śokena divārātramatandritaḥ |
niśākāle smaraṃstasyāḥ ślokamekaṃ sma gāyati || 14 ||
[Analyze grammar]

sa vai bhramanmahīṃ sarvāṃ kvacidāsādya kiṃcana |
vasatyanarhastadduḥkhaṃ bhūya evānusaṃsmaran || 15 ||
[Analyze grammar]

sā tu taṃ puruṣaṃ nārī kṛcchre'pyanugatā vane |
tyaktā tenālpapuṇyena duṣkaraṃ yadi jīvati || 16 ||
[Analyze grammar]

ekā bālānabhijñā ca mārgāṇāmatathocitā |
kṣutpipāsāparītā ca duṣkaraṃ yadi jīvati || 17 ||
[Analyze grammar]

śvāpadācarite nityaṃ vane mahati dāruṇe |
tyaktā tenālpapuṇyena mandaprajñena māriṣa || 18 ||
[Analyze grammar]

ityevaṃ naiṣadho rājā damayantīmanusmaran |
ajñātavāsamavasadrājñastasya niveśane || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 64

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: