Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
sā tacchrutvānavadyāṅgī sārthavāhavacastadā |
agacchattena vai sārdhaṃ bhartṛdarśanalālasā || 1 ||
[Analyze grammar]

atha kāle bahutithe vane mahati dāruṇe |
taḍāgaṃ sarvatobhadraṃ padmasaugandhikaṃ mahat || 2 ||
[Analyze grammar]

dadṛśurvaṇijo ramyaṃ prabhūtayavasendhanam |
bahumūlaphalopetaṃ nānāpakṣigaṇairvṛtam || 3 ||
[Analyze grammar]

taṃ dṛṣṭvā mṛṣṭasalilaṃ manoharasukhāvaham |
supariśrāntavāhāste niveśāya mano dadhuḥ || 4 ||
[Analyze grammar]

saṃmate sārthavāhasya viviśurvanamuttamam |
uvāsa sārthaḥ sumahānvelāmāsādya paścimām || 5 ||
[Analyze grammar]

athārdharātrasamaye niḥśabdastimite tadā |
supte sārthe pariśrānte hastiyūthamupāgamat |
pānīyārthaṃ girinadīṃ madaprasravaṇāvilām || 6 ||
[Analyze grammar]

mārgaṃ saṃrudhya saṃsuptaṃ padminyāḥ sārthamuttamam |
suptaṃ mamarda sahasā ceṣṭamānaṃ mahītale || 7 ||
[Analyze grammar]

hāhāravaṃ pramuñcantaḥ sārthikāḥ śaraṇārthinaḥ |
vanagulmāṃśca dhāvanto nidrāndhā mahato bhayāt |
keciddantaiḥ karaiḥ kecitkecitpadbhyāṃ hatā narāḥ || 8 ||
[Analyze grammar]

gokharoṣṭrāśvabahulaṃ padātijanasaṃkulam |
bhayārtaṃ dhāvamānaṃ tatparasparahataṃ tadā || 9 ||
[Analyze grammar]

ghorānnādānvimuñcanto nipeturdharaṇītale |
vṛkṣeṣvāsajya saṃbhagnāḥ patitā viṣameṣu ca |
tathā tannihataṃ sarvaṃ samṛddhaṃ sārthamaṇḍalam || 10 ||
[Analyze grammar]

athāparedyuḥ saṃprāpte hataśiṣṭā janāstadā |
vanagulmādviniṣkramya śocanto vaiśasaṃ kṛtam |
bhrātaraṃ pitaraṃ putraṃ sakhāyaṃ ca janādhipa || 11 ||
[Analyze grammar]

aśocattatra vaidarbhī kiṃ nu me duṣkṛtaṃ kṛtam |
yo'pi me nirjane'raṇye saṃprāpto'yaṃ janārṇavaḥ |
hato'yaṃ hastiyūthena mandabhāgyānmamaiva tu || 12 ||
[Analyze grammar]

prāptavyaṃ suciraṃ duḥkhaṃ mayā nūnamasaṃśayam |
nāprāptakālo mriyate śrutaṃ vṛddhānuśāsanam || 13 ||
[Analyze grammar]

yannāhamadya mṛditā hastiyūthena duḥkhitā |
na hyadaivakṛtaṃ kiṃcinnarāṇāmiha vidyate || 14 ||
[Analyze grammar]

na ca me bālabhāve'pi kiṃcidvyapakṛtaṃ kṛtam |
karmaṇā manasā vācā yadidaṃ duḥkhamāgatam || 15 ||
[Analyze grammar]

manye svayaṃvarakṛte lokapālāḥ samāgatāḥ |
pratyākhyātā mayā tatra nalasyārthāya devatāḥ |
nūnaṃ teṣāṃ prabhāvena viyogaṃ prāptavatyaham || 16 ||
[Analyze grammar]

evamādīni duḥkhāni sā vilapya varāṅganā |
hataśiṣṭaiḥ saha tadā brāhmaṇairvedapāragaiḥ |
agacchadrājaśārdūla duḥkhaśokaparāyaṇā || 17 ||
[Analyze grammar]

gacchantī sā cirātkālātpuramāsādayanmahat |
sāyāhne cedirājasya subāhoḥ satyavādinaḥ |
vastrārdhakartasaṃvītā praviveśa purottamam || 18 ||
[Analyze grammar]

tāṃ vivarṇāṃ kṛśāṃ dīnāṃ muktakeśīmamārjanām |
unmattāmiva gacchantīṃ dadṛśuḥ puravāsinaḥ || 19 ||
[Analyze grammar]

praviśantīṃ tu tāṃ dṛṣṭvā cedirājapurīṃ tadā |
anujagmustato bālā grāmiputrāḥ kutūhalāt || 20 ||
[Analyze grammar]

sā taiḥ parivṛtāgacchatsamīpaṃ rājaveśmanaḥ |
tāṃ prāsādagatāpaśyadrājamātā janairvṛtām || 21 ||
[Analyze grammar]

sā janaṃ vārayitvā taṃ prāsādatalamuttamam |
āropya vismitā rājandamayantīmapṛcchata || 22 ||
[Analyze grammar]

evamapyasukhāviṣṭā bibharṣi paramaṃ vapuḥ |
bhāsi vidyudivābhreṣu śaṃsa me kāsi kasya vā || 23 ||
[Analyze grammar]

na hi te mānuṣaṃ rūpaṃ bhūṣaṇairapi varjitam |
asahāyā narebhyaśca nodvijasyamaraprabhe || 24 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasyā bhaimī vacanamabravīt |
mānuṣīṃ māṃ vijānīhi bhartāraṃ samanuvratām || 25 ||
[Analyze grammar]

sairandhrīṃ jātisaṃpannāṃ bhujiṣyāṃ kāmavāsinīm |
phalamūlāśanāmekāṃ yatrasāyaṃpratiśrayām || 26 ||
[Analyze grammar]

asaṃkhyeyaguṇo bhartā māṃ ca nityamanuvrataḥ |
bhartāramapi taṃ vīraṃ chāyevānapagā sadā || 27 ||
[Analyze grammar]

tasya daivātprasaṅgo'bhūdatimātraṃ sma devane |
dyūte sa nirjitaścaiva vanameko'bhyupeyivān || 28 ||
[Analyze grammar]

tamekavasanaṃ vīramunmattamiva vihvalam |
āśvāsayantī bhartāramahamanvagamaṃ vanam || 29 ||
[Analyze grammar]

sa kadācidvane vīraḥ kasmiṃścitkāraṇāntare |
kṣutparītaḥ suvimanāstadapyekaṃ vyasarjayat || 30 ||
[Analyze grammar]

tamekavasanaṃ nagnamunmattaṃ gatacetasam |
anuvrajantī bahulā na svapāmi niśāḥ sadā || 31 ||
[Analyze grammar]

tato bahutithe kāle suptāmutsṛjya māṃ kvacit |
vāsaso'rdhaṃ paricchidya tyaktavānmāmanāgasam || 32 ||
[Analyze grammar]

taṃ mārgamāṇā bhartāraṃ dahyamānā dinakṣapāḥ |
na vindāmyamaraprakhyaṃ priyaṃ prāṇadhaneśvaram || 33 ||
[Analyze grammar]

tāmaśruparipūrṇākṣīṃ vilapantīṃ tathā bahu |
rājamātābravīdārtāṃ bhaimīmārtatarā svayam || 34 ||
[Analyze grammar]

vasasva mayi kalyāṇi prītirme tvayi vartate |
mṛgayiṣyanti te bhadre bhartāraṃ puruṣā mama || 35 ||
[Analyze grammar]

atha vā svayamāgacchetparidhāvannitastataḥ |
ihaiva vasatī bhadre bhartāramupalapsyase || 36 ||
[Analyze grammar]

rājamāturvacaḥ śrutvā damayantī vaco'bravīt |
samayenotsahe vastuṃ tvayi vīraprajāyini || 37 ||
[Analyze grammar]

ucchiṣṭaṃ naiva bhuñjīyāṃ na kuryāṃ pādadhāvanam |
na cāhaṃ puruṣānanyānsaṃbhāṣeyaṃ kathaṃcana || 38 ||
[Analyze grammar]

prārthayedyadi māṃ kaściddaṇḍyaste sa pumānbhavet |
bharturanveṣaṇārthaṃ tu paśyeyaṃ brāhmaṇānaham || 39 ||
[Analyze grammar]

yadyevamiha kartavyaṃ vasāmyahamasaṃśayam |
ato'nyathā na me vāso vartate hṛdaye kvacit || 40 ||
[Analyze grammar]

tāṃ prahṛṣṭena manasā rājamātedamabravīt |
sarvametatkariṣyāmi diṣṭyā te vratamīdṛśam || 41 ||
[Analyze grammar]

evamuktvā tato bhaimīṃ rājamātā viśāṃ pate |
uvācedaṃ duhitaraṃ sunandāṃ nāma bhārata || 42 ||
[Analyze grammar]

sairandhrīmabhijānīṣva sunande devarūpiṇīm |
etayā saha modasva nirudvignamanāḥ svayam || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 62

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: