Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nala uvāca |
yathā rājyaṃ pituste tattathā mama na saṃśayaḥ |
na tu tatra gamiṣyāmi viṣamasthaḥ kathaṃcana || 1 ||
[Analyze grammar]

kathaṃ samṛddho gatvāhaṃ tava harṣavivardhanaḥ |
paridyūno gamiṣyāmi tava śokavivardhanaḥ || 2 ||
[Analyze grammar]

bṛhadaśva uvāca |
iti bruvannalo rājā damayantīṃ punaḥ punaḥ |
sāntvayāmāsa kalyāṇīṃ vāsaso'rdhena saṃvṛtām || 3 ||
[Analyze grammar]

tāvekavastrasaṃvītāvaṭamānāvitastataḥ |
kṣutpipāsāpariśrāntau sabhāṃ kāṃcidupeyatuḥ || 4 ||
[Analyze grammar]

tāṃ sabhāmupasaṃprāpya tadā sa niṣadhādhipaḥ |
vaidarbhyā sahito rājā niṣasāda mahītale || 5 ||
[Analyze grammar]

sa vai vivastro malino vikacaḥ pāṃsuguṇṭhitaḥ |
damayantyā saha śrāntaḥ suṣvāpa dharaṇītale || 6 ||
[Analyze grammar]

damayantyapi kalyāṇī nidrayāpahṛtā tataḥ |
sahasā duḥkhamāsādya sukumārī tapasvinī || 7 ||
[Analyze grammar]

suptāyāṃ damayantyāṃ tu nalo rājā viśāṃ pate |
śokonmathitacittātmā na sma śete yathā purā || 8 ||
[Analyze grammar]

sa tadrājyāpaharaṇaṃ suhṛttyāgaṃ ca sarvaśaḥ |
vane ca taṃ paridhvaṃsaṃ prekṣya cintāmupeyivān || 9 ||
[Analyze grammar]

kiṃ nu me syādidaṃ kṛtvā kiṃ nu me syādakurvataḥ |
kiṃ nu me maraṇaṃ śreyaḥ parityāgo janasya vā || 10 ||
[Analyze grammar]

māmiyaṃ hyanuraktedaṃ duḥkhamāpnoti matkṛte |
madvihīnā tviyaṃ gacchetkadācitsvajanaṃ prati || 11 ||
[Analyze grammar]

mayā niḥsaṃśayaṃ duḥkhamiyaṃ prāpsyatyanuttamā |
utsarge saṃśayaḥ syāttu vindetāpi sukhaṃ kvacit || 12 ||
[Analyze grammar]

sa viniścitya bahudhā vicārya ca punaḥ punaḥ |
utsarge'manyata śreyo damayantyā narādhipaḥ || 13 ||
[Analyze grammar]

so'vastratāmātmanaśca tasyāścāpyekavastratām |
cintayitvādhyagādrājā vastrārdhasyāvakartanam || 14 ||
[Analyze grammar]

kathaṃ vāso vikarteyaṃ na ca budhyeta me priyā |
cintyaivaṃ naiṣadho rājā sabhāṃ paryacarattadā || 15 ||
[Analyze grammar]

paridhāvannatha nala itaścetaśca bhārata |
āsasāda sabhoddeśe vikośaṃ khaḍgamuttamam || 16 ||
[Analyze grammar]

tenārdhaṃ vāsasaśchittvā nivasya ca paraṃtapaḥ |
suptāmutsṛjya vaidarbhīṃ prādravadgatacetanaḥ || 17 ||
[Analyze grammar]

tato nibaddhahṛdayaḥ punarāgamya tāṃ sabhām |
damayantīṃ tathā dṛṣṭvā ruroda niṣadhādhipaḥ || 18 ||
[Analyze grammar]

yāṃ na vāyurna cādityaḥ purā paśyati me priyām |
seyamadya sabhāmadhye śete bhūmāvanāthavat || 19 ||
[Analyze grammar]

iyaṃ vastrāvakartena saṃvītā cāruhāsinī |
unmatteva varārohā kathaṃ buddhvā bhaviṣyati || 20 ||
[Analyze grammar]

kathamekā satī bhaimī mayā virahitā śubhā |
cariṣyati vane ghore mṛgavyālaniṣevite || 21 ||
[Analyze grammar]

gatvā gatvā nalo rājā punareti sabhāṃ muhuḥ |
ākṛṣyamāṇaḥ kalinā sauhṛdenāpakṛṣyate || 22 ||
[Analyze grammar]

dvidheva hṛdayaṃ tasya duḥkhitasyābhavattadā |
doleva muhurāyāti yāti caiva sabhāṃ muhuḥ || 23 ||
[Analyze grammar]

so'pakṛṣṭastu kalinā mohitaḥ prādravannalaḥ |
suptāmutsṛjya tāṃ bhāryāṃ vilapya karuṇaṃ bahu || 24 ||
[Analyze grammar]

naṣṭātmā kalinā spṛṣṭastattadvigaṇayannṛpaḥ |
jagāmaiva vane śūnye bhāryāmutsṛjya duḥkhitaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 59

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: