Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
apakrānte nale rājandamayantī gataklamā |
abudhyata varārohā saṃtrastā vijane vane || 1 ||
[Analyze grammar]

sāpaśyamānā bhartāraṃ duḥkhaśokasamanvitā |
prākrośaduccaiḥ saṃtrastā mahārājeti naiṣadham || 2 ||
[Analyze grammar]

hā nātha hā mahārāja hā svāminkiṃ jahāsi mām |
hā hatāsmi vinaṣṭāsmi bhītāsmi vijane vane || 3 ||
[Analyze grammar]

nanu nāma mahārāja dharmajñaḥ satyavāgasi |
kathamuktvā tathāsatyaṃ suptāmutsṛjya māṃ gataḥ || 4 ||
[Analyze grammar]

kathamutsṛjya gantāsi vaśyāṃ bhāryāmanuvratām |
viśeṣato'napakṛte pareṇāpakṛte sati || 5 ||
[Analyze grammar]

śakṣyase tā giraḥ satyāḥ kartuṃ mayi nareśvara |
yāstvayā lokapālānāṃ saṃnidhau kathitāḥ purā || 6 ||
[Analyze grammar]

paryāptaḥ parihāso'yametāvānpuruṣarṣabha |
bhītāhamasmi durdharṣa darśayātmānamīśvara || 7 ||
[Analyze grammar]

dṛśyase dṛśyase rājanneṣa tiṣṭhasi naiṣadha |
āvārya gulmairātmānaṃ kiṃ māṃ na pratibhāṣase || 8 ||
[Analyze grammar]

nṛśaṃsaṃ bata rājendra yanmāmevaṃgatāmiha |
vilapantīṃ samāliṅgya nāśvāsayasi pārthiva || 9 ||
[Analyze grammar]

na śocāmyahamātmānaṃ na cānyadapi kiṃcana |
kathaṃ nu bhavitāsyeka iti tvāṃ nṛpa śocimi || 10 ||
[Analyze grammar]

kathaṃ nu rājaṃstṛṣitaḥ kṣudhitaḥ śramakarśitaḥ |
sāyāhne vṛkṣamūleṣu māmapaśyanbhaviṣyasi || 11 ||
[Analyze grammar]

tataḥ sā tīvraśokārtā pradīpteva ca manyunā |
itaścetaśca rudatī paryadhāvata duḥkhitā || 12 ||
[Analyze grammar]

muhurutpatate bālā muhuḥ patati vihvalā |
muhurālīyate bhītā muhuḥ krośati roditi || 13 ||
[Analyze grammar]

sā tīvraśokasaṃtaptā muhurniḥśvasya vihvalā |
uvāca bhaimī niṣkramya rodamānā pativratā || 14 ||
[Analyze grammar]

yasyābhiśāpādduḥkhārto duḥkhaṃ vindati naiṣadhaḥ |
tasya bhūtasya tadduḥkhādduḥkhamabhyadhikaṃ bhavet || 15 ||
[Analyze grammar]

apāpacetasaṃ pāpo ya evaṃ kṛtavānnalam |
tasmādduḥkhataraṃ prāpya jīvatvasukhajīvikām || 16 ||
[Analyze grammar]

evaṃ tu vilapantī sā rājño bhāryā mahātmanaḥ |
anveṣati sma bhartāraṃ vane śvāpadasevite || 17 ||
[Analyze grammar]

unmattavadbhīmasutā vilapantī tatastataḥ |
hā hā rājanniti muhuritaścetaśca dhāvati || 18 ||
[Analyze grammar]

tāṃ śuṣyamāṇāmatyarthaṃ kurarīmiva vāśatīm |
karuṇaṃ bahu śocantīṃ vilapantīṃ muhurmuhuḥ || 19 ||
[Analyze grammar]

sahasābhyāgatāṃ bhaimīmabhyāśaparivartinīm |
jagrāhājagaro grāho mahākāyaḥ kṣudhānvitaḥ || 20 ||
[Analyze grammar]

sā grasyamānā grāheṇa śokena ca parājitā |
nātmānaṃ śocati tathā yathā śocati naiṣadham || 21 ||
[Analyze grammar]

hā nātha māmiha vane grasyamānāmanāthavat |
grāheṇānena vipine kimarthaṃ nābhidhāvasi || 22 ||
[Analyze grammar]

kathaṃ bhaviṣyasi punarmāmanusmṛtya naiṣadha |
pāpānmuktaḥ punarlabdhvā buddhiṃ ceto dhanāni ca || 23 ||
[Analyze grammar]

śrāntasya te kṣudhārtasya pariglānasya naiṣadha |
kaḥ śramaṃ rājaśārdūla nāśayiṣyati mānada || 24 ||
[Analyze grammar]

tāmakasmānmṛgavyādho vicarangahane vane |
ākrandatīmupaśrutya javenābhisasāra ha || 25 ||
[Analyze grammar]

tāṃ sa dṛṣṭvā tathā grastāmurageṇāyatekṣaṇām |
tvaramāṇo mṛgavyādhaḥ samabhikramya vegitaḥ || 26 ||
[Analyze grammar]

mukhataḥ pātayāmāsa śastreṇa niśitena ha |
nirviceṣṭaṃ bhujaṃgaṃ taṃ viśasya mṛgajīvanaḥ || 27 ||
[Analyze grammar]

mokṣayitvā ca tāṃ vyādhaḥ prakṣālya salilena ca |
samāśvāsya kṛtāhārāmatha papraccha bhārata || 28 ||
[Analyze grammar]

kasya tvaṃ mṛgaśāvākṣi kathaṃ cābhyāgatā vanam |
kathaṃ cedaṃ mahatkṛcchraṃ prāptavatyasi bhāmini || 29 ||
[Analyze grammar]

damayantī tathā tena pṛcchyamānā viśāṃ pate |
sarvametadyathāvṛttamācacakṣe'sya bhārata || 30 ||
[Analyze grammar]

tāmardhavastrasaṃvītāṃ pīnaśroṇipayodharām |
sukumārānavadyāṅgīṃ pūrṇacandranibhānanām || 31 ||
[Analyze grammar]

arālapakṣmanayanāṃ tathā madhurabhāṣiṇīm |
lakṣayitvā mṛgavyādhaḥ kāmasya vaśameyivān || 32 ||
[Analyze grammar]

tāmatha ślakṣṇayā vācā lubdhako mṛdupūrvayā |
sāntvayāmāsa kāmārtastadabudhyata bhāminī || 33 ||
[Analyze grammar]

damayantī tu taṃ duṣṭamupalabhya pativratā |
tīvraroṣasamāviṣṭā prajajvāleva manyunā || 34 ||
[Analyze grammar]

sa tu pāpamatiḥ kṣudraḥ pradharṣayitumāturaḥ |
durdharṣāṃ tarkayāmāsa dīptāmagniśikhāmiva || 35 ||
[Analyze grammar]

damayantī tu duḥkhārtā patirājyavinākṛtā |
atītavākpathe kāle śaśāpainaṃ ruṣā kila || 36 ||
[Analyze grammar]

yathāhaṃ naiṣadhādanyaṃ manasāpi na cintaye |
tathāyaṃ patatāṃ kṣudraḥ parāsurmṛgajīvanaḥ || 37 ||
[Analyze grammar]

uktamātre tu vacane tayā sa mṛgajīvanaḥ |
vyasuḥ papāta medinyāmagnidagdha iva drumaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 60

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: