Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
tatastu yāte vārṣṇeye puṇyaślokasya dīvyataḥ |
puṣkareṇa hṛtaṃ rājyaṃ yaccānyadvasu kiṃcana || 1 ||
[Analyze grammar]

hṛtarājyaṃ nalaṃ rājanprahasanpuṣkaro'bravīt |
dyūtaṃ pravartatāṃ bhūyaḥ pratipāṇo'sti kastava || 2 ||
[Analyze grammar]

śiṣṭā te damayantyekā sarvamanyaddhṛtaṃ mayā |
damayantyāḥ paṇaḥ sādhu vartatāṃ yadi manyase || 3 ||
[Analyze grammar]

puṣkareṇaivamuktasya puṇyaślokasya manyunā |
vyadīryateva hṛdayaṃ na cainaṃ kiṃcidabravīt || 4 ||
[Analyze grammar]

tataḥ puṣkaramālokya nalaḥ paramamanyumān |
utsṛjya sarvagātrebhyo bhūṣaṇāni mahāyaśāḥ || 5 ||
[Analyze grammar]

ekavāsā asaṃvītaḥ suhṛcchokavivardhanaḥ |
niścakrāma tadā rājā tyaktvā suvipulāṃ śriyam || 6 ||
[Analyze grammar]

damayantyekavastrā taṃ gacchantaṃ pṛṣṭhato'nviyāt |
sa tayā bāhyataḥ sārdhaṃ trirātraṃ naiṣadho'vasat || 7 ||
[Analyze grammar]

puṣkarastu mahārāja ghoṣayāmāsa vai pure |
nale yaḥ samyagātiṣṭhetsa gacchedvadhyatāṃ mama || 8 ||
[Analyze grammar]

puṣkarasya tu vākyena tasya vidveṣaṇena ca |
paurā na tasminsatkāraṃ kṛtavanto yudhiṣṭhira || 9 ||
[Analyze grammar]

sa tathā nagarābhyāśe satkārārho na satkṛtaḥ |
trirātramuṣito rājā jalamātreṇa vartayan || 10 ||
[Analyze grammar]

kṣudhā saṃpīḍyamānastu nalo bahutithe'hani |
apaśyacchakunānkāṃściddhiraṇyasadṛśacchadān || 11 ||
[Analyze grammar]

sa cintayāmāsa tadā niṣadhādhipatirbalī |
asti bhakṣo mamādyāyaṃ vasu cedaṃ bhaviṣyati || 12 ||
[Analyze grammar]

tatastānantarīyeṇa vāsasā samavāstṛṇot |
tasyāntarīyamādāya jagmuḥ sarve vihāyasā || 13 ||
[Analyze grammar]

utpatantaḥ khagāste tu vākyamāhustadā nalam |
dṛṣṭvā digvāsasaṃ bhūmau sthitaṃ dīnamadhomukham || 14 ||
[Analyze grammar]

vayamakṣāḥ sudurbuddhe tava vāso jihīrṣavaḥ |
āgatā na hi naḥ prītiḥ savāsasi gate tvayi || 15 ||
[Analyze grammar]

tānsamīkṣya gatānakṣānātmānaṃ ca vivāsasam |
puṇyaślokastato rājā damayantīmathābravīt || 16 ||
[Analyze grammar]

yeṣāṃ prakopādaiśvaryātpracyuto'hamanindite |
prāṇayātrāṃ na vinde ca duḥkhitaḥ kṣudhayārditaḥ || 17 ||
[Analyze grammar]

yeṣāṃ kṛte na satkāramakurvanmayi naiṣadhāḥ |
ta ime śakunā bhūtvā vāso'pyapaharanti me || 18 ||
[Analyze grammar]

vaiṣamyaṃ paramaṃ prāpto duḥkhito gatacetanaḥ |
bhartā te'haṃ nibodhedaṃ vacanaṃ hitamātmanaḥ || 19 ||
[Analyze grammar]

ete gacchanti bahavaḥ panthāno dakṣiṇāpatham |
avantīmṛkṣavantaṃ ca samatikramya parvatam || 20 ||
[Analyze grammar]

eṣa vindhyo mahāśailaḥ payoṣṇī ca samudragā |
āśramāśca maharṣīṇāmamī puṣpaphalānvitāḥ || 21 ||
[Analyze grammar]

eṣa panthā vidarbhāṇāmayaṃ gacchati kosalān |
ataḥ paraṃ ca deśo'yaṃ dakṣiṇe dakṣiṇāpathaḥ || 22 ||
[Analyze grammar]

tataḥ sā bāṣpakalayā vācā duḥkhena karśitā |
uvāca damayantī taṃ naiṣadhaṃ karuṇaṃ vacaḥ || 23 ||
[Analyze grammar]

udvepate me hṛdayaṃ sīdantyaṅgāni sarvaśaḥ |
tava pārthiva saṃkalpaṃ cintayantyāḥ punaḥ punaḥ || 24 ||
[Analyze grammar]

hṛtarājyaṃ hṛtadhanaṃ vivastraṃ kṣucchramānvitam |
kathamutsṛjya gaccheyamahaṃ tvāṃ vijane vane || 25 ||
[Analyze grammar]

śrāntasya te kṣudhārtasya cintayānasya tatsukham |
vane ghore mahārāja nāśayiṣyāmi te klamam || 26 ||
[Analyze grammar]

na ca bhāryāsamaṃ kiṃcidvidyate bhiṣajāṃ matam |
auṣadhaṃ sarvaduḥkheṣu satyametadbravīmi te || 27 ||
[Analyze grammar]

nala uvāca |
evametadyathāttha tvaṃ damayanti sumadhyame |
nāsti bhāryāsamaṃ mitraṃ narasyārtasya bheṣajam || 28 ||
[Analyze grammar]

na cāhaṃ tyaktukāmastvāṃ kimarthaṃ bhīru śaṅkase |
tyajeyamahamātmānaṃ na tveva tvāmanindite || 29 ||
[Analyze grammar]

damayantyuvāca |
yadi māṃ tvaṃ mahārāja na vihātumihecchasi |
tatkimarthaṃ vidarbhāṇāṃ panthāḥ samupadiśyate || 30 ||
[Analyze grammar]

avaimi cāhaṃ nṛpate na tvaṃ māṃ tyaktumarhasi |
cetasā tvapakṛṣṭena māṃ tyajethā mahāpate || 31 ||
[Analyze grammar]

panthānaṃ hi mamābhīkṣṇamākhyāsi narasattama |
atonimittaṃ śokaṃ me vardhayasyamaraprabha || 32 ||
[Analyze grammar]

yadi cāyamabhiprāyastava rājanvrajediti |
sahitāveva gacchāvo vidarbhānyadi manyase || 33 ||
[Analyze grammar]

vidarbharājastatra tvāṃ pūjayiṣyati mānada |
tena tvaṃ pūjito rājansukhaṃ vatsyasi no gṛhe || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 58

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: