Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
sā namaskṛtya devebhyaḥ prahasya nalamabravīt |
praṇayasva yathāśraddhaṃ rājankiṃ karavāṇi te || 1 ||
[Analyze grammar]

ahaṃ caiva hi yaccānyanmamāsti vasu kiṃcana |
sarvaṃ tattava viśrabdhaṃ kuru praṇayamīśvara || 2 ||
[Analyze grammar]

haṃsānāṃ vacanaṃ yattattanmāṃ dahati pārthiva |
tvatkṛte hi mayā vīra rājānaḥ saṃnipātitāḥ || 3 ||
[Analyze grammar]

yadi cedbhajamānāṃ māṃ pratyākhyāsyasi mānada |
viṣamagniṃ jalaṃ rajjumāsthāsye tava kāraṇāt || 4 ||
[Analyze grammar]

evamuktastu vaidarbhyā nalastāṃ pratyuvāca ha |
tiṣṭhatsu lokapāleṣu kathaṃ mānuṣamicchasi || 5 ||
[Analyze grammar]

yeṣāmahaṃ lokakṛtāmīśvarāṇāṃ mahātmanām |
na pādarajasā tulyo manaste teṣu vartatām || 6 ||
[Analyze grammar]

vipriyaṃ hyācaranmartyo devānāṃ mṛtyumṛcchati |
trāhi māmanavadyāṅgi varayasva surottamān || 7 ||
[Analyze grammar]

tato bāṣpakalāṃ vācaṃ damayantī śucismitā |
pravyāharantī śanakairnalaṃ rājānamabravīt || 8 ||
[Analyze grammar]

astyupāyo mayā dṛṣṭo nirapāyo nareśvara |
yena doṣo na bhavitā tava rājankathaṃcana || 9 ||
[Analyze grammar]

tvaṃ caiva hi naraśreṣṭha devāścāgnipurogamāḥ |
āyāntu sahitāḥ sarve mama yatra svayaṃvaraḥ || 10 ||
[Analyze grammar]

tato'haṃ lokapālānāṃ saṃnidhau tvāṃ nareśvara |
varayiṣye naravyāghra naivaṃ doṣo bhaviṣyati || 11 ||
[Analyze grammar]

evamuktastu vaidarbhyā nalo rājā viśāṃ pate |
ājagāma punastatra yatra devāḥ samāgatāḥ || 12 ||
[Analyze grammar]

tamapaśyaṃstathāyāntaṃ lokapālāḥ saheśvarāḥ |
dṛṣṭvā cainaṃ tato'pṛcchanvṛttāntaṃ sarvameva tat || 13 ||
[Analyze grammar]

devā ūcuḥ |
kacciddṛṣṭā tvayā rājandamayantī śucismitā |
kimabravīcca naḥ sarvānvada bhūmipate'nagha || 14 ||
[Analyze grammar]

nala uvāca |
bhavadbhirahamādiṣṭo damayantyā niveśanam |
praviṣṭaḥ sumahākakṣyaṃ daṇḍibhiḥ sthavirairvṛtam || 15 ||
[Analyze grammar]

praviśantaṃ ca māṃ tatra na kaściddṛṣṭavānnaraḥ |
ṛte tāṃ pārthivasutāṃ bhavatāmeva tejasā || 16 ||
[Analyze grammar]

sakhyaścāsyā mayā dṛṣṭāstābhiścāpyupalakṣitaḥ |
vismitāścābhavandṛṣṭvā sarvā māṃ vibudheśvarāḥ || 17 ||
[Analyze grammar]

varṇyamāneṣu ca mayā bhavatsu rucirānanā |
māmeva gatasaṃkalpā vṛṇīte surasattamāḥ || 18 ||
[Analyze grammar]

abravīccaiva māṃ bālā āyāntu sahitāḥ surāḥ |
tvayā saha naraśreṣṭha mama yatra svayaṃvaraḥ || 19 ||
[Analyze grammar]

teṣāmahaṃ saṃnidhau tvāṃ varayiṣye narottama |
evaṃ tava mahābāho doṣo na bhaviteti ha || 20 ||
[Analyze grammar]

etāvadeva vibudhā yathāvṛttamudāhṛtam |
mayāśeṣaṃ pramāṇaṃ tu bhavantastridaśeśvarāḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 53

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: