Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
tebhyaḥ pratijñāya nalaḥ kariṣya iti bhārata |
athainānparipapraccha kṛtāñjaliravasthitaḥ || 1 ||
[Analyze grammar]

ke vai bhavantaḥ kaścāsau yasyāhaṃ dūta īpsitaḥ |
kiṃ ca tatra mayā kāryaṃ kathayadhvaṃ yathātatham || 2 ||
[Analyze grammar]

evamukte naiṣadhena maghavānpratyabhāṣata |
amarānvai nibodhāsmāndamayantyarthamāgatān || 3 ||
[Analyze grammar]

ahamindro'yamagniśca tathaivāyamapāṃpatiḥ |
śarīrāntakaro nṝṇāṃ yamo'yamapi pārthiva || 4 ||
[Analyze grammar]

sa vai tvamāgatānasmāndamayantyai nivedaya |
lokapālāḥ sahendrāstvāṃ samāyānti didṛkṣavaḥ || 5 ||
[Analyze grammar]

prāptumicchanti devāstvāṃ śakro'gnirvaruṇo yamaḥ |
teṣāmanyatamaṃ devaṃ patitve varayasva ha || 6 ||
[Analyze grammar]

evamuktaḥ sa śakreṇa nalaḥ prāñjalirabravīt |
ekārthasamavetaṃ māṃ na preṣayitumarhatha || 7 ||
[Analyze grammar]

devā ūcuḥ |
kariṣya iti saṃśrutya pūrvamasmāsu naiṣadha |
na kariṣyasi kasmāttvaṃ vraja naiṣadha māciram || 8 ||
[Analyze grammar]

bṛhadaśva uvāca |
evamuktaḥ sa devaistairnaiṣadhaḥ punarabravīt |
surakṣitāni veśmāni praveṣṭuṃ kathamutsahe || 9 ||
[Analyze grammar]

pravekṣyasīti taṃ śakraḥ punarevābhyabhāṣata |
jagāma sa tathetyuktvā damayantyā niveśanam || 10 ||
[Analyze grammar]

dadarśa tatra vaidarbhīṃ sakhīgaṇasamāvṛtām |
dedīpyamānāṃ vapuṣā śriyā ca varavarṇinīm || 11 ||
[Analyze grammar]

atīva sukumārāṅgīṃ tanumadhyāṃ sulocanām |
ākṣipantīmiva ca bhāḥ śaśinaḥ svena tejasā || 12 ||
[Analyze grammar]

tasya dṛṣṭvaiva vavṛdhe kāmastāṃ cāruhāsinīm |
satyaṃ cikīrṣamāṇastu dhārayāmāsa hṛcchayam || 13 ||
[Analyze grammar]

tatastā naiṣadhaṃ dṛṣṭvā saṃbhrāntāḥ paramāṅganāḥ |
āsanebhyaḥ samutpetustejasā tasya dharṣitāḥ || 14 ||
[Analyze grammar]

praśaśaṃsuśca suprītā nalaṃ tā vismayānvitāḥ |
na cainamabhyabhāṣanta manobhistvabhyacintayan || 15 ||
[Analyze grammar]

aho rūpamaho kāntiraho dhairyaṃ mahātmanaḥ |
ko'yaṃ devo nu yakṣo nu gandharvo nu bhaviṣyati || 16 ||
[Analyze grammar]

na tvenaṃ śaknuvanti sma vyāhartumapi kiṃcana |
tejasā dharṣitāḥ sarvā lajjāvatyo varāṅganāḥ || 17 ||
[Analyze grammar]

athainaṃ smayamāneva smitapūrvābhibhāṣiṇī |
damayantī nalaṃ vīramabhyabhāṣata vismitā || 18 ||
[Analyze grammar]

kastvaṃ sarvānavadyāṅga mama hṛcchayavardhana |
prāpto'syamaravadvīra jñātumicchāmi te'nagha || 19 ||
[Analyze grammar]

kathamāgamanaṃ ceha kathaṃ cāsi na lakṣitaḥ |
surakṣitaṃ hi me veśma rājā caivograśāsanaḥ || 20 ||
[Analyze grammar]

evamuktastu vaidarbhyā nalastāṃ pratyuvāca ha |
nalaṃ māṃ viddhi kalyāṇi devadūtamihāgatam || 21 ||
[Analyze grammar]

devāstvāṃ prāptumicchanti śakro'gnirvaruṇo yamaḥ |
teṣāmanyatamaṃ devaṃ patiṃ varaya śobhane || 22 ||
[Analyze grammar]

teṣāmeva prabhāvena praviṣṭo'hamalakṣitaḥ |
praviśantaṃ hi māṃ kaścinnāpaśyannāpyavārayat || 23 ||
[Analyze grammar]

etadarthamahaṃ bhadre preṣitaḥ surasattamaiḥ |
etacchrutvā śubhe buddhiṃ prakuruṣva yathecchasi || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 52

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: