Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā |
ājuhāva mahīpālānbhīmo rājā svayaṃvare || 1 ||
[Analyze grammar]

tacchrutvā pṛthivīpālāḥ sarve hṛcchayapīḍitāḥ |
tvaritāḥ samupājagmurdamayantīmabhīpsavaḥ || 2 ||
[Analyze grammar]

kanakastambharuciraṃ toraṇena virājitam |
viviśuste mahāraṅgaṃ nṛpāḥ siṃhā ivācalam || 3 ||
[Analyze grammar]

tatrāsaneṣu vividheṣvāsīnāḥ pṛthivīkṣitaḥ |
surabhisragdharāḥ sarve sumṛṣṭamaṇikuṇḍalāḥ || 4 ||
[Analyze grammar]

tāṃ rājasamitiṃ pūrṇāṃ nāgairbhogavatīmiva |
saṃpūrṇāṃ puruṣavyāghrairvyāghrairgiriguhāmiva || 5 ||
[Analyze grammar]

tatra sma pīnā dṛśyante bāhavaḥ parighopamāḥ |
ākāravantaḥ suślakṣṇāḥ pañcaśīrṣā ivoragāḥ || 6 ||
[Analyze grammar]

sukeśāntāni cārūṇi sunāsāni śubhāni ca |
mukhāni rājñāṃ śobhante nakṣatrāṇi yathā divi || 7 ||
[Analyze grammar]

damayantī tato raṅgaṃ praviveśa śubhānanā |
muṣṇantī prabhayā rājñāṃ cakṣūṃṣi ca manāṃsi ca || 8 ||
[Analyze grammar]

tasyā gātreṣu patitā teṣāṃ dṛṣṭirmahātmanām |
tatra tatraiva saktābhūnna cacāla ca paśyatām || 9 ||
[Analyze grammar]

tataḥ saṃkīrtyamāneṣu rājñāṃ nāmasu bhārata |
dadarśa bhaimī puruṣānpañca tulyākṛtīniva || 10 ||
[Analyze grammar]

tānsamīkṣya tataḥ sarvānnirviśeṣākṛtīnsthitān |
saṃdehādatha vaidarbhī nābhyajānānnalaṃ nṛpam |
yaṃ yaṃ hi dadṛśe teṣāṃ taṃ taṃ mene nalaṃ nṛpam || 11 ||
[Analyze grammar]

sā cintayantī buddhyātha tarkayāmāsa bhāminī |
kathaṃ nu devāñjānīyāṃ kathaṃ vidyāṃ nalaṃ nṛpam || 12 ||
[Analyze grammar]

evaṃ saṃcintayantī sā vaidarbhī bhṛśaduḥkhitā |
śrutāni devaliṅgāni cintayāmāsa bhārata || 13 ||
[Analyze grammar]

devānāṃ yāni liṅgāni sthavirebhyaḥ śrutāni me |
tānīha tiṣṭhatāṃ bhūmāvekasyāpi na lakṣaye || 14 ||
[Analyze grammar]

sā viniścitya bahudhā vicārya ca punaḥ punaḥ |
śaraṇaṃ prati devānāṃ prāptakālamamanyata || 15 ||
[Analyze grammar]

vācā ca manasā caiva namaskāraṃ prayujya sā |
devebhyaḥ prāñjalirbhūtvā vepamānedamabravīt || 16 ||
[Analyze grammar]

haṃsānāṃ vacanaṃ śrutvā yathā me naiṣadho vṛtaḥ |
patitve tena satyena devāstaṃ pradiśantu me || 17 ||
[Analyze grammar]

vācā ca manasā caiva yathā nābhicarāmyaham |
tena satyena vibudhāstameva pradiśantu me || 18 ||
[Analyze grammar]

yathā devaiḥ sa me bhartā vihito niṣadhādhipaḥ |
tena satyena me devāstameva pradiśantu me || 19 ||
[Analyze grammar]

svaṃ caiva rūpaṃ puṣyantu lokapālāḥ saheśvarāḥ |
yathāhamabhijānīyāṃ puṇyaślokaṃ narādhipam || 20 ||
[Analyze grammar]

niśamya damayantyāstatkaruṇaṃ paridevitam |
niścayaṃ paramaṃ tathyamanurāgaṃ ca naiṣadhe || 21 ||
[Analyze grammar]

manoviśuddhiṃ buddhiṃ ca bhaktiṃ rāgaṃ ca bhārata |
yathoktaṃ cakrire devāḥ sāmarthyaṃ liṅgadhāraṇe || 22 ||
[Analyze grammar]

sāpaśyadvibudhānsarvānasvedānstabdhalocanān |
hṛṣitasragrajohīnānsthitānaspṛśataḥ kṣitim || 23 ||
[Analyze grammar]

chāyādvitīyo mlānasragrajaḥsvedasamanvitaḥ |
bhūmiṣṭho naiṣadhaścaiva nimeṣeṇa ca sūcitaḥ || 24 ||
[Analyze grammar]

sā samīkṣya tato devānpuṇyaślokaṃ ca bhārata |
naiṣadhaṃ varayāmāsa bhaimī dharmeṇa bhārata || 25 ||
[Analyze grammar]

vilajjamānā vastrānte jagrāhāyatalocanā |
skandhadeśe'sṛjaccāsya srajaṃ paramaśobhanām |
varayāmāsa caivainaṃ patitve varavarṇinī || 26 ||
[Analyze grammar]

tato hā heti sahasā śabdo mukto narādhipaiḥ |
devairmaharṣibhiścaiva sādhu sādhviti bhārata |
vismitairīritaḥ śabdaḥ praśaṃsadbhirnalaṃ nṛpam || 27 ||
[Analyze grammar]

vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ |
prahṛṣṭamanasaḥ sarve nalāyāṣṭau varāndaduḥ || 28 ||
[Analyze grammar]

pratyakṣadarśanaṃ yajñe gatiṃ cānuttamāṃ śubhām |
naiṣadhāya dadau śakraḥ prīyamāṇaḥ śacīpatiḥ || 29 ||
[Analyze grammar]

agnirātmabhavaṃ prādādyatra vāñchati naiṣadhaḥ |
lokānātmaprabhāṃścaiva dadau tasmai hutāśanaḥ || 30 ||
[Analyze grammar]

yamastvannarasaṃ prādāddharme ca paramāṃ sthitim |
apāṃpatirapāṃ bhāvaṃ yatra vāñchati naiṣadhaḥ || 31 ||
[Analyze grammar]

srajaṃ cottamagandhāḍhyāṃ sarve ca mithunaṃ daduḥ |
varānevaṃ pradāyāsya devāste tridivaṃ gatāḥ || 32 ||
[Analyze grammar]

pārthivāścānubhūyāsyā vivāhaṃ vismayānvitāḥ |
damayantyāḥ pramuditāḥ pratijagmuryathāgatam || 33 ||
[Analyze grammar]

avāpya nārīratnaṃ tatpuṇyaśloko'pi pārthivaḥ |
reme saha tayā rājā śacyeva balavṛtrahā || 34 ||
[Analyze grammar]

atīva mudito rājā bhrājamānoṃ'śumāniva |
arañjayatprajā vīro dharmeṇa paripālayan || 35 ||
[Analyze grammar]

īje cāpyaśvamedhena yayātiriva nāhuṣaḥ |
anyaiśca kratubhirdhīmānbahubhiścāptadakṣiṇaiḥ || 36 ||
[Analyze grammar]

punaśca ramaṇīyeṣu vaneṣūpavaneṣu ca |
damayantyā saha nalo vijahārāmaropamaḥ || 37 ||
[Analyze grammar]

evaṃ sa yajamānaśca viharaṃśca narādhipaḥ |
rarakṣa vasusaṃpūrṇāṃ vasudhāṃ vasudhādhipaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 54

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: