Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
bhīmasenavacaḥ śrutvā kuntīputro yudhiṣṭhiraḥ |
niḥśvasya puruṣavyāghraḥ saṃpradadhyau paraṃtapaḥ || 1 ||
[Analyze grammar]

sa muhūrtamiva dhyātvā viniścityetikṛtyatām |
bhīmasenamidaṃ vākyamapadāntaramabravīt || 2 ||
[Analyze grammar]

evametanmahābāho yathā vadasi bhārata |
idamanyatsamādhatsva vākyaṃ me vākyakovida || 3 ||
[Analyze grammar]

mahāpāpāni karmāṇi yāni kevalasāhasāt |
ārabhyante bhīmasena vyathante tāni bhārata || 4 ||
[Analyze grammar]

sumantrite suvikrānte sukṛte suvicārite |
sidhyantyarthā mahābāho daivaṃ cātra pradakṣiṇam || 5 ||
[Analyze grammar]

tvaṃ tu kevalacāpalyādbaladarpocchritaḥ svayam |
ārabdhavyamidaṃ karma manyase śṛṇu tatra me || 6 ||
[Analyze grammar]

bhūriśravāḥ śalaścaiva jalasaṃdhaśca vīryavān |
bhīṣmo droṇaśca karṇaśca droṇaputraśca vīryavān || 7 ||
[Analyze grammar]

dhārtarāṣṭrā durādharṣā duryodhanapurogamāḥ |
sarva eva kṛtāstrāśca satataṃ cātatāyinaḥ || 8 ||
[Analyze grammar]

rājānaḥ pārthivāścaiva ye'smābhirupatāpitāḥ |
saṃśritāḥ kauravaṃ pakṣaṃ jātasnehāśca sāṃpratam || 9 ||
[Analyze grammar]

duryodhanahite yuktā na tathāsmāsu bhārata |
pūrṇakośā balopetāḥ prayatiṣyanti rakṣaṇe || 10 ||
[Analyze grammar]

sarve kauravasainyasya saputrāmātyasainikāḥ |
saṃvibhaktā hi mātrābhirbhogairapi ca sarvaśaḥ || 11 ||
[Analyze grammar]

duryodhanena te vīrā mānitāśca viśeṣataḥ |
prāṇāṃstyakṣyanti saṃgrāme iti me niścitā matiḥ || 12 ||
[Analyze grammar]

samā yadyapi bhīṣmasya vṛttirasmāsu teṣu ca |
droṇasya ca mahābāho kṛpasya ca mahātmanaḥ || 13 ||
[Analyze grammar]

avaśyaṃ rājapiṇḍastairnirveśya iti me matiḥ |
tasmāttyakṣyanti saṃgrāme prāṇānapi sudustyajān || 14 ||
[Analyze grammar]

sarve divyāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ |
ajeyāśceti me buddhirapi devaiḥ savāsavaiḥ || 15 ||
[Analyze grammar]

amarṣī nityasaṃhṛṣṭastatra karṇo mahārathaḥ |
sarvāstravidanādhṛṣya abhedyakavacāvṛtaḥ || 16 ||
[Analyze grammar]

anirjitya raṇe sarvānetānpuruṣasattamān |
aśakyo hyasahāyena hantuṃ duryodhanastvayā || 17 ||
[Analyze grammar]

na nidrāmadhigacchāmi cintayāno vṛkodara |
ati sarvāndhanurgrāhānsūtaputrasya lāghavam || 18 ||
[Analyze grammar]

etadvacanamājñāya bhīmaseno'tyamarṣaṇaḥ |
babhūva vimanāstrasto na caivovāca kiṃcana || 19 ||
[Analyze grammar]

tayoḥ saṃvadatorevaṃ tadā pāṇḍavayordvayoḥ |
ājagāma mahāyogī vyāsaḥ satyavatīsutaḥ || 20 ||
[Analyze grammar]

so'bhigamya yathānyāyaṃ pāṇḍavaiḥ pratipūjitaḥ |
yudhiṣṭhiramidaṃ vākyamuvāca vadatāṃ varaḥ || 21 ||
[Analyze grammar]

yudhiṣṭhira mahābāho vedmi te hṛdi mānasam |
manīṣayā tataḥ kṣipramāgato'smi nararṣabha || 22 ||
[Analyze grammar]

bhīṣmāddroṇātkṛpātkarṇāddroṇaputrācca bhārata |
yatte bhayamamitraghna hṛdi saṃparivartate || 23 ||
[Analyze grammar]

tatte'haṃ nāśayiṣyāmi vidhidṛṣṭena hetunā |
tacchrutvā dhṛtimāsthāya karmaṇā pratipādaya || 24 ||
[Analyze grammar]

tata ekāntamunnīya pārāśaryo yudhiṣṭhiram |
abravīdupapannārthamidaṃ vākyaviśāradaḥ || 25 ||
[Analyze grammar]

śreyasaste paraḥ kālaḥ prāpto bharatasattama |
yenābhibhavitā śatrūnraṇe pārtho dhanaṃjayaḥ || 26 ||
[Analyze grammar]

gṛhāṇemāṃ mayā proktāṃ siddhiṃ mūrtimatīmiva |
vidyāṃ pratismṛtiṃ nāma prapannāya bravīmi te |
yāmavāpya mahābāhurarjunaḥ sādhayiṣyati || 27 ||
[Analyze grammar]

astrahetormahendraṃ ca rudraṃ caivābhigacchatu |
varuṇaṃ ca dhaneśaṃ ca dharmarājaṃ ca pāṇḍava |
śakto hyeṣa surāndraṣṭuṃ tapasā vikrameṇa ca || 28 ||
[Analyze grammar]

ṛṣireṣa mahātejā nārāyaṇasahāyavān |
purāṇaḥ śāśvato devo viṣṇoraṃśaḥ sanātanaḥ || 29 ||
[Analyze grammar]

astrāṇīndrācca rudrācca lokapālebhya eva ca |
samādāya mahābāhurmahatkarma kariṣyati || 30 ||
[Analyze grammar]

vanādasmācca kaunteya vanamanyadvicintyatām |
nivāsārthāya yadyuktaṃ bhavedvaḥ pṛthivīpate || 31 ||
[Analyze grammar]

ekatra ciravāso hi na prītijanano bhavet |
tāpasānāṃ ca śāntānāṃ bhavedudvegakārakaḥ || 32 ||
[Analyze grammar]

mṛgāṇāmupayogaśca vīrudoṣadhisaṃkṣayaḥ |
bibharṣi hi bahūnviprānvedavedāṅgapāragān || 33 ||
[Analyze grammar]

evamuktvā prapannāya śucaye bhagavānprabhuḥ |
provāca yogatattvajño yogavidyāmanuttamām || 34 ||
[Analyze grammar]

dharmarājñe tadā dhīmānvyāsaḥ satyavatīsutaḥ |
anujñāya ca kaunteyaṃ tatraivāntaradhīyata || 35 ||
[Analyze grammar]

yudhiṣṭhirastu dharmātmā tadbrahma manasā yataḥ |
dhārayāmāsa medhāvī kāle kāle samabhyasan || 36 ||
[Analyze grammar]

sa vyāsavākyamudito vanāddvaitavanāttataḥ |
yayau sarasvatītīre kāmyakaṃ nāma kānanam || 37 ||
[Analyze grammar]

tamanvayurmahārāja śikṣākṣaravidastathā |
brāhmaṇāstapasā yuktā devendramṛṣayo yathā || 38 ||
[Analyze grammar]

tataḥ kāmyakamāsādya punaste bharatarṣabhāḥ |
nyaviśanta mahātmānaḥ sāmātyāḥ sapadānugāḥ || 39 ||
[Analyze grammar]

tatra te nyavasanrājankaṃcitkālaṃ manasvinaḥ |
dhanurvedaparā vīrāḥ śṛṇvānā vedamuttamam || 40 ||
[Analyze grammar]

caranto mṛgayāṃ nityaṃ śuddhairbāṇairmṛgārthinaḥ |
pitṛdaivataviprebhyo nirvapanto yathāvidhi || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 37

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: