Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīmasena uvāca |
saṃdhiṃ kṛtvaiva kālena antakena patatriṇā |
anantenāprameyena srotasā sarvahāriṇā || 1 ||
[Analyze grammar]

pratyakṣaṃ manyase kālaṃ martyaḥ sankālabandhanaḥ |
phenadharmā mahārāja phaladharmā tathaiva ca || 2 ||
[Analyze grammar]

nimeṣādapi kaunteya yasyāyurapacīyate |
sūcyevāñjanacūrṇasya kimiti pratipālayet || 3 ||
[Analyze grammar]

yo nūnamamitāyuḥ syādatha vāpi pramāṇavit |
sa kālaṃ vai pratīkṣeta sarvapratyakṣadarśivān || 4 ||
[Analyze grammar]

pratīkṣamāṇānkālo naḥ samā rājaṃstrayodaśa |
āyuṣo'pacayaṃ kṛtvā maraṇāyopaneṣyati || 5 ||
[Analyze grammar]

śarīriṇāṃ hi maraṇaṃ śarīre nityamāśritam |
prāgeva maraṇāttasmādrājyāyaiva ghaṭāmahe || 6 ||
[Analyze grammar]

yo na yāti prasaṃkhyānamaspaṣṭo bhūmivardhanaḥ |
ayātayitvā vairāṇi so'vasīdati gauriva || 7 ||
[Analyze grammar]

yo na yātayate vairamalpasattvodyamaḥ pumān |
aphalaṃ tasya janmāhaṃ manye durjātajāyinaḥ || 8 ||
[Analyze grammar]

hairaṇyau bhavato bāhū śrutirbhavati pārthiva |
hatvā dviṣantaṃ saṃgrāme bhuktvā bāhvarjitaṃ vasu || 9 ||
[Analyze grammar]

hatvā cetpuruṣo rājannikartāramariṃdama |
ahnāya narakaṃ gacchetsvargeṇāsya sa saṃmitaḥ || 10 ||
[Analyze grammar]

amarṣajo hi saṃtāpaḥ pāvakāddīptimattaraḥ |
yenāhamabhisaṃtapto na naktaṃ na divā śaye || 11 ||
[Analyze grammar]

ayaṃ ca pārtho bībhatsurvariṣṭho jyāvikarṣaṇe |
āste paramasaṃtapto nūnaṃ siṃha ivāśaye || 12 ||
[Analyze grammar]

yo'yameko'bhimanute sarvāṃlloke dhanurbhṛtaḥ |
so'yamātmajamūṣmāṇaṃ mahāhastīva yacchati || 13 ||
[Analyze grammar]

nakulaḥ sahadevaśca vṛddhā mātā ca vīrasūḥ |
tavaiva priyamicchanta āsate jaḍamūkavat || 14 ||
[Analyze grammar]

sarve te priyamicchanti bāndhavāḥ saha sṛñjayaiḥ |
ahameko'bhisaṃtapto mātā ca prativindhyataḥ || 15 ||
[Analyze grammar]

priyameva tu sarveṣāṃ yadbravīmyuta kiṃcana |
sarve hī vyasanaṃ prāptāḥ sarve yuddhābhinandinaḥ || 16 ||
[Analyze grammar]

netaḥ pāpīyasī kācidāpadrājanbhaviṣyati |
yanno nīcairalpabalai rājyamācchidya bhujyate || 17 ||
[Analyze grammar]

śīladoṣādghṛṇāviṣṭa ānṛśaṃsyātparaṃtapa |
kleśāṃstitikṣase rājannānyaḥ kaścitpraśaṃsati || 18 ||
[Analyze grammar]

ghṛṇī brāhmaṇarūpo'si kathaṃ kṣatre ajāyathāḥ |
asyāṃ hi yonau jāyante prāyaśaḥ krūrabuddhayaḥ || 19 ||
[Analyze grammar]

aśrauṣīstvaṃ rājadharmānyathā vai manurabravīt |
krūrānnikṛtisaṃyuktānvihitānaśamātmakān || 20 ||
[Analyze grammar]

kartavye puruṣavyāghra kimāsse pīṭhasarpavat |
buddhyā vīryeṇa saṃyuktaḥ śrutenābhijanena ca || 21 ||
[Analyze grammar]

tṛṇānāṃ muṣṭinaikena himavantaṃ tu parvatam |
channamicchasi kaunteya yo'smānsaṃvartumicchasi || 22 ||
[Analyze grammar]

ajñātacaryā gūḍhena pṛthivyāṃ viśrutena ca |
divīva pārtha sūryeṇa na śakyā carituṃ tvayā || 23 ||
[Analyze grammar]

bṛhacchāla ivānūpe śākhāpuṣpapalāśavān |
hastī śveta ivājñātaḥ kathaṃ jiṣṇuścariṣyati || 24 ||
[Analyze grammar]

imau ca siṃhasaṃkāśau bhrātarau sahitau śiśū |
nakulaḥ sahadevaśca kathaṃ pārtha cariṣyataḥ || 25 ||
[Analyze grammar]

puṇyakīrtī rājaputrī draupadī vīrasūriyam |
viśrutā kathamajñātā kṛṣṇā pārtha cariṣyati || 26 ||
[Analyze grammar]

māṃ cāpi rājañjānanti ākumāramimāḥ prajāḥ |
ajñātacaryāṃ paśyāmi meroriva nigūhanam || 27 ||
[Analyze grammar]

tathaiva bahavo'smābhī rāṣṭrebhyo vipravāsitāḥ |
rājāno rājaputrāśca dhṛtarāṣṭramanuvratāḥ || 28 ||
[Analyze grammar]

na hi te'pyupaśāmyanti nikṛtānāṃ nirākṛtāḥ |
avaśyaṃ tairnikartavyamasmākaṃ tatpriyaiṣibhiḥ || 29 ||
[Analyze grammar]

te'pyasmāsu prayuñjīranpracchannānsubahūñjanān |
ācakṣīraṃśca no jñātvā tannaḥ syātsumahadbhayam || 30 ||
[Analyze grammar]

asmābhiruṣitāḥ samyagvane māsāstrayodaśa |
parimāṇena tānpaśya tāvataḥ parivatsarān || 31 ||
[Analyze grammar]

asti māsaḥ pratinidhiryathā prāhurmanīṣiṇaḥ |
pūtikāniva somasya tathedaṃ kriyatāmiti || 32 ||
[Analyze grammar]

atha vānaḍuhe rājansādhave sādhuvāhine |
sauhityadānādekasmādenasaḥ pratimucyate || 33 ||
[Analyze grammar]

tasmācchatruvadhe rājankriyatāṃ niścayastvayā |
kṣatriyasya tu sarvasya nānyo dharmo'sti saṃyugāt || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 36

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: