Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
evamuktvā raukmiṇeyo yādavānbharatarṣabha |
daṃśitairharibhiryuktaṃ rathamāsthāya kāñcanam || 1 ||
[Analyze grammar]

ucchritya makaraṃ ketuṃ vyāttānanamalaṃkṛtam |
utpatadbhirivākāśaṃ tairhayairanvayātparān || 2 ||
[Analyze grammar]

vikṣipannādayaṃścāpi dhanuḥśreṣṭhaṃ mahābalaḥ |
tūṇakhaḍgadharaḥ śūro baddhagodhāṅgulitravān || 3 ||
[Analyze grammar]

sa vidyuccalitaṃ cāpaṃ viharanvai talāttalam |
mohayāmāsa daiteyānsarvānsaubhanivāsinaḥ || 4 ||
[Analyze grammar]

nāsya vikṣipataścāpaṃ saṃdadhānasya cāsakṛt |
antaraṃ dadṛśe kaścinnighnataḥ śātravānraṇe || 5 ||
[Analyze grammar]

mukhasya varṇo na vikalpate'sya celuśca gātrāṇi na cāpi tasya |
siṃhonnataṃ cāpyabhigarjato'sya śuśrāva loko'dbhutarūpamagryam || 6 ||
[Analyze grammar]

jalecaraḥ kāñcanayaṣṭisaṃstho vyāttānanaḥ sarvatimipramāthī |
vitrāsayanrājati vāhamukhye śālvasya senāpramukhe dhvajāgryaḥ || 7 ||
[Analyze grammar]

tataḥ sa tūrṇaṃ niṣpatya pradyumnaḥ śatrukarśanaḥ |
śālvamevābhidudrāva vidhāsyankalahaṃ nṛpa || 8 ||
[Analyze grammar]

abhiyānaṃ tu vīreṇa pradyumnena mahāhave |
nāmarṣayata saṃkruddhaḥ śālvaḥ kurukulodvaha || 9 ||
[Analyze grammar]

sa roṣamadamatto vai kāmagādavaruhya ca |
pradyumnaṃ yodhayāmāsa śālvaḥ parapuraṃjayaḥ || 10 ||
[Analyze grammar]

tayoḥ sutumulaṃ yuddhaṃ śālvavṛṣṇipravīrayoḥ |
sametā dadṛśurlokā balivāsavayoriva || 11 ||
[Analyze grammar]

tasya māyāmayo vīra ratho hemapariṣkṛtaḥ |
sadhvajaḥ sapatākaśca sānukarṣaḥ satūṇavān || 12 ||
[Analyze grammar]

sa taṃ rathavaraṃ śrīmānsamāruhya kila prabho |
mumoca bāṇānkauravya pradyumnāya mahābalaḥ || 13 ||
[Analyze grammar]

tato bāṇamayaṃ varṣaṃ vyasṛjattarasā raṇe |
pradyumno bhujavegena śālvaṃ saṃmohayanniva || 14 ||
[Analyze grammar]

sa tairabhihataḥ saṃkhye nāmarṣayata saubharāṭ |
śarāndīptāgnisaṃkāśānmumoca tanaye mama || 15 ||
[Analyze grammar]

sa śālvabāṇai rājendra viddho rukmiṇinandanaḥ |
mumoca bāṇaṃ tvarito marmabhedinamāhave || 16 ||
[Analyze grammar]

tasya varma vibhidyāśu sa bāṇo matsuteritaḥ |
bibheda hṛdayaṃ patrī sa papāta mumoha ca || 17 ||
[Analyze grammar]

tasminnipatite vīre śālvarāje vicetasi |
saṃprādravandānavendrā dārayanto vasuṃdharām || 18 ||
[Analyze grammar]

hāhākṛtamabhūtsainyaṃ śālvasya pṛthivīpate |
naṣṭasaṃjñe nipatite tadā saubhapatau nṛpa || 19 ||
[Analyze grammar]

tata utthāya kauravya pratilabhya ca cetanām |
mumoca bāṇaṃ tarasā pradyumnāya mahābalaḥ || 20 ||
[Analyze grammar]

tena viddho mahābāhuḥ pradyumnaḥ samare sthitaḥ |
jatrudeśe bhṛśaṃ vīro vyavāsīdadrathe tadā || 21 ||
[Analyze grammar]

taṃ sa viddhvā mahārāja śālvo rukmiṇinandanam |
nanāda siṃhanādaṃ vai nādenāpūrayanmahīm || 22 ||
[Analyze grammar]

tato mohaṃ samāpanne tanaye mama bhārata |
mumoca bāṇāṃstvaritaḥ punaranyāndurāsadān || 23 ||
[Analyze grammar]

sa tairabhihato bāṇairbahubhistena mohitaḥ |
niśceṣṭaḥ kauravaśreṣṭha pradyumno'bhūdraṇājire || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 18

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: