Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
śālvabāṇārdite tasminpradyumne balināṃ vare |
vṛṣṇayo bhagnasaṃkalpā vivyathuḥ pṛtanāgatāḥ || 1 ||
[Analyze grammar]

hāhākṛtamabhūtsārvaṃ vṛṣṇyandhakabalaṃ tadā |
pradyumne patite rājanpare ca muditābhavan || 2 ||
[Analyze grammar]

taṃ tathā mohitaṃ dṛṣṭvā sārathirjavanairhayaiḥ |
raṇādapāharattūrṇaṃ śikṣito dārukistataḥ || 3 ||
[Analyze grammar]

nātidūrāpayāte tu rathe rathavarapraṇut |
dhanurgṛhītvā yantāraṃ labdhasaṃjño'bravīdidam || 4 ||
[Analyze grammar]

saute kiṃ te vyavasitaṃ kasmādyāsi parāṅmukhaḥ |
naiṣa vṛṣṇipravīrāṇāmāhave dharma ucyate || 5 ||
[Analyze grammar]

kaccitsaute na te mohaḥ śālvaṃ dṛṣṭvā mahāhave |
viṣādo vā raṇaṃ dṛṣṭvā brūhi me tvaṃ yathātatham || 6 ||
[Analyze grammar]

sūta uvāca |
jānārdane na me moho nāpi me bhayamāviśat |
atibhāraṃ tu te manye śālvaṃ keśavanandana || 7 ||
[Analyze grammar]

so'payāmi śanairvīra balavāneṣa pāpakṛt |
mohitaśca raṇe śūro rakṣyaḥ sārathinā rathī || 8 ||
[Analyze grammar]

āyuṣmaṃstvaṃ mayā nityaṃ rakṣitavyastvayāpyaham |
rakṣitavyo rathī nityamiti kṛtvāpayāmyaham || 9 ||
[Analyze grammar]

ekaścāsi mahābāho bahavaścāpi dānavāḥ |
nasamaṃ raukmiṇeyāhaṃ raṇaṃ matvāpayāmyaham || 10 ||
[Analyze grammar]

vāsudeva uvāca |
evaṃ bruvati sūte tu tadā makaraketumān |
uvāca sūtaṃ kauravya nivartaya rathaṃ punaḥ || 11 ||
[Analyze grammar]

dārukātmaja maivaṃ tvaṃ punaḥ kārṣīḥ kathaṃcana |
vyapayānaṃ raṇātsaute jīvato mama karhicit || 12 ||
[Analyze grammar]

na sa vṛṣṇikule jāto yo vai tyajati saṃgaram |
yo vā nipatitaṃ hanti tavāsmīti ca vādinam || 13 ||
[Analyze grammar]

tathā striyaṃ vai yo hanti vṛddhaṃ bālaṃ tathaiva ca |
virathaṃ viprakīrṇaṃ ca bhagnaśastrāyudhaṃ tathā || 14 ||
[Analyze grammar]

tvaṃ ca sūtakule jāto vinītaḥ sūtakarmaṇi |
dharmajñaścāsi vṛṣṇīnāmāhaveṣvapi dāruke || 15 ||
[Analyze grammar]

sa jānaṃścaritaṃ kṛtsnaṃ vṛṣṇīnāṃ pṛtanāmukhe |
apayānaṃ punaḥ saute maivaṃ kārṣīḥ kathaṃcana || 16 ||
[Analyze grammar]

apayātaṃ hataṃ pṛṣṭhe bhītaṃ raṇapalāyinam |
gadāgrajo durādharṣaḥ kiṃ māṃ vakṣyati mādhavaḥ || 17 ||
[Analyze grammar]

keśavasyāgrajo vāpi nīlavāsā madotkaṭaḥ |
kiṃ vakṣyati mahābāhurbaladevaḥ samāgataḥ || 18 ||
[Analyze grammar]

kiṃ vakṣyati śinernaptā narasiṃho mahādhanuḥ |
apayātaṃ raṇātsaute sāmbaśca samitiṃjayaḥ || 19 ||
[Analyze grammar]

cārudeṣṇaśca durdharṣastathaiva gadasāraṇau |
akrūraśca mahābāhuḥ kiṃ māṃ vakṣyati sārathe || 20 ||
[Analyze grammar]

śūraṃ saṃbhāvitaṃ santaṃ nityaṃ puruṣamāninam |
striyaśca vṛṣṇīvīrāṇāṃ kiṃ māṃ vakṣyanti saṃgatāḥ || 21 ||
[Analyze grammar]

pradyumno'yamupāyāti bhītastyaktvā mahāhavam |
dhigenamiti vakṣyanti na tu vakṣyanti sādhviti || 22 ||
[Analyze grammar]

dhigvācā parihāso'pi mama vā madvidhasya vā |
mṛtyunābhyadhikaḥ saute sa tvaṃ mā vyapayāḥ punaḥ || 23 ||
[Analyze grammar]

bhāraṃ hi mayi saṃnyasya yāto madhunihā hariḥ |
yajñaṃ bharatasiṃhasya pārthasyāmitatejasaḥ || 24 ||
[Analyze grammar]

kṛtavarmā mayā vīro niryāsyanneva vāritaḥ |
śālvaṃ nivārayiṣye'haṃ tiṣṭha tvamiti sūtaja || 25 ||
[Analyze grammar]

sa ca saṃbhāvayanmāṃ vai nivṛtto hṛdikātmajaḥ |
taṃ sametya raṇaṃ tyaktvā kiṃ vakṣyāmi mahāratham || 26 ||
[Analyze grammar]

upayātaṃ durādharṣaṃ śaṅkhacakragadādharam |
puruṣaṃ puṇḍarīkākṣaṃ kiṃ vakṣyāmi mahābhujam || 27 ||
[Analyze grammar]

sātyakiṃ baladevaṃ ca ye cānye'ndhakavṛṣṇayaḥ |
mayā spardhanti satataṃ kiṃ nu vakṣyāmi tānaham || 28 ||
[Analyze grammar]

tyaktvā raṇamimaṃ saute pṛṣṭhato'bhyāhataḥ śaraiḥ |
tvayāpanīto vivaśo na jīveyaṃ kathaṃcana || 29 ||
[Analyze grammar]

sa nivarta rathenāśu punardārukanandana |
na caitadevaṃ kartavyamathāpatsu kathaṃcana || 30 ||
[Analyze grammar]

na jīvitamahaṃ saute bahu manye kadācana |
apayāto raṇādbhītaḥ pṛṣṭhato'bhyāhataḥ śaraiḥ || 31 ||
[Analyze grammar]

kadā vā sūtaputra tvaṃ jānīṣe māṃ bhayārditam |
apayātaṃ raṇaṃ hitvā yathā kāpuruṣaṃ tathā || 32 ||
[Analyze grammar]

na yuktaṃ bhavatā tyaktuṃ saṃgrāmaṃ dārukātmaja |
mayi yuddhārthini bhṛśaṃ sa tvaṃ yāhi yato raṇam || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 19

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: