Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
pāṇḍavāstu vane vāsamuddiśya bharatarṣabhāḥ |
prayayurjāhnavīkūlātkurukṣetraṃ sahānugāḥ || 1 ||
[Analyze grammar]

sarasvatīdṛṣadvatyau yamunāṃ ca niṣevya te |
yayurvanenaiva vanaṃ satataṃ paścimāṃ diśam || 2 ||
[Analyze grammar]

tataḥ sarasvatīkūle sameṣu marudhanvasu |
kāmyakaṃ nāma dadṛśurvanaṃ munijanapriyam || 3 ||
[Analyze grammar]

tatra te nyavasanvīrā vane bahumṛgadvije |
anvāsyamānā munibhiḥ sāntvyamānāśca bhārata || 4 ||
[Analyze grammar]

vidurastvapi pāṇḍūnāṃ tadā darśanalālasaḥ |
jagāmaikarathenaiva kāmyakaṃ vanamṛddhimat || 5 ||
[Analyze grammar]

tato yātvā viduraḥ kānanaṃ tacchīghrairaśvairvāhinā syandanena |
dadarśāsīnaṃ dharmarājaṃ vivikte sārdhaṃ draupadyā bhrātṛbhirbrāhmaṇaiśca || 6 ||
[Analyze grammar]

tato'paśyadviduraṃ tūrṇamārādabhyāyāntaṃ satyasaṃdhaḥ sa rājā |
athābravīdbhrātaraṃ bhīmasenaṃ kiṃ nu kṣattā vakṣyati naḥ sametya || 7 ||
[Analyze grammar]

kaccinnāyaṃ vacanātsaubalasya samāhvātā devanāyopayāti |
kaccitkṣudraḥ śakunirnāyudhāni jeṣyatyasmānpunarevākṣavatyām || 8 ||
[Analyze grammar]

samāhūtaḥ kenacidādraveti nāhaṃ śakto bhīmasenāpayātum |
gāṇḍīve vā saṃśayite kathaṃcidrājyaprāptiḥ saṃśayitā bhavennaḥ || 9 ||
[Analyze grammar]

tata utthāya viduraṃ pāṇḍaveyāḥ pratyagṛhṇannṛpate sarva eva |
taiḥ satkṛtaḥ sa ca tānājamīḍho yathocitaṃ pāṇḍuputrānsameyāt || 10 ||
[Analyze grammar]

samāśvastaṃ viduraṃ te nararṣabhāstato'pṛcchannāgamanāya hetum |
sa cāpi tebhyo vistarataḥ śaśaṃsa yathāvṛtto dhṛtarāṣṭro''mbikeyaḥ || 11 ||
[Analyze grammar]

vidura uvāca |
avocanmāṃ dhṛtarāṣṭro'nuguptamajātaśatro parigṛhyābhipūjya |
evaṃ gate samatāmabhyupetya pathyaṃ teṣāṃ mama caiva bravīhi || 12 ||
[Analyze grammar]

mayāpyuktaṃ yatkṣamaṃ kauravāṇāṃ hitaṃ pathyaṃ dhṛtarāṣṭrasya caiva |
tadvai pathyaṃ tanmano nābhyupaiti tataścāhaṃ kṣamamanyanna manye || 13 ||
[Analyze grammar]

paraṃ śreyaḥ pāṇḍaveyā mayoktaṃ na me tacca śrutavānāmbikeyaḥ |
yathāturasyeva hi pathyamannaṃ na rocate smāsya taducyamānam || 14 ||
[Analyze grammar]

na śreyase nīyate'jātaśatro strī śrotriyasyeva gṛhe praduṣṭā |
bruvanna rucyai bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ || 15 ||
[Analyze grammar]

dhruvaṃ vināśo nṛpa kauravāṇāṃ na vai śreyo dhṛtarāṣṭraḥ paraiti |
yathā parṇe puṣkarasyeva siktaṃ jalaṃ na tiṣṭhetpathyamuktaṃ tathāsmin || 16 ||
[Analyze grammar]

tataḥ kruddho dhṛtarāṣṭro'bravīnmāṃ yatra śraddhā bhārata tatra yāhi |
nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ mahīmimāṃ pālayituṃ puraṃ vā || 17 ||
[Analyze grammar]

so'haṃ tyakto dhṛtarāṣṭreṇa rājaṃstvāṃ śāsitumupayātastvarāvān |
tadvai sarvaṃ yanmayoktaṃ sabhāyāṃ taddhāryatāṃ yatpravakṣyāmi bhūyaḥ || 18 ||
[Analyze grammar]

kleśaistīvrairyujyamānaḥ sapatnaiḥ kṣamāṃ kurvankālamupāsate yaḥ |
saṃ vardhayanstokamivāgnimātmavānsa vai bhuṅkte pṛthivīmeka eva || 19 ||
[Analyze grammar]

yasyāvibhaktaṃ vasu rājansahāyaistasya duḥkhe'pyaṃśabhājaḥ sahāyāḥ |
sahāyānāmeṣa saṃgrahaṇe'bhyupāyaḥ sahāyāptau pṛthivīprāptimāhuḥ || 20 ||
[Analyze grammar]

satyaṃ śreṣṭhaṃ pāṇḍava niṣpralāpaṃ tulyaṃ cānnaṃ saha bhojyaṃ sahāyaiḥ |
ātmā caiṣāmagrato nātivartedevaṃvṛttirvardhate bhūmipālaḥ || 21 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
evaṃ kariṣyāmi yathā bravīṣi parāṃ buddhimupagamyāpramattaḥ |
yaccāpyanyaddeśakālopapannaṃ tadvai vācyaṃ tatkariṣyāmi kṛtsnam || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 6

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: