Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
gate tu vidure rājannāśramaṃ pāṇḍavānprati |
dhṛtarāṣṭro mahāprājñaḥ paryatapyata bhārata || 1 ||
[Analyze grammar]

sa sabhādvāramāgamya vidurasmāramohitaḥ |
samakṣaṃ pārthivendrāṇāṃ papātāviṣṭacetanaḥ || 2 ||
[Analyze grammar]

sa tu labdhvā punaḥ saṃjñāṃ samutthāya mahītalāt |
samīpopasthitaṃ rājā saṃjayaṃ vākyamabravīt || 3 ||
[Analyze grammar]

bhrātā mama suhṛccaiva sākṣāddharma ivāparaḥ |
tasya smṛtvādya subhṛśaṃ hṛdayaṃ dīryatīva me || 4 ||
[Analyze grammar]

tamānayasva dharmajñaṃ mama bhrātaramāśu vai |
iti bruvansa nṛpatiḥ karuṇaṃ paryadevayat || 5 ||
[Analyze grammar]

paścāttāpābhisaṃtapto vidurasmārakarśitaḥ |
bhrātṛsnehādidaṃ rājansaṃjayaṃ vākyamabravīt || 6 ||
[Analyze grammar]

gaccha saṃjaya jānīhi bhrātaraṃ viduraṃ mama |
yadi jīvati roṣeṇa mayā pāpena nirdhutaḥ || 7 ||
[Analyze grammar]

na hi tena mama bhrātrā susūkṣmamapi kiṃcana |
vyalīkaṃ kṛtapūrvaṃ me prājñenāmitabuddhinā || 8 ||
[Analyze grammar]

sa vyalīkaṃ kathaṃ prāpto mattaḥ paramabuddhimān |
na jahyājjīvitaṃ prājñastaṃ gacchānaya saṃjaya || 9 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rājñastamanumānya ca |
saṃjayo bāḍhamityuktvā prādravatkāmyakaṃ vanam || 10 ||
[Analyze grammar]

so'cireṇa samāsādya tadvanaṃ yatra pāṇḍavāḥ |
rauravājinasaṃvītaṃ dadarśātha yudhiṣṭhiram || 11 ||
[Analyze grammar]

vidureṇa sahāsīnaṃ brāhmaṇaiśca sahasraśaḥ |
bhrātṛbhiścābhisaṃguptaṃ devairiva śatakratum || 12 ||
[Analyze grammar]

yudhiṣṭhiramathābhyetya pūjayāmāsa saṃjayaḥ |
bhīmārjunayamāṃścāpi tadarhaṃ pratyapadyata || 13 ||
[Analyze grammar]

rājñā pṛṣṭaḥ sa kuśalaṃ sukhāsīnaśca saṃjayaḥ |
śaśaṃsāgamane hetumidaṃ caivābravīdvacaḥ || 14 ||
[Analyze grammar]

rājā smarati te kṣattardhṛtarāṣṭro'mbikāsutaḥ |
taṃ paśya gatvā tvaṃ kṣipraṃ saṃjīvaya ca pārthivam || 15 ||
[Analyze grammar]

so'numānya naraśreṣṭhānpāṇḍavānkurunandanān |
niyogādrājasiṃhasya gantumarhasi mānada || 16 ||
[Analyze grammar]

evamuktastu viduro dhīmānsvajanavatsalaḥ |
yudhiṣṭhirasyānumate punarāyādgajāhvayam || 17 ||
[Analyze grammar]

tamabravīnmahāprājñaṃ dhṛtarāṣṭraḥ pratāpavān |
diṣṭyā prāpto'si dharmajña diṣṭyā smarasi me'nagha || 18 ||
[Analyze grammar]

adya rātrau divā cāhaṃ tvatkṛte bharatarṣabha |
prajāgare prapaśyāmi vicitraṃ dehamātmanaḥ || 19 ||
[Analyze grammar]

so'ṅkamādāya viduraṃ mūrdhnyupāghrāya caiva ha |
kṣamyatāmiti covāca yadukto'si mayā ruṣā || 20 ||
[Analyze grammar]

vidura uvāca |
kṣāntameva mayā rājangururnaḥ paramo bhavān |
tathā hyasmyāgataḥ kṣipraṃ tvaddarśanaparāyaṇaḥ || 21 ||
[Analyze grammar]

bhavanti hi naravyāghra puruṣā dharmacetasaḥ |
dīnābhipātino rājannātra kāryā vicāraṇā || 22 ||
[Analyze grammar]

pāṇḍoḥ sutā yādṛśā me tādṛśā me sutāstava |
dīnā iti hi me buddhirabhipannādya tānprati || 23 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
anyonyamanunīyaivaṃ bhrātarau tau mahādyutī |
viduro dhṛtarāṣṭraśca lebhāte paramāṃ mudam || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 7

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: