Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
rājankiṃ karavāmaste praśādhyasmāṃstvamīśvaraḥ |
nityaṃ hi sthātumicchāmastava bhārata śāsane || 1 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
ajātaśatro bhadraṃ te ariṣṭaṃ svasti gacchata |
anujñātāḥ sahadhanāḥ svarājyamanuśāsata || 2 ||
[Analyze grammar]

idaṃ tvevāvaboddhavyaṃ vṛddhasya mama śāsanam |
dhiyā nigaditaṃ kṛtsnaṃ pathyaṃ niḥśreyasaṃ param || 3 ||
[Analyze grammar]

vettha tvaṃ tāta dharmāṇāṃ gatiṃ sūkṣmāṃ yudhiṣṭhira |
vinīto'si mahāprājña vṛddhānāṃ paryupāsitā || 4 ||
[Analyze grammar]

yato buddhistataḥ śāntiḥ praśamaṃ gaccha bhārata |
nādārau kramate śastraṃ dārau śastraṃ nipātyate || 5 ||
[Analyze grammar]

na vairāṇyabhijānanti guṇānpaśyanti nāguṇān |
virodhaṃ nādhigacchanti ye ta uttamapūruṣāḥ || 6 ||
[Analyze grammar]

saṃvāde paruṣāṇyāhuryudhiṣṭhira narādhamāḥ |
pratyāhurmadhyamāstvetānuktāḥ paruṣamuttaram || 7 ||
[Analyze grammar]

naivoktā naiva cānuktā ahitāḥ paruṣā giraḥ |
pratijalpanti vai dhīrāḥ sadā uttamapūruṣāḥ || 8 ||
[Analyze grammar]

smaranti sukṛtānyeva na vairāṇi kṛtānyapi |
santaḥ prativijānanto labdhvā pratyayamātmanaḥ || 9 ||
[Analyze grammar]

tathācaritamāryeṇa tvayāsminsatsamāgame |
duryodhanasya pāruṣyaṃ tattāta hṛdi mā kṛthāḥ || 10 ||
[Analyze grammar]

mātaraṃ caiva gāndhārīṃ māṃ ca tvadguṇakāṅkṣiṇam |
upasthitaṃ vṛddhamandhaṃ pitaraṃ paśya bhārata || 11 ||
[Analyze grammar]

prekṣāpūrvaṃ mayā dyūtamidamāsīdupekṣitam |
mitrāṇi draṣṭukāmena putrāṇāṃ ca balābalam || 12 ||
[Analyze grammar]

aśocyāḥ kuravo rājanyeṣāṃ tvamanuśāsitā |
mantrī ca viduro dhīmānsarvaśāstraviśāradaḥ || 13 ||
[Analyze grammar]

tvayi dharmo'rjune vīryaṃ bhīmasene parākramaḥ |
śraddhā ca guruśuśrūṣā yamayoḥ puruṣāgryayoḥ || 14 ||
[Analyze grammar]

ajātaśatro bhadraṃ te khāṇḍavaprasthamāviśa |
bhrātṛbhiste'stu saubhrātraṃ dharme te dhīyatāṃ manaḥ || 15 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityukto bharataśreṣṭho dharmarājo yudhiṣṭhiraḥ |
kṛtvāryasamayaṃ sarvaṃ pratasthe bhrātṛbhiḥ saha || 16 ||
[Analyze grammar]

te rathānmeghasaṃkāśānāsthāya saha kṛṣṇayā |
prayayurhṛṣṭamanasa indraprasthaṃ purottamam || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 65

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: