Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
anujñātāṃstānviditvā saratnadhanasaṃcayān |
pāṇḍavāndhārtarāṣṭrāṇāṃ kathamāsīnmanastadā || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
anujñātāṃstānviditvā dhṛtarāṣṭreṇa dhīmatā |
rājanduḥśāsanaḥ kṣipraṃ jagāma bhrātaraṃ prati || 2 ||
[Analyze grammar]

duryodhanaṃ samāsādya sāmātyaṃ bharatarṣabha |
duḥkhārto bharataśreṣṭha idaṃ vacanamabravīt || 3 ||
[Analyze grammar]

duḥkhenaitatsamānītaṃ sthaviro nāśayatyasau |
śatrusādgamayaddravyaṃ tadbudhyadhvaṃ mahārathāḥ || 4 ||
[Analyze grammar]

atha duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ |
mithaḥ saṃgamya sahitāḥ pāṇḍavānprati māninaḥ || 5 ||
[Analyze grammar]

vaicitravīryaṃ rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam |
abhigamya tvarāyuktāḥ ślakṣṇaṃ vacanamabruvan || 6 ||
[Analyze grammar]

duryodhana uvāca |
na tvayedaṃ śrutaṃ rājanyajjagāda bṛhaspatiḥ |
śakrasya nītiṃ pravadanvidvāndevapurohitaḥ || 7 ||
[Analyze grammar]

sarvopāyairnihantavyāḥ śatravaḥ śatrukarṣaṇa |
purā yuddhādbalādvāpi prakurvanti tavāhitam || 8 ||
[Analyze grammar]

te vayaṃ pāṇḍavadhanaiḥ sarvānsaṃpūjya pārthivān |
yadi tānyodhayiṣyāmaḥ kiṃ vā naḥ parihāsyati || 9 ||
[Analyze grammar]

ahīnāśīviṣānkruddhāndaṃśāya samupasthitān |
kṛtvā kaṇṭhe ca pṛṣṭhe ca kaḥ samutsraṣṭumarhati || 10 ||
[Analyze grammar]

āttaśastrā rathagatāḥ kupitāstāta pāṇḍavāḥ |
niḥśeṣaṃ naḥ kariṣyanti kruddhā hyāśīviṣā yathā || 11 ||
[Analyze grammar]

saṃnaddho hyarjuno yāti vivṛtya parameṣudhī |
gāṇḍīvaṃ muhurādatte niḥśvasaṃśca nirīkṣate || 12 ||
[Analyze grammar]

gadāṃ gurvīṃ samudyamya tvaritaśca vṛkodaraḥ |
svarathaṃ yojayitvāśu niryāta iti naḥ śrutam || 13 ||
[Analyze grammar]

nakulaḥ khaḍgamādāya carma cāpyaṣṭacandrakam |
sahadevaśca rājā ca cakrurākāramiṅgitaiḥ || 14 ||
[Analyze grammar]

te tvāsthāya rathānsarve bahuśastraparicchadān |
abhighnanto rathavrātānsenāyogāya niryayuḥ || 15 ||
[Analyze grammar]

na kṣaṃsyante tathāsmābhirjātu viprakṛtā hi te |
draupadyāśca parikleśaṃ kasteṣāṃ kṣantumarhati || 16 ||
[Analyze grammar]

punardīvyāma bhadraṃ te vanavāsāya pāṇḍavaiḥ |
evametānvaśe kartuṃ śakṣyāmo bharatarṣabha || 17 ||
[Analyze grammar]

te vā dvādaśa varṣāṇi vayaṃ vā dyūtanirjitāḥ |
praviśema mahāraṇyamajinaiḥ prativāsitāḥ || 18 ||
[Analyze grammar]

trayodaśaṃ ca sajane ajñātāḥ parivatsaram |
jñātāśca punaranyāni vane varṣāṇi dvādaśa || 19 ||
[Analyze grammar]

nivasema vayaṃ te vā tathā dyūtaṃ pravartatām |
akṣānuptvā punardyūtamidaṃ dīvyantu pāṇḍavāḥ || 20 ||
[Analyze grammar]

etatkṛtyatamaṃ rājannasmākaṃ bharatarṣabha |
ayaṃ hi śakunirveda savidyāmakṣasaṃpadam || 21 ||
[Analyze grammar]

dṛḍhamūlā vayaṃ rājye mitrāṇi parigṛhya ca |
sāravadvipulaṃ sainyaṃ satkṛtya ca durāsadam || 22 ||
[Analyze grammar]

te ca trayodaśe varṣe pārayiṣyanti cedvratam |
jeṣyāmastānvayaṃ rājanrocatāṃ te paraṃtapa || 23 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
tūrṇaṃ pratyānayasvaitānkāmaṃ vyadhvagatānapi |
āgacchantu punardyūtamidaṃ kurvantu pāṇḍavāḥ || 24 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato droṇaḥ somadatto bāhlīkaśca mahārathaḥ |
viduro droṇaputraśca vaiśyāputraśca vīryavān || 25 ||
[Analyze grammar]

bhūriśravāḥ śāṃtanavo vikarṇaśca mahārathaḥ |
mā dyūtamityabhāṣanta śamo'stviti ca sarvaśaḥ || 26 ||
[Analyze grammar]

akāmānāṃ ca sarveṣāṃ suhṛdāmarthadarśinām |
akarotpāṇḍavāhvānaṃ dhṛtarāṣṭraḥ sutapriyaḥ || 27 ||
[Analyze grammar]

athābravīnmahārāja dhṛtarāṣṭraṃ janeśvaram |
putrahārdāddharmayuktaṃ gāndhārī śokakarśitā || 28 ||
[Analyze grammar]

jāte duryodhane kṣattā mahāmatirabhāṣata |
nīyatāṃ paralokāya sādhvayaṃ kulapāṃsanaḥ || 29 ||
[Analyze grammar]

vyanadajjātamātro hi gomāyuriva bhārata |
anto nūnaṃ kulasyāsya kuravastannibodhata || 30 ||
[Analyze grammar]

mā bālānāmaśiṣṭānāmabhimaṃsthā matiṃ prabho |
mā kulasya kṣaye ghore kāraṇaṃ tvaṃ bhaviṣyasi || 31 ||
[Analyze grammar]

baddhaṃ setuṃ ko nu bhindyāddhamecchāntaṃ ca pāvakam |
śame dhṛtānpunaḥ pārthānkopayetko nu bhārata || 32 ||
[Analyze grammar]

smarantaṃ tvāmājamīḍha smārayiṣyāmyahaṃ punaḥ |
śāstraṃ na śāsti durbuddhiṃ śreyase vetarāya vā || 33 ||
[Analyze grammar]

na vai vṛddho bālamatirbhavedrājankathaṃcana |
tvannetrāḥ santu te putrā mā tvāṃ dīrṇāḥ prahāsiṣuḥ || 34 ||
[Analyze grammar]

śamena dharmeṇa parasya buddhyā jātā buddhiḥ sāstu te mā pratīpā |
pradhvaṃsinī krūrasamāhitā śrīrmṛduprauḍhā gacchati putrapautrān || 35 ||
[Analyze grammar]

athābravīnmahārājo gāndhārīṃ dharmadarśinīm |
antaḥ kāmaṃ kulasyāstu na śakṣyāmi nivāritum || 36 ||
[Analyze grammar]

yathecchanti tathaivāstu pratyāgacchantu pāṇḍavāḥ |
punardyūtaṃ prakurvantu māmakāḥ pāṇḍavaiḥ saha || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 66

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: