Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

duryodhana uvāca |
dāyaṃ tu tasmai vividhaṃ śṛṇu me gadato'nagha |
yajñārthaṃ rājabhirdattaṃ mahāntaṃ dhanasaṃcayam || 1 ||
[Analyze grammar]

merumandarayormadhye śailodāmabhito nadīm |
ye te kīcakaveṇūnāṃ chāyāṃ ramyāmupāsate || 2 ||
[Analyze grammar]

khaśā ekāśanājyohāḥ pradarā dīrghaveṇavaḥ |
paśupāśca kuṇindāśca taṅgaṇāḥ parataṅgaṇāḥ || 3 ||
[Analyze grammar]

te vai pipīlikaṃ nāma varadattaṃ pipīlikaiḥ |
jātarūpaṃ droṇameyamahārṣuḥ puñjaśo nṛpāḥ || 4 ||
[Analyze grammar]

kṛṣṇāṃllalāmāṃścamarāñśuklāṃścānyāñśaśiprabhān |
himavatpuṣpajaṃ caiva svādu kṣaudraṃ tathā bahu || 5 ||
[Analyze grammar]

uttarebhyaḥ kurubhyaścāpyapoḍhaṃ mālyamambubhiḥ |
uttarādapi kailāsādoṣadhīḥ sumahābalāḥ || 6 ||
[Analyze grammar]

pārvatīyā baliṃ cānyamāhṛtya praṇatāḥ sthitāḥ |
ajātaśatrornṛpaterdvāri tiṣṭhanti vāritāḥ || 7 ||
[Analyze grammar]

ye parārdhe himavataḥ sūryodayagirau nṛpāḥ |
vāriṣeṇasamudrānte lohityamabhitaśca ye |
phalamūlāśanā ye ca kirātāścarmavāsasaḥ || 8 ||
[Analyze grammar]

candanāgurukāṣṭhānāṃ bhārānkālīyakasya ca |
carmaratnasuvarṇānāṃ gandhānāṃ caiva rāśayaḥ || 9 ||
[Analyze grammar]

kairātikānāmayutaṃ dāsīnāṃ ca viśāṃ pate |
āhṛtya ramaṇīyārthāndūrajānmṛgapakṣiṇaḥ || 10 ||
[Analyze grammar]

nicitaṃ parvatebhyaśca hiraṇyaṃ bhūrivarcasam |
baliṃ ca kṛtsnamādāya dvāri tiṣṭhanti vāritāḥ || 11 ||
[Analyze grammar]

kāyavyā daradā dārvāḥ śūrā vaiyamakāstathā |
audumbarā durvibhāgāḥ pāradā bāhlikaiḥ saha || 12 ||
[Analyze grammar]

kāśmīrāḥ kundamānāśca paurakā haṃsakāyanāḥ |
śibitrigartayaudheyā rājanyā madrakekayāḥ || 13 ||
[Analyze grammar]

ambaṣṭhāḥ kaukurāstārkṣyā vastrapāḥ pahlavaiḥ saha |
vasātayaḥ samauleyāḥ saha kṣudrakamālavaiḥ || 14 ||
[Analyze grammar]

śauṇḍikāḥ kukkurāścaiva śakāścaiva viśāṃ pate |
aṅgā vaṅgāśca puṇḍrāśca śānavatyā gayāstathā || 15 ||
[Analyze grammar]

sujātayaḥ śreṇimantaḥ śreyāṃsaḥ śastrapāṇayaḥ |
āhārṣuḥ kṣatriyā vittaṃ śataśo'jātaśatrave || 16 ||
[Analyze grammar]

vaṅgāḥ kaliṅgapatayastāmraliptāḥ sapuṇḍrakāḥ |
dukūlaṃ kauśikaṃ caiva patrorṇaṃ prāvarānapi || 17 ||
[Analyze grammar]

tatra sma dvārapālaiste procyante rājaśāsanāt |
kṛtakārāḥ subalayastato dvāramavāpsyatha || 18 ||
[Analyze grammar]

īṣādantānhemakakṣānpadmavarṇānkuthāvṛtān |
śailābhānnityamattāṃśca abhitaḥ kāmyakaṃ saraḥ || 19 ||
[Analyze grammar]

dattvaikaiko daśaśatānkuñjarānkavacāvṛtān |
kṣamāvataḥ kulīnāṃśca dvāreṇa prāviśaṃstataḥ || 20 ||
[Analyze grammar]

ete cānye ca bahavo gaṇā digbhyaḥ samāgatāḥ |
anyaiścopāhṛtānyatra ratnānīha mahātmabhiḥ || 21 ||
[Analyze grammar]

rājā citraratho nāma gandharvo vāsavānugaḥ |
śatāni catvāryadadaddhayānāṃ vātaraṃhasām || 22 ||
[Analyze grammar]

tumburustu pramudito gandharvo vājināṃ śatam |
āmrapatrasavarṇānāmadadaddhemamālinām || 23 ||
[Analyze grammar]

kṛtī tu rājā kauravya śūkarāṇāṃ viśāṃ pate |
adadadgajaratnānāṃ śatāni subahūnyapi || 24 ||
[Analyze grammar]

virāṭena tu matsyena balyarthaṃ hemamālinām |
kuñjarāṇāṃ sahasre dve mattānāṃ samupāhṛte || 25 ||
[Analyze grammar]

pāṃśurāṣṭrādvasudāno rājā ṣaḍviṃśatiṃ gajān |
aśvānāṃ ca sahasre dve rājankāñcanamālinām || 26 ||
[Analyze grammar]

javasattvopapannānāṃ vayaḥsthānāṃ narādhipa |
baliṃ ca kṛtsnamādāya pāṇḍavebhyo nyavedayat || 27 ||
[Analyze grammar]

yajñasenena dāsīnāṃ sahasrāṇi caturdaśa |
dāsānāmayutaṃ caiva sadārāṇāṃ viśāṃ pate || 28 ||
[Analyze grammar]

gajayuktā mahārāja rathāḥ ṣaḍviṃśatistathā |
rājyaṃ ca kṛtsnaṃ pārthebhyo yajñārthaṃ vai niveditam || 29 ||
[Analyze grammar]

samudrasāraṃ vaiḍūryaṃ muktāḥ śaṅkhāṃstathaiva ca |
śataśaśca kuthāṃstatra siṃhalāḥ samupāharan || 30 ||
[Analyze grammar]

saṃvṛtā maṇicīraistu śyāmāstāmrāntalocanāḥ |
tāngṛhītvā narāstatra dvāri tiṣṭhanti vāritāḥ || 31 ||
[Analyze grammar]

prītyarthaṃ brāhmaṇāścaiva kṣatriyāśca vinirjitāḥ |
upājahrurviśaścaiva śūdrāḥ śuśrūṣavo'pi ca |
prītyā ca bahumānācca abhyagacchanyudhiṣṭhiram || 32 ||
[Analyze grammar]

sarve mlecchāḥ sarvavarṇā ādimadhyāntajāstathā |
nānādeśasamutthaiśca nānājātibhirāgataiḥ |
paryasta iva loko'yaṃ yudhiṣṭhiraniveśane || 33 ||
[Analyze grammar]

uccāvacānupagrāhānrājabhiḥ prahitānbahūn |
śatrūṇāṃ paśyato duḥkhānmumūrṣā me'dya jāyate || 34 ||
[Analyze grammar]

bhṛtyāstu ye pāṇḍavānāṃ tāṃste vakṣyāmi bhārata |
yeṣāmāmaṃ ca pakvaṃ ca saṃvidhatte yudhiṣṭhiraḥ || 35 ||
[Analyze grammar]

ayutaṃ trīṇi padmāni gajārohāḥ sasādinaḥ |
rathānāmarbudaṃ cāpi pādātā bahavastathā || 36 ||
[Analyze grammar]

pramīyamāṇamārabdhaṃ pacyamānaṃ tathaiva ca |
visṛjyamānaṃ cānyatra puṇyāhasvana eva ca || 37 ||
[Analyze grammar]

nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃcana |
apaśyaṃ sarvavarṇānāṃ yudhiṣṭhiraniveśane || 38 ||
[Analyze grammar]

aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ |
triṃśaddāsīka ekaiko yānbibharti yudhiṣṭhiraḥ |
suprītāḥ parituṣṭāśca te'pyāśaṃsantyarikṣayam || 39 ||
[Analyze grammar]

daśānyāni sahasrāṇi yatīnāmūrdhvaretasām |
bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane || 40 ||
[Analyze grammar]

bhuktābhuktaṃ kṛtākṛtaṃ sarvamākubjavāmanam |
abhuñjānā yājñasenī pratyavaikṣadviśāṃ pate || 41 ||
[Analyze grammar]

dvau karaṃ na prayacchetāṃ kuntīputrāya bhārata |
vaivāhikena pāñcālāḥ sakhyenāndhakavṛṣṇayaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 48

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: