Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 203

nārada uvāca |
tato devarṣayaḥ sarve siddhāśca paramarṣayaḥ |
jagmustadā parāmārtiṃ dṛṣṭvā tatkadanaṃ mahat || 1 ||
[Analyze grammar]

te'bhijagmurjitakrodhā jitātmāno jitendriyāḥ |
pitāmahasya bhavanaṃ jagataḥ kṛpayā tadā || 2 ||
[Analyze grammar]

tato dadṛśurāsīnaṃ saha devaiḥ pitāmaham |
siddhairbrahmarṣibhiścaiva samantātparivāritam || 3 ||
[Analyze grammar]

tatra devo mahādevastatrāgnirvāyunā saha |
candrādityau ca dharmaśca parameṣṭhī tathā budhaḥ || 4 ||
[Analyze grammar]

vaikhānasā vālakhilyā vānaprasthā marīcipāḥ |
ajāścaivāvimūḍhāśca tejogarbhāstapasvinaḥ |
ṛṣayaḥ sarva evaite pitāmahamupāsate || 5 ||
[Analyze grammar]

tato'bhigamya sahitāḥ sarva eva maharṣayaḥ |
sundopasundayoḥ karma sarvameva śaśaṃsire || 6 ||
[Analyze grammar]

yathākṛtaṃ yathā caiva kṛtaṃ yena krameṇa ca |
nyavedayaṃstataḥ sarvamakhilena pitāmahe || 7 ||
[Analyze grammar]

tato devagaṇāḥ sarve te caiva paramarṣayaḥ |
tamevārthaṃ puraskṛtya pitāmahamacodayan || 8 ||
[Analyze grammar]

tataḥ pitāmahaḥ śrutvā sarveṣāṃ tadvacastadā |
muhūrtamiva saṃcintya kartavyasya viniścayam || 9 ||
[Analyze grammar]

tayorvadhaṃ samuddiśya viśvakarmāṇamāhvayat |
dṛṣṭvā ca viśvakarmāṇaṃ vyādideśa pitāmahaḥ |
sṛjyatāṃ prārthanīyeha pramadeti mahātapāḥ || 10 ||
[Analyze grammar]

pitāmahaṃ namaskṛtya tadvākyamabhinandya ca |
nirmame yoṣitaṃ divyāṃ cintayitvā prayatnataḥ || 11 ||
[Analyze grammar]

triṣu lokeṣu yatkiṃcidbhūtaṃ sthāvarajaṅgamam |
samānayaddarśanīyaṃ tattadyatnāttatastataḥ || 12 ||
[Analyze grammar]

koṭiśaścāpi ratnāni tasyā gātre nyaveśayat |
tāṃ ratnasaṃghātamayīmasṛjaddevarūpiṇīm || 13 ||
[Analyze grammar]

sā prayatnena mahatā nirmitā viśvakarmaṇā |
triṣu lokeṣu nārīṇāṃ rūpeṇāpratimābhavat || 14 ||
[Analyze grammar]

na tasyāḥ sūkṣmamapyasti yadgātre rūpasaṃpadā |
na yuktaṃ yatra vā dṛṣṭirna sajjati nirīkṣatām || 15 ||
[Analyze grammar]

sā vigrahavatīva śrīḥ kāntarūpā vapuṣmatī |
jahāra sarvabhūtānāṃ cakṣūṃṣi ca manāṃsi ca || 16 ||
[Analyze grammar]

tilaṃ tilaṃ samānīya ratnānāṃ yadvinirmitā |
tilottametyatastasyā nāma cakre pitāmahaḥ || 17 ||
[Analyze grammar]

pitāmaha uvāca |
gaccha sundopasundābhyāmasurābhyāṃ tilottame |
prārthanīyena rūpeṇa kuru bhadre pralobhanam || 18 ||
[Analyze grammar]

tvatkṛte darśanādeva rūpasaṃpatkṛtena vai |
virodhaḥ syādyathā tābhyāmanyonyena tathā kuru || 19 ||
[Analyze grammar]

nārada uvāca |
sā tatheti pratijñāya namaskṛtya pitāmaham |
cakāra maṇḍalaṃ tatra vibudhānāṃ pradakṣiṇam || 20 ||
[Analyze grammar]

prāṅmukho bhagavānāste dakṣiṇena maheśvaraḥ |
devāścaivottareṇāsansarvatastvṛṣayo'bhavan || 21 ||
[Analyze grammar]

kurvantyā tu tayā tatra maṇḍalaṃ tatpradakṣiṇam |
indraḥ sthāṇuśca bhagavāndhairyeṇa pratyavasthitau || 22 ||
[Analyze grammar]

draṣṭukāmasya cātyarthaṃ gatāyāḥ pārśvatastadā |
anyadañcitapakṣmāntaṃ dakṣiṇaṃ niḥsṛtaṃ mukham || 23 ||
[Analyze grammar]

pṛṣṭhataḥ parivartantyāḥ paścimaṃ niḥsṛtaṃ mukham |
gatāyāścottaraṃ pārśvamuttaraṃ niḥsṛtaṃ mukham || 24 ||
[Analyze grammar]

mahendrasyāpi netrāṇāṃ pārśvataḥ pṛṣṭhato'grataḥ |
raktāntānāṃ viśālānāṃ sahasraṃ sarvato'bhavat || 25 ||
[Analyze grammar]

evaṃ caturmukhaḥ sthāṇurmahādevo'bhavatpurā |
tathā sahasranetraśca babhūva balasūdanaḥ || 26 ||
[Analyze grammar]

tathā devanikāyānāmṛṣīṇāṃ caiva sarvaśaḥ |
mukhānyabhipravartante yena yāti tilottamā || 27 ||
[Analyze grammar]

tasyā gātre nipatitā teṣāṃ dṛṣṭirmahātmanām |
sarveṣāmeva bhūyiṣṭhamṛte devaṃ pitāmaham || 28 ||
[Analyze grammar]

gacchantyāstu tadā devāḥ sarve ca paramarṣayaḥ |
kṛtamityeva tatkāryaṃ menire rūpasaṃpadā || 29 ||
[Analyze grammar]

tilottamāyāṃ tu tadā gatāyāṃ lokabhāvanaḥ |
sarvānvisarjayāmāsa devānṛṣigaṇāṃśca tān || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 203

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: