Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 202

nārada uvāca |
utsave vṛttamātre tu trailokyākāṅkṣiṇāvubhau |
mantrayitvā tataḥ senāṃ tāvājñāpayatāṃ tadā || 1 ||
[Analyze grammar]

suhṛdbhirabhyanujñātau daityavṛddhaiśca mantribhiḥ |
kṛtvā prāsthānikaṃ rātrau maghāsu yayatustadā || 2 ||
[Analyze grammar]

gadāpaṭṭiśadhāriṇyā śūlamudgarahastayā |
prasthitau sahadharmiṇyā mahatyā daityasenayā || 3 ||
[Analyze grammar]

maṅgalaiḥ stutibhiścāpi vijayapratisaṃhitaiḥ |
cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā || 4 ||
[Analyze grammar]

tāvantarikṣamutpatya daityau kāmagamāvubhau |
devānāmeva bhavanaṃ jagmaturyuddhadurmadau || 5 ||
[Analyze grammar]

tayorāgamanaṃ jñātvā varadānaṃ ca tatprabhoḥ |
hitvā triviṣṭapaṃ jagmurbrahmalokaṃ tataḥ surāḥ || 6 ||
[Analyze grammar]

tāvindralokaṃ nirjitya yakṣarakṣogaṇāṃstathā |
khecarāṇyapi bhūtāni jigyatustīvravikramau || 7 ||
[Analyze grammar]

antarbhūmigatānnāgāñjitvā tau ca mahāsurau |
samudravāsinaḥ sarvānmlecchajātīnvijigyatuḥ || 8 ||
[Analyze grammar]

tataḥ sarvāṃ mahīṃ jetumārabdhāvugraśāsanau |
sainikāṃśca samāhūya sutīkṣṇāṃ vācamūcatuḥ || 9 ||
[Analyze grammar]

rājarṣayo mahāyajñairhavyakavyairdvijātayaḥ |
tejo balaṃ ca devānāṃ vardhayanti śriyaṃ tathā || 10 ||
[Analyze grammar]

teṣāmevaṃ pravṛddhānāṃ sarveṣāmasuradviṣām |
saṃbhūya sarvairasmābhiḥ kāryaḥ sarvātmanā vadhaḥ || 11 ||
[Analyze grammar]

evaṃ sarvānsamādiśya pūrvatīre mahodadheḥ |
krūrāṃ matiṃ samāsthāya jagmatuḥ sarvatomukham || 12 ||
[Analyze grammar]

yajñairyajante ye kecidyājayanti ca ye dvijāḥ |
tānsarvānprasabhaṃ dṛṣṭvā balinau jaghnatustadā || 13 ||
[Analyze grammar]

āśrameṣvagnihotrāṇi ṛṣīṇāṃ bhāvitātmanām |
gṛhītvā prakṣipantyapsu viśrabdhāḥ sainikāstayoḥ || 14 ||
[Analyze grammar]

tapodhanaiśca ye śāpāḥ kruddhairuktā mahātmabhiḥ |
nākrāmanti tayoste'pi varadānena jṛmbhatoḥ || 15 ||
[Analyze grammar]

nākrāmanti yadā śāpā bāṇā muktāḥ śilāsviva |
niyamāṃstadā parityajya vyadravanta dvijātayaḥ || 16 ||
[Analyze grammar]

pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ |
tayorbhayāddudruvuste vainateyādivoragāḥ || 17 ||
[Analyze grammar]

mathitairāśramairbhagnairvikīrṇakalaśasruvaiḥ |
śūnyamāsījjagatsarvaṃ kāleneva hataṃ yathā || 18 ||
[Analyze grammar]

rājarṣibhiradṛśyadbhirṛṣibhiśca mahāsurau |
ubhau viniścayaṃ kṛtvā vikurvāte vadhaiṣiṇau || 19 ||
[Analyze grammar]

prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau |
saṃlīnānapi durgeṣu ninyaturyamasādanam || 20 ||
[Analyze grammar]

siṃhau bhūtvā punarvyāghrau punaścāntarhitāvubhau |
taistairupāyaistau krūrāvṛṣīndṛṣṭvā nijaghnatuḥ || 21 ||
[Analyze grammar]

nivṛttayajñasvādhyāyā praṇaṣṭanṛpatidvijā |
utsannotsavayajñā ca babhūva vasudhā tadā || 22 ||
[Analyze grammar]

hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā |
nivṛttadevakāryā ca puṇyodvāhavivarjitā || 23 ||
[Analyze grammar]

nivṛttakṛṣigorakṣā vidhvastanagarāśramā |
asthikaṅkālasaṃkīrṇā bhūrbabhūvogradarśanā || 24 ||
[Analyze grammar]

nivṛttapitṛkāryaṃ ca nirvaṣaṭkāramaṅgalam |
jagatpratibhayākāraṃ duṣprekṣyamabhavattadā || 25 ||
[Analyze grammar]

candrādityau grahāstārā nakṣatrāṇi divaukasaḥ |
jagmurviṣādaṃ tatkarma dṛṣṭvā sundopasundayoḥ || 26 ||
[Analyze grammar]

evaṃ sarvā diśo daityau jitvā krūreṇa karmaṇā |
niḥsapatnau kurukṣetre niveśamabhicakratuḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 202

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: